365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 4 (1877)

Page:

248 (of 367)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 248 has not been proofread.

End. 228 मलयकेतुविरोधपुरःसर� मन्त्रिराक्षसे� सह चन्द्रगुप्तो मैत्री� कर्त्तुमुद्यतः, तथ�
घटनार्थमुद्यममकरोत� |
[malayaketuvirodhapuraḥsara� mantrirākṣasena saha candragupto maitrī� karttumudyata�, tathā
ghaṭanārthamudyamamakarot |
]
Colophon. इत� श्रीमद� गोदावरीपरिसरालङ्क� पुण्� स्तम्ब स्थितिमतिविलासशालिश्रीयुक्ता-
नन्तकविविरचिता मुद्राराक्षसपूर्व्वपीठिका समाप्त� �
विषय� � कुसुमपुरवर्णनं � नन्दस्� उदग्रधन्� - तीक्ष्णधन्वेत्यादिनवपुत्� नामकीर्त्तन� � प्रत�-
पक्षभूपालाना� नन्दसमीपे सुवर्णपट्टिकान्त� संस्थापितारत्निमानदेवदारुकाष्ठप्रर�-
विवरणं � चामरग्राहिण्या सुमङ्गलय� सह नन्दस्� वसन्तोत्सवदर्शना� प्रमदव�-
प्रवेश� �
तत्र � पिपीलिकापङ्क्तिसन्दर्शने� राजमुखकमलं सस्मितमाकलय्�
सुमङ्गलाया� स्मितवदनायां वदन्त्याञ्� महाराजस्मितेनै� मम स्मितं सञ्जातमिति
राज्ञो [iti śrīmad godāvarīparisarālaṅkata puṇya stamba sthitimativilāsaśāliśrīyuktā-
nantakaviviracitā mudrārākṣasapūrvvapīṭhikā samāptā |
viṣaya� | kusumapuravarṇana� | nandasya udagradhanva - tīkṣṇadhanvetyādinavaputra nāmakīrttana� | prati-
pakṣabhūpālānā� nandasamīpe suvarṇapaṭṭikānta� saṃsthāpitāratnimānadevadārukāṣṭhapraraṇa-
vivaraṇa� | cāmaragrāhiṇyā sumaṅgalayā saha nandasya vasantotsavadarśanāya pramadavana-
praveśa� |
tatra ca pipīlikāpaṅktisandarśanena rājamukhakamala� sasmitamākalayya
sumaṅgalāyā� smitavadanāyā� vadantyāñca mahārājasmitenaiva mama smita� sañjātamiti
ñ
]
'मत्स्मितहेतु� कथ� नो चेत् त्वा� निग्रहिष्य� [matsmitahetu� kathaya no cet tvā� nigrahiṣye] ' इत� सुमङ्गला� प्रत� निदे�-
कथनं � ततस्तु कस्यचित् ब्राह्मणस्� उपदेशे� सुमङ्गलय� राज्ञः स्मितकारणकथन� �
सुबुद्दिशमभिधेया� द्विजा� मन्त्रिराक्षसपदवी� प्रदाय नन्दस्� स्वामात्यकत्ये
नियोजनवृत्तान्तः � नन्दस्� मृत्यु� � गुरुदक्षिणासङ्ग्रहाय सुविद्यस्य कुसुमपुर-
प्रवेश� � तस्य पुनः विद्याबलेन नन्दमृतदेहप्रवेश� � राक्षसानुसन्धाने� सुविद्यस्य
पूर्व्वदेहदाहन� � कुतुमपुर� परित्यज्� राक्षसस्� पर्व्वतेश्वरमन्त्रित्वप्राप्तिकथनं �
कृत्रिमनन्दस्य शकटाराभिधे� मन्त्रिण� सार्द्धं मृगयानुष्ठानार्थ� वनप्रयाण� | तत्र �
कस्याञ्चित� दीर्घिकाया� शिलापट्टलिखितं,
[iti sumaṅgalā� prati nideśa-
kathana� | tatastu kasyacit brāhmaṇasya upadeśena sumaṅgalayā rājña� smitakāraṇakathana� |
subuddiśamabhidheyāya dvijāya mantrirākṣasapadavī� pradāya nandasya svāmātyakatye
niyojanavṛttānta� | nandasya mṛtyu� | gurudakṣiṇāsaṅgrahāya suvidyasya kusumapura-
praveśa� | tasya puna� vidyābalena nandamṛtadehapraveśa� | rākṣasānusandhānena suvidyasya
pūrvvadehadāhana� | kutumapura� parityajya rākṣasasya parvvateśvaramantritvaprāptikathana� |
kṛtrimanandasya śakaṭārābhidhena mantriṇ� sārddha� mṛgayānuṣṭhānārtha� vanaprayāṇa� | tatra ca
kasyāñcit dīrghikāyā� śilāpaṭṭalikhita�,
]
च्यत्युच्छ्रित� मन्त्रिण� पार्थिवे � विष्टभ्य पादावुपतिष्ठते श्री� �
सा स्त्रीखभावादसह� भरस्�, तयोर्द्वयेोरेकतर� जहात� �
तुल्यार्थं तुल्यसामर्थ्यं मर्म्मज्ञं व्यवसायिनं �
अर्द्धराज्यहरं विप्रं यो � हन्यात� � हन्यते [cyatyucchrite mantriṇi pārthive ca viṣṭabhya pādāvupatiṣṭhate śrī� |
sā strīkhabhāvādasahā bharasya, tayordvayeोrekatara� jahāti ||
tulyārtha� tulyasāmarthya� marmmajña� vyavasāyina� |
arddharājyahara� vipra� yo na hanyāt sa hanyate
]
"
इत� श्लोकद्वयं निर्व्वर्ण्य कदाचित� स्वनिधनमाशङ्कमानेन शकटारे� पिपासितस्य
राज्ञो निधनादिष्टत्तान्तकथन� � उदग्रधन्वाभिधस्य नन्दकुमारस्य राज्याभिषेकादि-
विवरणं | नन्दनिधनकारण� तत्त्वतो निर्णेतु� करुणाकरनामकस्य तपखिनो वी�-
साधनप्रकारकथनं � शकटारमेव सुधन्वापरनामधेयस्य नब्दस्� घातक� ज्ञात्वा
तद्वषा� राज्� श्रादेशः� पलपञ्चकमितचणकजलमात्राहार� दत्व� सपुत्रकलचस्य
शकटारस्य भुमिग्टहवासरूपदण्डविधानं � तावन्मात्राहारेण कथमप� धृतजीवि-
तस्य विकटारस्� शकटारपुत्रस्� राजकारुण्येन मोचनकथनं � कुसुमपुरप्रत्य�-
गमनपुरःसरं राक्षसस्� पुनरमात्यपदग्रहण विवरणं � राचसस्� विकटार� प्रत�
श्राद्धोपयोगिब्राह्मणनिमन्त्रणार्थमादेशः � कुशमूल� माक्षिकप्रक्षेपणार्थ� विक्षिप्�-
नयने� शिवगुप्ततनये� विष्णुगुप्ते� सह विकटारस्� साक्षात्कारविवरणादिक� �
[||
iti ślokadvaya� nirvvarṇya kadācit svanidhanamāśaṅkamānena śakaṭāreṇa pipāsitasya
ñ nidhanādiṣṭattāntakathana� | udagradhanvābhidhasya nandakumārasya rājyābhiṣekādi-
vivaraṇa� | nandanidhanakāraṇa� tattvato nirṇetu� karuṇākaranāmakasya tapakhino vīra-
sādhanaprakārakathana� | śakaṭārameva sudhanvāparanāmadheyasya nabdasya ghātaka� jñātvā
tadvaṣāya rājña śrādeśaḥ| palapañcakamitacaṇakajalamātrāhāra� datvā saputrakalacasya
śakaṭārasya bhumigṭahavāsarūpadaṇḍavidhāna� | tāvanmātrāhāreṇa kathamapi dhṛtajīvi-
tasya vikaṭārasya śakaṭāraputrasya rājakāruṇyena mocanakathana� | kusumapurapratyā-
gamanapuraḥsara� rākṣasasya punaramātyapadagrahaṇa vivaraṇa� | rācasasya vikaṭāra� prati
śrāddhopayogibrāhmaṇanimantraṇārthamādeśa� | kuśamūle mākṣikaprakṣepaṇārtha� vikṣipta-
nayanena śivaguptatanayena viṣṇuguptena saha vikaṭārasya sākṣātkāravivaraṇādika� |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: