Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 24
OF CULTURE RNMENT OF INDIA End. 23 lilam viyogatukamo'tticitram chandasyadudyo'bhirukayani | sriman vidyavaridhirvisvavandadhah payat so'khan pingalo nagarajah || indolacanahinam sabha kavyam pathanti ye manujah | yuvvanto'pi khena khasiraschedam na te vidyuh || varnamatravibhedena bandi dvividhamiritam | laksyalaksanarupam tat prayah sangrhane maya | dvijakulatilakah sriman radhadamodaro hareh presthah | savarnai sunairmathitam bandahkaustubhamimam vyatanat || vedapacasamkhyatamchandasam vyaktayo'ca yah | likhitah santi tah santah kalyanta krpakulah || | Colophon. iti chandah kaulame matraprastaro navamau prabha | chandahkosabhah vamapto'yam || visayah | makaradigananirupanam | tesam subhasubhalaksanam | managanyoh sakhilakathanam | bhayaganayoh hatyatvakathanam | evamanyaca jneyam | caca devatavacakadipadanamapavadakathanam | sama- jaisamavisamanam laksanam | ekaksarayamukyayam srastatam | aksarayamatyukthayam khotanam | caca- rayam madhyayam narauvatam mrgohattanca | caturaksarayam pratisthayam kanyatattam satostattanca | panca- carayam supratisthayam paktitasam | priyahrtaca sada़carayam gayam tanumadhyavrttam | vida- natatam somarajaustatam vatumatostattanca | evamusnihadisu, - 0 catarayam maghumalostatam | kuma- lalitastanam | madale bastanam | cuda़ाmanistamam | hamsamalastanam | 8 carayam cijapadahatam vidyu- malatatam | manavakatattam | hamsastastamam | samanikahanam | pramanikahanam | vitana ha | nara- catagam | simhale batattam | padmamalastatam | sucandravrttam | suvilasatah-8 aksaraya dalama- khotasa | bhujagamistatavrtta ' | manamadhyatana ' | sangatana | 10 antarayam, raktavatodhana | rupavatautta | camyakamalastata | mattavrtta ' | sabdaviratata panavata | mayuranariyo | tvaritagatistata | manoramavrtta | 11 aksarayam, indravajraddattam | upendravajata | upaja | m tistatam | upasthitadrttam | sumukhotana " | salinivrttam | dosakatata | vatotina | bhramaravila- sitana ' | rathodatata ' | khagatavrttah | hattavrtta | bhadrikatatta ' | venota | upasthitavrtta | srota | sikhanditatata m | sranukulana | mauktikamalavrtta ' | motanakatattah | sandrapada | manoharasta| rukmavatitattam | mahavista | ruci rastata | 12 aksarayam candra | vamsasthavilastatah | indravamsatanam | udatyadistattam | natakata | drutavilambita || mauktikadamasta | khagvinodhanam | vaisvadevodhana | pramitacara | mandakinostana | kuma | | | SSL