Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 208
I 188 visayah | bhutabhairavarasah | apasmarabhanjanatailam | candanadyatailam | svalpapancagavyastatam | kusmandakastatam | vrhatpancagavyastatam | palankasadyatailam | mahacaitasaghrtam | pathyapathyanirupanam | vatarogadhikare, - nanayogah | kalyana lehah | masavaladikvathah | ranagugguluh | svalpavasanapindah | ccadityapaka gugguluvatakah | trayodasangagugguluh | salvanakhedah | mahasalvanaskhedah | vatarigugguluh | asvagandhastatam | nakuladyastatam | yahadyastatam | jyahadyacurnam | mahasvagandhastatam | drhadasvagandhastatam | vrhadbhekadyastatam | khalpabhekadistatam | tahacchagaladyastatam | chagaladyastatam | madhyasagaladyastatam | dasamulastatam| eladyatailam| mahavalatailam| balasairiyatailam | himasagaratailam | visnutailam | vrhadvisnutailam | dasa- malatailam | madhyanarayanatailam | mahanarayana tailam | srimahanarayanatailam | vrhannarayana- tailam | svasvagandhadyastatam | mulakadyastanam | svalpamasatailam | masatailam | saindhavadyatailam | drha- nmasatelam| mahamasatailam | majjasnehah| vayucchayasurendratailam | kukkutamamsatailam | guna- mahodadhitailam | vijayabhairavatailam | chagaladyatailam | kunkumadyatailam | kunaprasaranitailam | mahamasatailam| vatarajatailam | prasarani trisatikatailam | saptasatika prasaranitailam | ekadasasatikaprasaranitailam | astadasasatika prasaranitailam | mahavataprasaranitailam | maharajaprasaranitailam | mahasugandhilaksmivilasatailam | tailadroni | vatagajankusah | syanilaritailam | pathyapathya vivecanam | 1 I vataraktadhikare, -ammrtadipacanam | vatsadaniyogah | vasadiyogah | guduccadi- yogah | godhumadiyogah | guducistatam | satavaristatam | amrtadyastatam | dasapakavala . tailam | guducitailam | taguda़citailam | khuddakatailam | nagavaladyatailam | pindatailam | maha- pindatailam | visatindukatailam | kaisorakagugguluh| ammrtakhyagugguluh | punarnavagugguluh | yogasaramrtam | vataraktantakacurnam | guducyadileाhah | vataraktantakah | kanduda़ीgugguluh | svayambhuvagugguluh | satadhautastatam | pathyapathyanirupanam | urustambhadhikare, -bhajatakadipralepah | cyatakavaratailam | kusthaditailam | gunjabhadrarasah | pathyapathyadivivecanam | | | cyamavatadhikare, -sayadipacanam | rasnadipancakam | ranasaptakam | vaisvanaracanam | yalambusadyacurnam | satapuspadi curnam | yogarajagugguluh | simhanada gugguluh | vrhadyoga- rajagugguluh| vrhatsimhanada gugguluh | vatarigugguluh | ajamodadyavatakah | rasona- pindah | rasonasura | vrhadrasonapindah | maharasonapindah | yamagaja simha modakah | triphaladi lohah | sunthikhandah | camavatesvararasah | camavatarivatika | vida़n²µ²¹- dira salahah hah | vatagajankusavatika | yamanivadanastraprayogah | pancananarasalauhah | susthistatam | guducistatam | kanjikasatpalakastatam | rasnadyastatam | rakhadighrtaguggulah | sandhavadyatailam | pancarkatailam | pathyapathyavivecanam |