Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 6 (1882)
20 (of 348)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
OF CULTURE MINISTRY OF OF INDIA GOVERNMENT OF 19 विषयः। प्रथमेऽध्याय�, याचारनिरूपणं � तच प्रातःकृत्यविधिः � मूचपुरीषायु वर्ग स्था-
नादिनिरूपण� � षडिधमौनविधान� � शौचविधिः � परिधानी� वस्त्रनिषेधः � सन्ध्याखानका�-
हो� - दे� पूजातिव्यवैश्वदे� रूपषट्कनिरूपणं � तच विविधतानविधानं � चाचमनविधान� �
दन्तधावनविधि� � तच मन्त्रादिकथनञ्� � चौरकर्मविधिः � तैलनिषेध� � कचित� तैलाभ्यङ्ग-
विधि� � प्रातःदानविधिः � तिलकविधि� � कुशमाहात्म� � तदुत्पाटनविधिः � नर्पणविध�-
कथ� � �
�
द्वितीयेऽध्याय�, अभिवादनविधिः � देवपूजाविधिः � तच वपानादिविधिः � पुष्�-
निरूपण� � अनुलेपनविधिः � धूपदी� नैवेद्यासनादिविधिः � प्रतिमानिरूपणं � शिवलिङ्गभा-
दात्मं चण्डिकापूज� विधि� � विष्णुपूजाविधि� � चष्टावादनविधिः � शङ्खपूजाविधि� � हो�-
विधि� � वैश्वदेवविधि� � व्यातिथ्यविधिकथनञ्� �
व्दतीयेऽध्याय�, बादविधिः � तच श्रादपूर्ब्रदिनकत्थं � एकोद्दिष्टविधि� � श्राद्धकर्टनियमा� �
तीर्थवादविधि� � विघ्नपतितादिश्राद्धविधिः � वृषोत्सर्गविधि� � श्रादाधिकारिणः � द्वादशवि�-
पुत्रदिवेचनं � मलमासादिनिरूपण� � विषशस्त्रादिवतानां श्राद्धविधिः � अपरपजामावस्याद�-
श्राद्धविधिः � श्राद्धप्रतद्रव्याणि �
चतुर्थेऽध्याये,—यशौचनिरूपणं � सद्यःशौचादिदशविधाश� चनिरूपणं � बशौचमङ्क�-
निरूपषां � बालादाशौचं � ख्यशौच� � मृत्युविशेषाशौचं सपिण्डाद्यशौचं � निर्हरणाद्यशौच�
पिण्डदानविधि� � यम� चान्नदिनत्यं �
पञ्चमेऽध्याय�, द्रव्यशुद्धिनिरूपण� � तत्र जलशविलेपह्यादिनिरूपण� � धातुश्चदिः [viṣayaḥ| prathame'dhyāye, yācāranirūpaṇa� | taca prātaḥkṛtyavidhi� | mūcapurīṣāyu varga sthā-
nādinirūpaṇa� | ṣaḍidhamaunavidhāna� | śaucavidhi� | paridhānīya vastraniṣedha� | sandhyākhānakāpa-
homa - deva pūjātivyavaiśvadeva rūpaṣaṭkanirūpaṇa� | taca vividhatānavidhāna� | cācamanavidhāna� |
dantadhāvanavidhi� | taca mantrādikathanañca | caurakarmavidhi� | tailaniṣedha� | kacit tailābhyaṅga-
vidhi� | prātaḥdānavidhi� | tilakavidhi� | kuśamāhātma� | tadutpāṭanavidhi� | narpaṇavidhi-
kathana cha |
|
dvitīye'dhyāye, abhivādanavidhi� | devapūjāvidhi� | taca vapānādividhi� | puṣpa-
nirūpaṇa� | anulepanavidhi� | dhūpadīpa naivedyāsanādividhi� | pratimānirūpaṇa� | śivaliṅgabhā-
dātma� caṇḍikāpūjā vidhi� | viṣṇupūjāvidhi� | caṣṭāvādanavidhi� | śaṅkhapūjāvidhi� | homa-
vidhi� | vaiśvadevavidhi� | vyātithyavidhikathanañca |
vdatīye'dhyāye, bādavidhi� | taca śrādapūrbradinakattha� | ekoddiṣṭavidhi� | śrāddhakarṭaniyamā� |
tīrthavādavidhi� | vighnapatitādiśrāddhavidhi� | vṛṣotsargavidhi� | śrādādhikāriṇa� | dvādaśaviṣa-
putradivecana� | malamāsādinirūpaṇa� | viṣaśastrādivatānā� śrāddhavidhi� | aparapajāmāvasyādi-
śrāddhavidhi� | śrāddhapratadravyāṇi |
caturthe'dhyāye,—yaśaucanirūpaṇa� | sadyaḥśaucādidaśavidhāśau canirūpaṇa� | baśaucamaṅkara-
nirūpaṣāṃ | bālādāśauca� | khyaśauca� | mṛtyuviśeṣāśauca� sapiṇḍādyaśauca� | nirharaṇādyaśauca�
piṇḍadānavidhi� | yamau cānnadinatya� |
pañcame'dhyāye, dravyaśuddhinirūpaṇa� | tatra jalaśavilepahyādinirūpaṇa� | dhātuścadi� ] /
वस्त्रादिशुद्धिः � मत्यादिशुद्धिः � वृणकाष्ठादिशुद्धिः � खभावादिः � उच्छिष्टादिस्पर्शः
नानावस्तस्पर्शश्शुद्धि� � यमेध्यस्पर्शशुद्धि� � श्राचमनानुकल्प� � कुकुरादिस्पर्शशविः �
षष्ठेऽध्याये, विवाहविधिकथन� � कन्यादानाधिकारिण� � कन्यालचादिकथनं � स्त्री�
कथनं � पतिव्रतालचणादिकं � सहगमनविधिः � गर्भाधानकथनं � जन्मविवरणकथनप्रसङ्गे�
संक्षेपे� शारीरस्थाननिरूपण� पुचजनादिक्कत्य� � उपनयनादिविधि� � ब्रह्मचारिनियमाः �
यनध्याया� � गाईस्याविधिः � वानप्रस्थाविधि� यतिधर्मनिरूपणं �
सप्तमेऽध्याय�, - ब्राह्मणप्रशंस� � दानविधिः � कृष्णधेन्वादिदानविधि� � महादेवप्रतिम�-
शालग्रामदानादिविधि� � गृहादिदानविधिः � अन्ब्रजलभूमिदानादिविधि� � मासादिनियत-
दानविधिः � याचादितरोपणफलकथन� � सत्प्रतिग्रहासत्प्रतिग्रहादिनिरूपण� � देशकाल-
पात्रविवेचनं �
सहमे ध्याये, चापदनिरूपणं। चीरादिविक्रय� पातित्यादिनिरूपण� � चातुर्वण्यसाधा-
रणधर्मनिरूपण� � भक्ष्याभक्ष्यनिरूपणं � प्रतिपदादिषु कुष्माण्डादिभचणनिषेध� � भोला�-
विधि� � जातिविवेकः �
[vastrādiśuddhi� | matyādiśuddhi� | vṛṇakāṣṭhādiśuddhi� | khabhāvādi� | ucchiṣṭādisparśa�
nānāvastasparśaśśuddhi� | yamedhyasparśaśuddhi� | śrācamanānukalpa� | kukurādisparśaśavi� |
ṣaṣṭhe'dhyāye, vivāhavidhikathana� | kanyādānādhikāriṇa� | kanyālacādikathana� | strīdha
kathana� | pativratālacaṇādika� | sahagamanavidhi� | garbhādhānakathana� | janmavivaraṇakathanaprasaṅgena
saṃkṣepeṇa śārīrasthānanirūpaṇa� pucajanādikkatya� | upanayanādividhi� | brahmacāriniyamā� |
yanadhyāyā� | gāīsyāvidhi� | vānaprasthāvidhi| yatidharmanirūpaṇa� |
saptame'dhyāye, - brāhmaṇapraśaṃsā | dānavidhi� | kṛṣṇadhenvādidānavidhi� | mahādevapratimā-
śālagrāmadānādividhi� | gṛhādidānavidhi� | anbrajalabhūmidānādividhi� | māsādiniyata-
dānavidhi� | yācāditaropaṇaphalakathana� | satpratigrahāsatpratigrahādinirūpaṇa� | deśakāla-
pātravivecana� |
sahame dhyāye, cāpadanirūpaṇaṃ| cīrādivikraye pātityādinirūpaṇa� | cāturvaṇyasādhā-
raṇadharmanirūpaṇa� | bhakṣyābhakṣyanirūpaṇa� | pratipadādiṣu kuṣmāṇḍādibhacaṇaniṣedha� | bholāna-
vidhi� | jātiviveka� |
] SL
