Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 147
yah | 143 | | balabala nirupanam | saksinigadakathanam | sacyanigadakathananca | likhitavidhikathanam | sasanapatravidhih | sasesyanirupanam | dustalevyanirupanaca | dusitalekhyapariksavidhih | lekhyabalakathanam | lekhyadaurbalya nirupanam | bhuktinirupanam | anupabhogena asiddhi- kathanam | anyopabhogahanyapavadakathanam | vicchinnabhaganirnayah | yuktinirupanam | divya- nirupanam | varnavisese divyavisesakirttanam | dravyavisese divyavisesakathananca | ava- rambhadinirupanam | desakalanirupanam | divyavidhanakathanam | tatra ghatavidhih | agni- vidhih | toyavidhih | visavidhih | kosavidhih | tandulavidhih | taptamasavidhih | dhajalavidhih| sapathavidhih | nirnayaprakarakirttanam | nirnayabanjabalanirupanam | nirnitakrtyanirupanam | jayipratipattikathanam | krtanivrttikathanam | khatantrakhatantra- laksanam | rnadanavidhih | vrddhinirupanam | akrtavrddhikathanam | paramavrddhikathanam | vrddhinisedhah | yadhividhikathanam | adhisiddinirupanam | pratibhuvidhih | udgrahana- vidhih | niciptavidhih | casvamivikrayavidhih | sambhuyasamutthanavidhih | datta � pradanikavidhih | mrtakabhyupetasusrusavidhih | dasa vidhih | dasyadhikarinah | vetanasya anapakriya | panyastrividhih | svamipalavivada nirupanam| sambidudvyati- kramavidhih | vikriyasampradanavidhih | kritanusayavidhih | simavivada niru- panam | setuvidhih | kastatatavidhih | sasyaraksavidhih | sasyadhatakadandavidhih | adasyanirupanam | steyanirupanam | stenakathanam | prakasataskaradandavidhih | aprakasa- dandavidhih | sahasavidhih | ghatakanvesanavidhih | strisangrahanavidhih | tatrabhi- gamadandakathanam | kanyadusanavidhih | bandhakyadigamane dandadinirupanam | striraksana- vidhih | stridharmavidhih | prositabhartrkavidhih | vidhavavidhih | niyogavidhih | devara-sapindadhikarakathanam | parapurthyavidhih | dayavibhaganirupanam | tatra jivat- pitaka vibhagakathanam | pramitapitakavibhagah | vibhaganarhanirupanam | yasamskrtasamskara- vidhih | vibhajyavibhajya nirupanam | stridhanavibhagadikathanam | avaluptavibhagavidhih | vibhaktaja vibhagavidhih | ciragatavibhagavidhih | aurasa-ksetrajadiputrakartakavibhaga- vidhih | putratidesanirupanam | putrasabda nirvvacanamukhena ninditapucalacanakathanam | syaputradhanavibhagah| samsrstadhanavibhagah | vibhaktakrtyanirupanam | dutasamakayavidhih | kriyabhedavidhih | prakirnakanirupanam | sratarasulkadividhih | nihitadividhih | dandotkarsapakarsadividhih | tatra nagaradipariharavidhih | dandasajnakirttanam | mana- saca kathanam | varna|nulomakathanam | tesam karmadikathananca ||