Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 98
OF CULTURE OF INDIA � GOVERNMENT OF sarala sarasara 97 Kavyaprakasa-tika. A commentary on the Kavya-prakasa, a treatise on rhetoric. By Narahari. This is distinct from Nos. 1157, 1526, 1527, 1651, and 1681 already noticed. Beginning. khati sriganesaya namah sriramacandraya namah | tasamjnabhinomi siddhidam vighnarajamatisundaradharam | yasya smaranale sakhila vivararipayati duratah || 1 || hamsaga sitadukulabhusana cauksana kucanata caturbhuja | devavandacarana sucismita bharati vastu vaci me sada || 20 jayanti girikapatesvarapareva ye'nvaham vantakhilamangala vrata tisantate vijatam | dhrta harisuresvaraprabhrtibhih khamaulibhiratha | lesanam katakavacaya vimalayanti ye manasam || 2 || api pancavanamitram gaurimukha samyalesalabhena | maulo sada mrgankam kalayatkalyanakelaye'sa sivah || 4 || vidhatukamah sukrtam gariyah samatalam kharga ivavatirnah | calambanam savrvvavisesananam jayatyaya sthitirabdhijesah || 5 || phalamiva sutanam lokadhanyah samana ' vigalitamiva bhumau nakamokasya khandam | nagamatigariyah sarvvasamsarasara tribhuvanagirimana tatra vikhyatamase || 6 || nacabhavatakalasastravicarapacam srivatsagom asurakanana parijatah | anyadvidhaturavalam vanamatavacam ramesvarah kalikalankakathantarayah || 7 || yasit pramanapadavakyavicarasilah sahitya ktivisinokala rajahamsah | brahmamtatagrahananatitalobhastabhistasyatmajonipunadharnarasimhabhattah || 8 | sasmadacintyamahima mahaniyakobhih srimasinatha iti manyagano babhava yah | somayagavidhina kalikhanda nabhiratasidamiva satyayugam cakara || 8 || laksmiriva surarate purararivambika | tasya dhavara tvasinmangameti kulojjvala || 10 || srestha sadauyatanayo vinayoditasrinarayano'bhavada sesana rendra manyah | vagdevata kamalayorapi yasya gove somavibhagakalaho na kadapi santah || 11 || virinceh payyoyo bhuvi sadavatarah phanipatetridoso dosanam sakalaga ma cikya- jalavih | yavacam pracam ya sakalavidusam maulikusumam kaniyamlatrunarjayati nayasali naraharih || 19 || 13 SL