Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 200
End. 180 vyavidyaprapsaraddhatagrahanigraha kovidam | jnanarnavamimam vaksye satamanandamandiram || - - 7 - - bhavaprabhavadurvvaraklesasantapapauda़िtam | yojayamyahamatmanam pathi yogindrasevite || ityadi | iti katipayacaranairdhyanaphalam kirttitam samasena | nihsesam yadi vaktu m prabhavati devah + + svayam || iti jinapatinutrat saramuddhrtya kincit svamativibhava yogyam dhyanasastram pranitam | vibudhamunimanisambhodhicandrayamanam caratu bhuvi vibhutye yavadadrindracandrau || jnanarnavasya mahatmamtra citte kovetti tattvatah | yajjnanattauryyate bhavyairdustara'pi bhavarnavah | | Colophon iti sri subhacandracaryyaviracitojnanarnavanama granthah samaptah | visayah | dvadasavidhabhavanakathanamukhena dhyanasvarupakathanam | tatra asthirasya manasodha- narsamhananataya ekagracintaya antarnirodhadhyanamitinirupanam | tacca cyatem raudranceti dvividham | sarvvasyasya amanajnasya utpattimabhuditi cintaprabandha varttadhyanamiti | atha himsadisu yathayathamabhirucih raudradhyanamiti jneyam | atha mumuksavah parihrtya carttaraudre dve papadhyane bhava- suddhisadhanena yogamabhyasya dharmadhyanam kuryyaditi | dhaca bahyadhyatmikabhavanam yathatmana adhyavasaya iti | tatha dhammadanapetam dhyanam dharmmadhyanamiti ca jneyam | tadanena yogi samyagdarsana- jnanacaritraruparatnatrayadhigamat vidyotpadanena svakarmmaksayat anantasukhavaham moksam prapnoti- tinirupanam | tatra yena rupena jivadyartheौvyavasthitastena rupena arhajjina pratipadite'rthe sraddhanam samyagdarsanam | jivadinam yathavastham mohasamsayadirahityena avagamanam samyagjnanam | yatha samsaranakabhicchittavudyatasya jnanavatah papagamanakarananistabhih samyakcaritamiti vibhava- pauyam | atha kramena subhasubhakarmaphalakirttanam | yatha jiva-ajiva-yasrava - bandha-sakhara - nirjjara- moksarupesu saptasu padarthesu samksepatajivajivakhye dve tatve | tatra bodhatmaka jivah | srabodha- tmakastvajauvah | athajauvasya akasadhamadhammaipudgalakalasthikayabhedena pancavidhatvam | atha jiva dvividhah samsarinamuktasca | samsarino'pi dvividhah samanaska yamanaskasveti | tatra siksakriyalapagrahanarupa samjna yesamasti te samjninah samanaskah | tadvidhurastvamanaskah | atha siddhasiddhabhedena prathamasya dvaividhyakathanam taca pancavidhasya jnanavaranasya ksayena, navabhedasya darsana- varanasya bhedena, astavimsatividhasya mohaniyasya canat, caturvvidhasya vayusah slesalosanena,