Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 20
OF CULTURE MINISTRY OF OF INDIA GOVERNMENT OF 19 visayah| prathame'dhyaye, yacaranirupanam | taca pratahkrtyavidhih | mucapurisayu varga stha- nadinirupanam | sadidhamaunavidhanam | saucavidhih | paridhaniya vastranisedhah | sandhyakhanakapa- homa - deva pujativyavaisvadeva rupasatkanirupanam | taca vividhatanavidhanam | cacamanavidhanam | dantadhavanavidhih | taca mantradikathananca | caurakarmavidhih | tailanisedhah | kacit tailabhyanga- vidhih | pratahdanavidhih | tilakavidhih | kusamahatmam | tadutpatanavidhih | narpanavidhi- kathana cha | | dvitiye'dhyaye, abhivadanavidhih | devapujavidhih | taca vapanadividhih | puspa- nirupanam | anulepanavidhih | dhupadipa naivedyasanadividhih | pratimanirupanam | sivalingabha- datmam candikapuja vidhih | visnupujavidhih | castavadanavidhih | sankhapujavidhih | homa- vidhih | vaisvadevavidhih | vyatithyavidhikathananca | vdatiye'dhyaye, badavidhih | taca sradapurbradinakattham | ekoddistavidhih | sraddhakartaniyamah | tirthavadavidhih | vighnapatitadisraddhavidhih | vrsotsargavidhih | sradadhikarinah | dvadasavisa- putradivecanam | malamasadinirupanam | visasastradivatanam sraddhavidhih | aparapajamavasyadi- sraddhavidhih | sraddhapratadravyani | caturthe'dhyaye, -yasaucanirupanam | sadyahsaucadidasavidhasau canirupanam | basaucamankara- nirupasam | baladasaucam | khyasaucam | mrtyuvisesasaucam sapindadyasaucam | nirharanadyasaucam pindadanavidhih | yamau cannadinatyam | pancame'dhyaye, dravyasuddhinirupanam | tatra jalasavilepahyadinirupanam | dhatuscadih / vastradisuddhih | matyadisuddhih | vrnakasthadisuddhih | khabhavadih | ucchistadisparsah nanavastasparsassuddhih | yamedhyasparsasuddhih | sracamananukalpah | kukuradisparsasavih | sasthe'dhyaye, vivahavidhikathanam | kanyadanadhikarinah | kanyalacadikathanam | stridha kathanam | pativratalacanadikam | sahagamanavidhih | garbhadhanakathanam | janmavivaranakathanaprasangena samksepena sarirasthananirupanam pucajanadikkatyam | upanayanadividhih | brahmacariniyamah | yanadhyayah | gaisyavidhih | vanaprasthavidhi| yatidharmanirupanam | saptame'dhyaye, - brahmanaprasamsa | danavidhih | krsnadhenvadidanavidhih | mahadevapratima- salagramadanadividhih | grhadidanavidhih | anbrajalabhumidanadividhih | masadiniyata- danavidhih | yacaditaropanaphalakathanam | satpratigrahasatpratigrahadinirupanam | desakala- patravivecanam | sahame dhyaye, capadanirupanam| ciradivikraye patityadinirupanam | caturvanyasadha- ranadharmanirupanam | bhaksyabhaksyanirupanam | pratipadadisu kusmandadibhacananisedhah | bholana- vidhih | jativivekah | SL