Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 265
End. 247 dharmasastramargena uktapratyamnayarupena hyahah sandhyam akhanda praccodiccangasahitam cyacarisye iti samkalpa uktamargena kuryyaditi | krsnarpanamastu | Colophon. pausamase suklapace ekadasyam somavasare likhitam | visayah | varnasramabhedena prayascittakarane dosa kirttanam | dosakirttanam | cyanekaprakaraprayavittakathanam | brahmahatyadimahapatakadinirupanam | brahmahatyaprayascittam | gurudatyaprayascittam | cyanekavidhagurunirupanam || catriyasya viprahatya - prayascittam | vaisyasya viprahatyapra- yascittam | sudrasya viprahatyaprayascittam | brahmanasya catriyahatyaprayascittam | tasya vaisyasudra hatyaprayascittam | catriyasya vaisya hatyaprayascitta | vaisyasya catriyabadha- prayascittam | sudrasya vaisya hatyaprayascittam | vaisyasya sudrahatyaprayascittam | candala- dibadhaprayascitta ' | brahmacandalagramacandalabadhaprayascittam | candalajananakarana- kathanam | gramacandaladikathanam | surapana prayascittam | ekadasaprakarasurakathanam | steyaprayascittam | suvarna rajatatamra- kamsya - dhanyavastradi steyaprayascitta m | gurutalpagamana- prayascittam | samsargaprayascittam | upapatakaprayascitta m | tatra gobadhaprayascittam | govatsa - vrsabha-balauvaha dihananaprayascitta ' | gajasvostukharamahisi - mahisaja mesadivadhapraya- scittam | vrksacchedaprayascittam | srasramarahityaprayascitta m | bhrtakadhyayanadhyapanapraya- svitta m | gurvvadhiksepaprayascittam | anajnataprayascittam | canajnatalaksanam | payavikraya- prayascittam | ninditartheą„pajivanaprayascittam | krsibalaprayavittam | himsayantravidhana- prayascitta ' | bardasyajivanaprayascittam | manusyavikrayaprayascittam | sratma-suta-patni - malta putra-vikrayaprayascittam | dhenu- gaja- anaduha mahisi - mahisa-yaja- khara- ustra - harina ruru- cvasva-caranyaggrgadivikrayaprayascitta ' | godhuma-mudga-tandula-dhanya-gudaą¤�-lavana-ka- pasa-nili- palandu - lasuna gtanjana- hingu-rasa- haridradimulacambakadiphala-dha- dasi-danta-nakha-upakesya - anna- go- madhu-mamsa - salagramadi- puspa- tulasi- ratnadi- rudraksa-suvarna- rajata-tamra-kamsyadi-sastra-gtahopakarana- kasuryyadi-vastra-dharma- smrti- namaprabhtatinanavastuvikrayaprayascitta ' | sakalikara naprayavitta ' | malinikaranapra- yasvitta ' | niksepaharana- dhenuharana- govatsa harana- sranaduha - mahisi - mahisa- gaja- asva ustra-khara-ccaja-mrga-bhumi-khadatta ratna kanya - nari - vasya-purusa dasi - sayya yana pa duka- chatra-- camara puspa phala- kandadi kosasaka patra- dundhana- jala-bhacya-bhojya--ca- mbakarudraksa-gudaą¤�-cira-cikatu-ramausadhi gtahopakarana-sastradiharanaprayascittakathanam | marganirodhaprayascitta '| tada़ाgadi haranaprayavitta m | paridhanapratigrahaprayascitta m | kuta- saksyaprayascittam | pustakadiharanaprayascittam | salagrama haranaprayasvitta ' | apacika- ranaprayascitta ' | candalakhi - rajaki- cakara stri- natastri - vara stri - kaivartta stri- meda A |