Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 207
187 visayah | nagaradyastatam | ratradistatam | pancakoladyastatam | cajapancakastatam | nirgusthighrtam | vala- dyastatam | candanadyatailam | madhyacandanadyatailam | parimana parijatasthama hacandanadyatailam | valadyastatam | pathyapathya nirupanam | I / kasarogadhikare, -pancamulyadi - kathadiyogah 1 katphaladipacanam | maricadya- curnam | yamasarkaracurnam | vyosantikagudika | mahatalisadyamodakah| mrgankarasah | vrhatkulatthaguda़h | kasasamharabhairava ' | ardrakarasayanam | gunamahodadhih| vijayavatika | jayavatika | nagarjjunavatika | rajamrgankah | dasamulastatam | dasamuladyaghrtam | dasa- mulasatpalakaghrtam | kastakaristatam | drhatkastakaristatam| rastradyastatam | mahakalesvara- rasah | vyaghriharitaki | agastyaharitaki pathyapathya nirupanam | I hikkasvasadhikare, -nagaragudikadiyogah | suska mulakayusadiprayogah | talisa- divatakah | svaryyavarttarasah | svasakuthararasah | svasa bhairavarasah | srasvatyadimadakah | meghadambararasah | silatalarasah | dasarasayana lohah | himkhadyastatam | tejavatya- dyastatam | stangigudrstatam | lavangadyacurnam | bhargogunah | kulatyagunah | pathyapathya-| kathanam | | svarabhedadhikare, -kastakaristatam | bhrngarajastatam | carvvadistatam | brahmistatam | bhairava- rasah | karpuradicurnam | pathyapathyanirupanam | rucadhikare, -nanayogah | kalahakanjikam | tintida़ीpalakam | sudhanidhirasah | pathyapathyakathanam | chardda'dhikare, -nanayogah | vimbaguda़h | kumudesvararasah | eladicurnam | padmakadyastatam | pathyapathyakathanam | trsnadhikare, - nana yogah | vidaristatam | mahodadhirasah | pathyapathyavivecanam | murcchadhikare, -nanayogah | jivantyadyastatam | pathyapathyakathanam | madatyayadhikare, -nana yogah | sitalarasah | punarnavastatam | astangalavanam | pathya- pathyakathanam | dahadhikare, -nanayogah | pranesvaramodakah| dahadainyaharatailam | vividhalepah | pathyapathyanirupanam | | 1 unmadadhikare, -nanaye|gah | siddharthalepah | mahesvaradhupah | unmadabhanjini vatika | sivaghrtam| mahakalyanastatam | vaitasastatam | mahapaisacikastatam | lasunadyastatam | sata- varitailam| unmadabhanjanatailam | unmadagajankusah | bhutankusarasah | laksmivilasarasah | pathyapathya nirupanam | I capasmaradhikare, -nanayogah | apasmaravinasini batika | apasmararivatika | 2 B 2