Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 69
End ( 68 ) kuja dvamsauvilasadadharam sundaram smeravaktram purnanandam kimapi lalitam jyoti lokayami || vrndarasye khagamtagakula lhadasunye tatante bhasvatputrya dayitavirahottapasantapitanam | gopastrinam ...... drsam mandale duhkhininam vahetyuccaih narmmabhit sarvvadasit || madhye tasamapi ca susubhe taptakarttakharangi susroninam kamalajadalasyalasat karnikeva | dauna ksauna sajalanayana naurasa ... kandi mrtyum naicchadvirahadahanottapatapta tada kim || kacidgopau vinayavacanaih sanvayitva mrgaksim bhartturvarttagamanasulabham jivanam sanumene | dutyam cintakulitahrdaya paksinam kauramarat prityapasyat surasikamanoharinam vimbacacum || pratyuce tam sumadhuragira praunayitva varangau kaurasmakam tvamatikusalo dautyakarmmanyutasmin | vanyastrinam vividhavacanam tvanmukhodugautahrdyam srosyatyeva pramuditamana madhavo yadavagrah || ityadi || kacam kova mama tu dayito naiva kincit smarami hyekah ko'pi sphurati hrdaye syamalango'gnirupah | kasmaddhetordahati sa ca mam nirdayah kim karomi- tyukva bhumau nyapatadiva sa samsmrtaspandanaci || krsnayavedayitumapi tam durdasam tat priyaya cyatyautkanygrat jhatiti mathuram nagaraya priyaya | vrndaranyaduvyathita hrdayo vyastarupah pratasthe kauro dhaurah susadupakrtau dautyakammaikadacah || radhadevaubirahasahitopendralilarahasyam nedam krtamapi maya kauradutavyakavyam | prabhavakavina ramagopalakena prematmano'mtatamiva sada santa asvadayantu || noilgolob