365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 5 (1879)

Page:

147 (of 391)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 147 has not been proofread.

यः � [ya� | ] 143 |

बलाब� निरूपण� � साक्षिनिगदकथनं � साच्यनिगदकथनञ्� � लिखितविधिकथन� �
शासनपत्रविधि� � सशेष्यनिरूपण� � दुष्टलेव्यनिरूपण� � दूषितलेख्यपरीक्षाविधि� �
लेख्यबलकथन� � लेख्यदौर्बल्� निरूपण� � भुक्तिनिरूपण� � अनुपभोगे� असिद्ध�-
कथनं � अन्योपभोगहान्यपवादकथनं � विच्छिन्नभागनिर्णय� � युक्तिनिरूपण� � दिव्�-
निरूपण� � वर्णविशेषे दिव्यविशेषकीर्त्तन� � द्रव्यविशेषे दिव्यविशेषकथनञ्च � अव-
रम्भादिनिरूपणं � देशकालनिरूपण� � दिव्यविधानकथनं � तत्र घटविधि� � अग्न�-
विधि� � तोयविधिः � विषविधिः � कोशविधिः � तण्डुलविधि� � तप्तमाषविधिः �
धजलविधिः� शपथविधिः � निर्णयप्रकारकीर्त्तन� � निर्णयबन्जाबलनिरूपणं �
निर्णीतकृत्यनिरूपण� � जयिप्रतिपत्तिकथन� � कृतनिवृत्तिकथन� � खतन्त्राखतन्त्�-
लक्षणं � ऋणादानविधि� � वृद्धिनिरूपण� � अकृतवृद्धिकथनं � परमवृद्धिकथन� �
वृद्धिनिषेधः � यधिविधिकथन� � अधिसिद्दिनिरूपणं � प्रतिभूविधिः � उद्ग्राह�-
विधि� � निचिप्तविधिः � चस्वामिविक्रयविधिः � सम्भूयसमुत्थानविधि� � दत्त� [|
balābala nirūpaṇa� | sākṣinigadakathana� | sācyanigadakathanañca | likhitavidhikathana� |
śāsanapatravidhi� | saśeṣyanirūpaṇa� | duṣṭalevyanirūpaṇaca | dūṣitalekhyaparīkṣāvidhi� |
lekhyabalakathana� | lekhyadaurbalya nirūpaṇa� | bhuktinirūpaṇa� | anupabhogena asiddhi-
kathana� | anyopabhogahānyapavādakathana� | vicchinnabhāganirṇaya� | yuktinirūpaṇa� | divya-
nirūpaṇa� | varṇaviśeṣe divyaviśeṣakīrttana� | dravyaviśeṣe divyaviśeṣakathanañca | ava-
rambhādinirūpaṇa� | deśakālanirūpaṇa� | divyavidhānakathana� | tatra ghaṭavidhi� | agni-
vidhi� | toyavidhi� | viṣavidhi� | kośavidhi� | taṇḍulavidhi� | taptamāṣavidhi� |
dhajalavidhiḥ| śapathavidhi� | nirṇayaprakārakīrttana� | nirṇayabanjābalanirūpaṇa� |
nirṇītakṛtyanirūpaṇa� | jayipratipattikathana� | kṛtanivṛttikathana� | khatantrākhatantra-
lakṣaṇa� | ṛṇādānavidhi� | vṛddhinirūpaṇa� | akṛtavṛddhikathana� | paramavṛddhikathana� |
vṛddhiniṣedha� | yadhividhikathana� | adhisiddinirūpaṇa� | pratibhūvidhi� | udgrāhaṇa-
vidhi� | niciptavidhi� | casvāmivikrayavidhi� | sambhūyasamutthānavidhi� | dattā
]

प्रदानिकविधि� � मृतकाभ्युपेतशुश्रूषाविधि� � दा� विधि� � दास्याधिकारिणः �
वेतनस्� अनपक्रिय� � पण्यस्त्रीविधि� � स्वामिपालविवाद निरूपणं। सम्बिदुद्व्यति-
क्रमविधि� � विक्रीयासम्प्रदानविधिः � क्रीतानुशयविधि� � सीमाविवा� निरू-
पण� � सेतुविधि� � कष्टातटविधिः � शस्यरक्षाविधिः � शस्यधातकदण्डविधि� �
अदष्यनिरूपणं � स्तेयनिरूपणं � स्तेनकथन� � प्रकाशतस्करदण्डविधिः � अप्रका�-
दण्डविधि� � साहसविधि� � घातकान्वेषणविधिः � स्त्रीसङ्ग्रहणविधि� � तत्राभ�-
गमदण्डकथनं � कन्यादूषणविधिः � बन्धक्यादिगमने दण्डादिनिरूपणं � स्त्रीरक्ष�-
विधि� � स्त्रीधर्मविधि� � प्रोषितभर्तृकाविधि� � विधवाविधिः � नियोगविधिः �
देवर-सपिण्डाधिकारकथनं � परपूर्थ्याविधि� � दायविभागनिरूपण� � तत्र जीवत�-
पिटक विभागकथन� � प्रमीतपिटकविभाग� � विभागानर्हनिरूपण� � यसंस्कृतसंस्का�-
विधि� � विभाज्याविभाज्� निरूपण� � स्त्रीधनविभागादिकथनं � अवलुप्तविभागविधि� �
विभक्त� विभागविधिः � चिरागतविभागविधिः � और�-क्षेत्रजादिपुत्रकर्टकविभाग-
विधि� � पुत्रातिदेशनिरूपणं � पुत्रशब्� निर्व्वचनमुखेन निन्दितपुचलचणकथन� �
ष्यपुत्रधनविभागः� संसृष्टधनविभाग� � विभक्तकृत्यनिरूपणं � दूतसमाकयविधि� �
क्रियाभेदविधिः � प्रकीर्णकनिरूपण� � श्रातरशुल्कादिविधि� � निहितादिविधि� �
दण्डोत्कर्षापकर्षादिविधि� � तत्र नगरादिपरिहारविधि� � दण्डसज्ञाकीर्त्तन� � मा�-
सच कथनं � वर्ण।नुलोमकथनं � तेषा� कर्मादिकथनञ्� �
[pradānikavidhi� | mṛtakābhyupetaśuśrūṣāvidhi� | dāsa vidhi� | dāsyādhikāriṇa� |
vetanasya anapakriyā | paṇyastrīvidhi� | svāmipālavivāda nirūpaṇaṃ| sambidudvyati-
kramavidhi� | vikrīyāsampradānavidhi� | krītānuśayavidhi� | sīmāvivāda nirū-
paṇa� | setuvidhi� | kaṣṭātaṭavidhi� | śasyarakṣāvidhi� | śasyadhātakadaṇḍavidhi� |
adaṣyanirūpaṇa� | steyanirūpaṇa� | stenakathana� | prakāśataskaradaṇḍavidhi� | aprakāśa-
daṇḍavidhi� | sāhasavidhi� | ghātakānveṣaṇavidhi� | strīsaṅgrahaṇavidhi� | tatrābhi-
gamadaṇḍakathana� | kanyādūṣaṇavidhi� | bandhakyādigamane daṇḍādinirūpaṇa� | strīrakṣaṇa-
vidhi� | strīdharmavidhi� | proṣitabhartṛkāvidhi� | vidhavāvidhi� | niyogavidhi� |
devara-sapiṇḍādhikārakathana� | parapūrthyāvidhi� | dāyavibhāganirūpaṇa� | tatra jīvat-
piṭaka vibhāgakathana� | pramītapiṭakavibhāga� | vibhāgānarhanirūpaṇa� | yasaṃskṛtasaṃskāra-
vidhi� | vibhājyāvibhājya nirūpaṇa� | strīdhanavibhāgādikathana� | avaluptavibhāgavidhi� |
vibhaktaja vibhāgavidhi� | cirāgatavibhāgavidhi� | aurasa-kṣetrajādiputrakarṭakavibhāga-
vidhi� | putrātideśanirūpaṇa� | putraśabda nirvvacanamukhena ninditapucalacaṇakathana� |
ṣyaputradhanavibhāgaḥ| saṃsṛṣṭadhanavibhāga� | vibhaktakṛtyanirūpaṇa� | dūtasamākayavidhi� |
kriyābhedavidhi� | prakīrṇakanirūpaṇa� | śrātaraśulkādividhi� | nihitādividhi� |
daṇḍotkarṣāpakarṣādividhi� | tatra nagarādiparihāravidhi� | daṇḍasajñākīrttana� | māna-
saca kathana� | varṇa|nulomakathana� | teṣāṃ karmādikathanañca ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: