Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 248
End. 228 malayaketuvirodhapurahsaram mantriraksasena saha candragupto maitrim karttumudyatah, tatha ghatanarthamudyamamakarot | Colophon. iti srimad godavariparisaralankata punya stamba sthitimativilasasalisriyukta- nantakaviviracita mudraraksasapurvvapithika samapta | visayah | kusumapuravarnanam | nandasya udagradhanva - tiksnadhanvetyadinavaputra namakirttanam | prati- paksabhupalanam nandasamipe suvarnapattikantah samsthapitaratnimanadevadarukasthaprarana- vivaranam | camaragrahinya sumangalaya saha nandasya vasantotsavadarsanaya pramadavana- pravesah | tatra ca pipilikapanktisandarsanena rajamukhakamalam sasmitamakalayya sumangalayam smitavadanayam vadantyanca maharajasmitenaiva mama smitam sanjatamiti rajno 'matsmitahetum kathaya no cet tvam nigrahisye ' iti sumangalam prati nidesa- kathanam | tatastu kasyacit brahmanasya upadesena sumangalaya rajnah smitakaranakathanam | subuddisamabhidheyaya dvijaya mantriraksasapadavim pradaya nandasya svamatyakatye niyojanavrttantah | nandasya mrtyuh | gurudaksinasangrahaya suvidyasya kusumapura- pravesah | tasya punah vidyabalena nandamrtadehapravesah | raksasanusandhanena suvidyasya purvvadehadahanam | kutumapuram parityajya raksasasya parvvatesvaramantritvapraptikathanam | krtrimanandasya sakatarabhidhena mantrina sarddham mrgayanusthanartham vanaprayanam | tatra ca kasyancit dirghikayam silapattalikhitam, "cyatyucchrite mantrini parthive ca vistabhya padavupatisthate srih | sa strikhabhavadasaha bharasya, tayordvayorekataram jahati || tulyartham tulyasamarthyam marmmajnam vyavasayinam | arddharajyaharam vipram yo na hanyat sa hanyate " || iti slokadvayam nirvvarnya kadacit svanidhanamasankamanena sakatarena pipasitasya rajno nidhanadistattantakathanam | udagradhanvabhidhasya nandakumarasya rajyabhisekadi- vivaranam | nandanidhanakaranam tattvato nirnetum karunakaranamakasya tapakhino vira- sadhanaprakarakathanam | sakatarameva sudhanvaparanamadheyasya nabdasya ghatakam jnatva tadvasaya rajna sradesah| palapancakamitacanakajalamatraharam datva saputrakalacasya sakatarasya bhumigtahavasarupadandavidhanam | tavanmatraharena kathamapi dhrtajivi- tasya vikatarasya sakataraputrasya rajakarunyena mocanakathanam | kusumapurapratya- gamanapurahsaram raksasasya punaramatyapadagrahana vivaranam | racasasya vikataram prati sraddhopayogibrahmananimantranarthamadesah | kusamule maksikapraksepanartham viksipta- nayanena sivaguptatanayena visnuguptena saha vikatarasya saksatkaravivaranadikam |