Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 36
visayah | 32 sa cagata eva bhagavata nipatitascamamatrena tatparidheyatamadhijagama | yatha te bhuyo'pi parasumrgadin samutpadya tadantikam prerayamasuh | bhagavanapi bhusanaya tana svakare dadhareti vivaranakathananca | - 15-20 adhyaye, - vidhatalabdhavarena gajasurena viprakrtanam devanam duravastha - varnanam | virupaksena tam nipatya tacadharanadivrttantakathanam | visnuna varaha- rupena hiranyaksam vinasya tadrudhiradharaya atyartham drptena caracaramidam dantaghatena babadhe | atha brahmadibhih samprarthito mahadevah tam damstramutpataya khakare dharaya- masetivrttantakathanam | sivena samudramanthanakale mandaraghatena cancalatya kurmmarupatya prsthasthigrahanadivivaranakathanam | tatra visagnidagdhasya visnoh krsnatvakathanam | siva- krtapanakathanam | devaganakrta nilakantha locakathanam | sivasya bhiksavrttavalambana- karanakathanam | tatra 'ahameva jagatkartteti ' vivadamanayoh padmanabha-padmajanmanoh puratah sivasya yavirbhavadikathanam | kalabhairavasya utpattikathanam | tatkrtabrahma- siraschedanam | visnadinam rudhiragrahanadistattantakathananca | 21 - 25 adhyaye, - vrsarupadharina harina haravahanatvapraptivivaranakathanam | si- vasya kapalabhasmadharanadivivaranakathanam | sagaragarbhanicitena harasana lena jalandharasya utpattapradikathanam | tadupadrutanam kesavadinam prarthanaya mahadevena tadvadhatattantakathanam | vrndabhidhanam jalandharakaminim kamayamanasya visnoh kena- pyupayena krtarthasya jalandhariyanmrtasariram pravisya tatha saha sambhogadivarnanam | vrndavijena brahmavakyatah smasanosarabhumisu tulasya adhikyadivivaranakathananca | parvvatyah karatalajata khedasalilena gangaya utpatyadivivaranakathananca | - 26-34 adhyaye . - sukracaryopadistasya mrtasenasya yadesena vibhutinamikayah casurakaminyah magadhasyayogivara mohanaya merupradesagamanadivivaranakathanam | karinirupaya taya sarddham karirupadharino magadhasya viharadivarnanam | tatra gaja- mukhasya daityasya janmadikathanam | parvvatiparamesvarayeाh cacakrida़ाyam saksirupena visnoravasthana vivaranakathanam | parvvatyah sapena visnorajagararupena vatadvipe yava- sthanakathanam | ganesena saha gajamukhamitrasya mrtasenasya yuddhavarnanam | ganesavana- viddhasya gajamukhasya musikarupagrahanakathanam | ganesena vahanatvena tadarohana di- kirttanam | sukracaryyamrtamenayoh paksirupena tatah palayanadi vivaranam | ganesa- darsanena ajagara rupasya hareh kharupapraptikathananca | 35-40 adhyaye, - sivamahatma sravanenapi yada daksasya sumatirna jata, tada - dadhiceh tatah prasthanakathanam | naradamukhat pitagtahe yajnanusthanam srutva sivasya-