Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 16
End. 12 kasikanvayasambhutam karusyamrta sagaram | dhasimhacaryyatanayam ramanujagurum bhaje || nadhitani ca sastrani na krtam gurupujanam | vaksyami krpaya visnoranugtahnantu desikah || indiraramanam devamibhasailanivasinam | vivakhatkotisankasam devarajamaham bhaje || vyasti vaikunthanagaram sarvvaleाkesu visrutam | ityadi | goda sathariparakalamukhadisi dainitharyya ya munayatisvarakuranathaih | sarddham jagat karunaya kalidosajustam khadhinaranganilaya sakalam raraca || gadacaritram sumahadvicitram samastasanmangalapurnapatram | puta evanti ye bhaktiyutah pathanti sanmangalaste satatam bhaveyuh || Colophon. iti sriprapannamrte ramanujacarice bhattacaryyavedantisamvade godarangesvara kalyanam nama navatitamo'dhyayah | iti prapannamrtam samaptam | samvat 1861 | visayah | 1 adhyaye, - ekada vaikunthasadane laksya samupasyamanasya "kenopayena vaikuntha- miman jantun nayamyahamiti " cintayato hareh puratah samupasthitam phanirajam samuddisya pura kila lokasamraksanaya maya sankhacakradyayudhani visvaksenadayasca preritah, tadadhuna bhavanapi bhumavavatiryyam lokan racitumarhatiti samadesadi- kathanam | 2ye cyadhyaye, - purvvasagarasya pascimatire yojanacayena vyavahite tondiramandale bhuta- puriti namna prasiddha puri asit | tatra haritanvayah kesavanamakah kascid bhagavatottamo'napatyataya nitaram nirvedamapannah prativasati sma | yathaikada sabha- yyo'sau candragrahanakale bhagavantam ddisya istim cakara | bhagavanapi tayecyaya bhagavantamaddisya | prasadamabhyupagacchan "yaham te patro bhavisyamiti khacne tamevamabravit | yatha seso'pi caitrasuklapancamyam tatputratvenavatirni ramanuja iti samakhyamadhijagama | tato laksmanaryya|paranamadheyasya ramanujasya anyanyasamskaranantaram soda़se varse racaka- mbaya saha vivahakathanam | atha pidhamaranottaram tasya kancipuragamanapurvvakam yadava- namakasya vidvadvarasya samipe sastradhyayanakathananca | 3 ye adhyaye, -yatha kancipuresakumari brahmaraksasopadrutamupalabhya tadupadravasantyartham yadavasya saha sisyaganaistatra gamanamakrtarthata ca | atha ramanujasya caranasparsa- matrena astamito'yam brahmaraksasa iti vijnaya raja to suvarna rasim pradadau | yasmimsca samaye ramanujasya madhakhakhiyo govindabhidhanah kancipure tena saha mi-