365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 12 (1898)

Page:

137 (of 493)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 137 has not been proofread.

( 131 )
(chaotogadiamon) उच्चरेत् स्वरसंभिन्नांस्तदा देवि � संशय� �
[uccaret svarasaṃbhinnāṃstadā devi na saṃśaya� |
]
End.
Colophon.
पञ्चाशद्वर्णरूपे� शब्दाख्य� ब्रह्म उच्यते �
अकार� प्रथमो देवि चकारोऽन्ति� उच्यते �
अक्षमालेति विख्याता माटकावर्णरूपिणी �
शब्दब्रह्मखरूपेय� शब्दातीतन्त� जप्यते �
शब्दातीतं पर� धा� गणनारहित� सद� �
श्रात्मस्वरूपं जानीहि हंसस्त� परमेश्वर� � इत्याद� �
नवचक्र� स्थिता या � चक्रेश� नवका� � �
रश्मिवृन्दाय देवेशि प्रत्येक� तारपूर्व्वकम� �
पवित्रकं समभ्यर्च्य गुरु� सन्तोषयेत् प्रिये �
स्वर्णालङ्कारवस्त्रैश्� नानाघनसमुच्चयै� �
तत्प्रसादपवित्रञ्च धारयेत� तदनन्तरम� �
तदङ्गहोम� निर्व्वत्य पवित्रेण समर्च्चयेत� �
कुमारीपूजन� कुर्य्यात् तत� सुवासिनीगणम् �
योगिन्यो योगिनस्श्चैव ब्राह्मण� विविधा गणाः �
यह� परमेशानि यदीच्छेत् सिद्धिमात्मन� �
पूज्या
इत� श्रीज्ञानार्णव� नित्यानन्त्र� पविचार्पणविधिर्द्वाविंशतितमः पटलः �
सम्पूर्णोऽयं ग्रन्थ� �
विषय� � अत्र प्रथमं अक्षमालानिर्णय� � तत� त्रिपुराया मन्त्रभेदादिकथनम� � त्रिपुरा-
बालामन्त्रादिकथनम् � बालान्यासादिकथनम� �

त्रिपुरासाधनविधि� � तत्र गायत्रीनिरू-
पणादिकम् � ऋष्यादिनिरूपणम� � अन्तर्यागविधिः � चक्रोद्धारविधि� � तयानकथनम� � मण्ड�-
पूजादिनिरूपणम् � मुद्रालक्षणादिकथनम� � त्रिपुरेश्वरौक्रमविधिः � कुमारौक्रमविधि� � यज�-
बलिदानादिविधिः � पञ्चसिंहासनविधिः � तत्र प्रथमपञ्� सिंहासनविधिः � द्वितीयपञ्चसिंहा-
सनविधि� � महात्रिपुरसुन्दरौद्वादशविवरणम् � षोड़शाक्षरौश्रीविद्याविधि� � तन्नग्रासपूज�-
विधिः। तदन्तर्यजनविधि� � श्रीचक्रादिप्रयोगकथनम् � पञ्चाशत् - पौठकथनम् � षोढ़ान्यासाद�-
विधि� � अन्तर्यागवदिर्यागविधिः � तत्र समाधिनिरूपणम� � रुद्राक्षमालादिविधिः � तच तच
प्रत्येक� फलश्रुतिकीर्त्तनञ्� � रत्नपूजाविधानम� � त्रिपुराबीजसाधनविधिः � त्रिपुराजपहो�-
विधानम� � तत्र कुण्डविधिः � ज्ञा� होमविधिः � कुमारीपूजाविधि� � दूतौयजनविधिः � तत्र
स्त्रीणा� जातिभेदादिकथनम� � दौसाविधि� � पवित्रार्पणविध� �
[pañcāśadvarṇarūpeṇa śabdākhya� brahma ucyate ||
akāra� prathamo devi cakāro'ntima ucyate |
akṣamāleti vikhyātā māṭakāvarṇarūpiṇ� ||
śabdabrahmakharūpeya� śabdātītantu japyate |
śabdātīta� para� dhāma gaṇanārahita� sadā |
śrātmasvarūpa� jānīhi haṃsastu parameśvara� || ityādi |
navacakre sthitā yā ca cakreśau navakāya ca |
raśmivṛndāya deveśi pratyeka� tārapūrvvakam ||
pavitraka� samabhyarcya guru� santoṣayet priye |
svarṇālaṅkāravastraiśca nānāghanasamuccayai� |
tatprasādapavitrañca dhārayet tadanantaram ||
tadaṅgahoma� nirvvatya pavitreṇa samarccayet |
kumārīpūjana� kuryyāt tata� suvāsinīgaṇam ||
yoginyo yoginasścaiva brāhmaṇ� vividhā gaṇāḥ |
yahi parameśāni yadīcchet siddhimātmana� ||
ū
iti śrījñānārṇave nityānantre pavicārpaṇavidhirdvāviṃśatitama� paṭala� ||
sampūrṇo'ya� grantha� |
viṣaya� | atra prathama� akṣamālānirṇaya� | tata� tripurāyā mantrabhedādikathanam | tripurā-
bālāmantrādikathanam | bālānyāsādikathanam |
|
tripurāsādhanavidhi� | tatra gāyatrīnirū-
paṇādikam | ṛṣyādinirūpaṇam | antaryāgavidhi� | cakroddhāravidhi� | tayānakathanam | maṇḍala-
pūjādinirūpaṇam | mudrālakṣaṇādikathanam | tripureśvaraukramavidhi� | kumāraukramavidhi� | yajana-
balidānādividhi� | pañcasiṃhāsanavidhi� | tatra prathamapañca siṃhāsanavidhi� | dvitīyapañcasiṃhā-
sanavidhi� | mahātripurasundaraudvādaśavivaraṇam | ṣoड़śākṣarauśrīvidyāvidhi� | tannagrāsapūjā-
vidhiḥ| tadantaryajanavidhi� | śrīcakrādiprayogakathanam | pañcāśat - pauṭhakathanam | ṣoḍha़ाnyāsādi-
vidhi� | antaryāgavadiryāgavidhi� | tatra samādhinirūpaṇam | rudrākṣamālādividhi� | taca taca
pratyeka� phalaśrutikīrttanañca | ratnapūjāvidhānam | tripurābījasādhanavidhi� | tripurājapahoma-
vidhānam | tatra kuṇḍavidhi� | jñāna homavidhi� | kumārīpūjāvidhi� | dūtauyajanavidhi� | tatra
strīṇāṃ jātibhedādikathanam | dausāvidhi� | pavitrārpaṇavidhi |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: