365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 7 (1883)

Page:

200 (of 365)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 200 has not been proofread.

End. 180 व्यविद्याप्रप्सराद्धतग्रहनिग्र� कोविदं �
ज्ञानार्णवमिमं वक्ष्य� सतामानन्दमन्दिरं �
-
-
[vyavidyāprapsarāddhatagrahanigraha kovida� |
jñānārṇavamima� vakṣye satāmānandamandira� ||
-
-
]
7 -
-
भवप्रभवदुर्व्वरक्लेशसन्तापपौडितं �
योजयाम्यहमात्मान� पथ� योगीन्द्रसेवित� � इत्याद� �
इत� कतिपयचरणैर्ध्यानफल� कीर्त्तितं समासेन �
निःशेष� यद� वक्त� � प्रभवत� देवः [bhavaprabhavadurvvarakleśasantāpapauḍita� |
yojayāmyahamātmāna� pathi yogīndrasevite || ityādi |
iti katipayacaraṇairdhyānaphala� kīrttita� samāsena |
niḥśeṣa� yadi vaktu � prabhavati deva�
]
+ + स्वय� �
इत� जिनपतिनुत्रात् सारमुद्धृत्य किञ्चित्
स्वमतिविभव योग्यं ध्यानशास्त्र� प्रणीतं �
विबुधमुनिमनीषाम्भोधिचन्द्रायमानं
चरतु भुवि विभूत्ये यावदद्रीन्द्रचन्द्रौ �
ज्ञानार्णवस्� महात्मंत्र चित्ते कोवेत्ति तत्त्वतः �
यज्ज्ञानात्तौर्य्यते भव्यैर्दुस्तराऽप� भवार्णवः �

[svaya� ||
iti jinapatinutrāt sāramuddhṛtya kiñcit
svamativibhava yogya� dhyānaśāstra� praṇīta� |
ܻ󲹳ܲԾīṣāmǻ󾱳ԻⲹԲ�
caratu bhuvi vibhūtye yāvadadrīndracandrau ||
jñānārṇavasya mahātmaṃtra citte kovetti tattvata� |
yajjñānāttauryyate bhavyairdustarā'pi bhavārṇava� |
|
]
Colophon इत� श्री शुभचन्द्राचार्य्यविरचितेोज्ञानार्णवाना� ग्रन्थ� समाप्त� �
विषय� � द्वादशविधभावनाकथनमुखेन ध्यानस्वरूपकथन� � तत्र अस्थिरस्� मनसेोध-
नर्संहननतय� एकाग्रचिन्ताया अन्तर्णिरोधाध्यानमितिनिरूपणं � तच्च च्याते� रौद्रञ्चेत� द्विविधं �
सर्व्वस्यास्� अमनाज्ञस्य उत्पत्तिमाभूदिति चिन्ताप्रबन्� वर्त्तध्यानमित� � अथ हिंसादिष�
यथायथमभिरुचि� रौद्रध्यानमिति ज्ञेयं � अथ मुमुक्षव� परिहृत्य चार्त्तरौद्र� द्वे पापध्यान� भा�-
शुद्धिसाधनेन योगमभ्यस्य धर्मध्यानं कुर्य्यादिति � धच बाह्याध्यात्मिकभावानां याथात्मा�
अध्यवसाय इत� � तथ� धम्मादनपेत� ध्यानं धर्म्मध्यानमित� � ज्ञेयं � तदने� योगी सम्यग्दर्श�-
ज्ञानचारित्ररूपरत्नत्रयाधिगमात� विद्योत्पादनेन स्वकर्म्मक्षयात् अनन्तसुखावहं मोक्षं प्राप्नोती-
तिनिरूपण� � तत्र ये� रूपे� जीवाद्यर्थेौव्यवस्थितस्तेन रूपे� अर्हज्जि� प्रतिपादितेऽर्थे श्रद्धान�
सम्यग्दर्शनं � जीवादीना� यथावस्थं मोहसंशयादिराहित्ये� अवगमनं सम्यग्ज्ञानं � यथ
संसरणकभीच्छित्तावुद्यतस्� ज्ञानवतः पापागमनकारणनिष्टभि� सम्यक्चारितमित� विभा�-
पौयं � अथ क्रमेण शुभाशुभकर्मफलकीर्त्तन� � यथ जी�-अजी�-याश्रव - बन्ध-सख� - निर्ज्जर-
मोक्षरूपेष� सप्तसु पदार्थेष� संक्षेपताजीवाजीवाख्ये द्वे तत्व� � तत्र बोधात्मक जीवः � श्रबोध�-
त्मकस्त्वजौव� � अथाजौवस्� आकाशधमाधम्मैपुद्गलकालास्थिकायभेदेन पञ्चविधत्व� � अथ
जीवा द्विविधा� संसारिणमुक्ताश्च � संसारिणेोऽपि द्विविधा� समनस्क� यमनस्काश्वेत� � तत्र
शिक्षाक्रियालापग्रहणरूपा संज्ञा येषामस्त� ते संज्ञिनः समनस्काः � तद्विधुरास्त्वमनस्का� � अथ
सिद्धासिद्धभेदेन प्रथमस्य द्वैविध्यकथन� तच पञ्चविधस्य ज्ञानावरणस्य क्षयेण, नवभेदस्य दर्शना-
वरणस्य भेदे�, अष्टाविंशतिविधस्� मोहनीयस्य चानात्, चतुर्व्विधस्� वायुषः श्लेषलेोषणेन,
[iti śrī śubhacandrācāryyaviraciteोjñānārṇavānāma grantha� samāpta� |
viṣaya� | dvādaśavidhabhāvanākathanamukhena dhyānasvarūpakathana� | tatra asthirasya manaseोdha-
narsaṃhananatayā ekāgracintāyā antarṇirodhādhyānamitinirūpaṇa� | tacca cyāte� raudrañceti dvividha� |
sarvvasyāsya amanājñasya utpattimābhūditi cintāprabandha varttadhyānamiti | atha hiṃsādiṣu
yathāyathamabhiruci� raudradhyānamiti jñeya� | atha mumukṣava� parihṛtya cārttaraudre dve pāpadhyāne bhāva-
śuddhisādhanena yogamabhyasya dharmadhyāna� kuryyāditi | dhaca bāhyādhyātmikabhāvānā� yāthātmāna
adhyavasāya iti | tathā dhammādanapeta� dhyāna� dharmmadhyānamiti ca jñeya� | tadanena yogī samyagdarśana-
jñānacāritrarūparatnatrayādhigamāt vidyotpādanena svakarmmakṣayāt anantasukhāvaha� mokṣa� prāpnotī-
tinirūpaṇa� | tatra yena rūpeṇa jīvādyartheौvyavasthitastena rūpeṇa arhajjina pratipādite'rthe śraddhāna�
samyagdarśana� | jīvādīnā� yathāvastha� mohasaṃśayādirāhityena avagamana� samyagjñāna� | yatha
saṃsaraṇakabhīcchittāvudyatasya jñānavata� pāpāgamanakāraṇaniṣṭabhi� samyakcāritamiti vibhāva-
pauya� | atha krameṇa śubhāśubhakarmaphalakīrttana� | yatha jīva-ajīva-yāśrava - bandha-sakhara - nirjjara-
mokṣarūpeṣu saptasu padārtheṣu saṃkṣepatājīvājīvākhye dve tatve | tatra bodhātmaka jīva� | śrabodhā-
tmakastvajauva� | athājauvasya ākāśadhamādhammaipudgalakālāsthikāyabhedena pañcavidhatva� | atha
jīvā dvividhā� saṃsāriṇamuktāśca | saṃsāriṇe�'pi dvividhā� samanaskā yamanaskāśveti | tatra
śikṣākriyālāpagrahaṇarūpā saṃjñā yeṣāmasti te saṃjñina� samanaskā� | tadvidhurāstvamanaskā� | atha
siddhāsiddhabhedena prathamasya dvaividhyakathana� taca pañcavidhasya jñānāvaraṇasya kṣayeṇa, navabhedasya darśanā-
varaṇasya bhedena, aṣṭāviṃśatividhasya mohanīyasya cānāt, caturvvidhasya vāyuṣa� śleṣaleोṣaṇena,
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: