365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 97 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

TAINISTRY OF CULTURE GOVERNMENT OF 96 SL hama laksanam tasya cikitsa, pittagulmalaksanam nasya cikitsa, bajirnenidanam tasya cikitsa, kaminidanam tasya cikitsa, mandagnicikitsa, tautragricikitsa, barocaka cikitsa ca | 44 adhyaye sulacikitsa | 45 me adhyaye panduroganidanam tasya cikitsa | 46 adhyaye jaya rogara ayaksanidanam tayoh cikitsa | 40se cadhyaye raktapittanidanam tasya cikitsa, nasaprastattarudhira cikitsa, mukhapravrtta rakta cikitsa, raktatisaracikitsa ca | 48se badhyaye arsa- nidanam tasya cikitsa | 48 adhyaye vatale adikalaksanam tesam cikitsa | 50 cadhyaye cikkanidanam svamanidanam tathocikitsa | 5 .1 me adhyaye kharabheda cikitsa karhicikitsa ca | 5 .2 badhyaye dhasnanidanam tatcakitsa | 5 .3 me badhyaye mucha| bhramanidra sanyasanidanam tesam cikitsa | 1.8 mem adhyaye madatyayacikitsa | 55 mem adhyaye vatavyadhinidanam tasya cikitsa | 5 . me adhyaye sramavatanidanam tasya cikitsa, gtatramaunidanam tatcakitsa bataraktanidanam nasya cikitsa | 50 me adhyaye sitapinoda kosthanidanam tesam cikitsa | 58me cadhyaye casta- piscanidanam tasya cikitsa | 5hame sradhyaye vranasothanidanam tayokhikiya | 60 me badhyaye udaranidanam tasya vikitha | 61 me adhyaye mucakrcchranidanam tasya cikitsa | (2me adhyaye sutraghatanidanam tasya cikitsa | (hame adhyaye asvarinidanam tasya cikitsa | (4me badhyaye antarta di nidanam tasya cikitsa | 5 adhyaye visanidanam tasya cikitsa cakraroganidanam tesam cikila ca| 96 me cadhyaye vidradhinidanam tasya cikitsa | 90 me adhyaye tapadamsacau- panidanam tesam cikiya | i8 me badhyaye grantharbudagalagadanam nidanam tesam cikitsa, gandama- lacikitsa, latagandamalacikitsa ca | hame adhyaye kusthanidanam tesam cikitsa | 0° me adhyace gudhagarbhanidanam tasya cikitsa, sutikanidanam sanyaroganidanam ghatagudaranidanam, yonidosanidanam tasya cikitsa, stanyarogacikitsa, yonisulacikitsa, catagadaracikitsa ca | 71me adhyaye khaunamastavidharoganidana balaroganidanam tesam cikitsa, balanam prajnakaranam, balanam apasmaracikitsa ca | 79me adhyaye bhinnadinam cikitsa, salyoddhara- cikitsa, visacikitsa, maggracikitsa, agnidagdhacikitya ca | 73mem cadhyaye mukharoganidana tasya cikitsa | 04 me adhyaye siroroganidanam tattha cikitsa, nasaroganidanam tasya cikitsa, karnaroganidanam tasya cikitsa, necaroganam nidanam tesam cikitsa ca | me abhyaye causadhakaranavidhih tailapakavidhih | 75 me adhyaye sarirasthanakathanam | 77 me adhyaye dehasambhavakathanam adhyatmakathanam ca | No. 2634. kavyaprakasatika | Substance, Kasmiri paper, 18 x 7 inches. Folia, 148. Lines, 13 on a page. Extent, 3,606 slokas. Character, Nagara. Date, ? Place of deposit, Ludhiyana, Sardar Atar Simh Bahadur. Appearance, old. Prose. Incorrect.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: