Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 338
visayah | 270 pratisedhah | asaucadinirupanam | vanaprasthadidharmakathanam | sudrasya kevalam garhasthadhanadhikarakathanam | 16, 17 a0, -nisayam sunyamarge nisacaranagarim nibhatya suryyabhramena lokanam cestadivarnanam | tatpuripatanaparadhat purarina nipatitasya dinapaterasivaru - nayoh salilamadhye bhramanadivivaranam | uttarayanasankrantyadinirupanam | prati- padadikramena devanam sayanadikalakathanam | caturmasyavidhih | sarvviksayakara- vratavidhananca | 18, 19, 20, 21 a0, girisaganesadinam priyapuspakathanam | saradagame visnu- puja vidhanam | vaisnavapajnjara stotram | rambha-karambhayorupakhyanam | rambhat mahisigarbhe mahisasurajanmavivaranam | raktavijotpattih | katyayanya janma | agastya - vindhya- giristattantavarnanam | devya saha candamundaprabhrtinam samvadah | mahisasura badhakathananca | 22, 23 a0, -somavamsi yaksarajopakhyanam | tapanatanayaya rta cakumarena samvaranena samam vivahah | tasya garbhe kurorjanma | kuruksetrotpattisca | - 24, 25, 26 a0, - menakagarbhe kanyacayajanmavivaranam | tatra brahmanah sapena jyestha jalarupatam prapya suranadi samvrtta, madhyama tu sandhyaragavati babhuveti kathanam | kanisthaya mahadevapraptartham tapasya | taya saha bhiksah samlapah | saptarsinam hima- layasamipe umaprarthanadistattantah | sivavivahavarnanam | 27, 28, 29, 20, 21 0 - pitamahaprasadat kalyah kancanavarnatvapraprih | devan prati devyah sapadanam | gajananajananam | indrasya namucinisvadanam | devyascandamundanisumbhahananam | kumarasya janma | sainapatye abhisecanam | tarakasura- nasanam | mahisakronca giribhedananca | 32, 33 a0, - madalasopakhyanam | andhakasurabhayena parvvatyah satarupagrahanam | kedaratirthotpattih | suradanavopakhyanam | tena saha vasisthayamadinam samvadah | sanatkumara-sanaka-sanatana sanandaprabhtatidhaputra kathanam | 34 a�, -punnamno narakasya prapancam pradarsya tatkharupakathanam | sesa vyapapanirupanam | kramena putrasisyayoh punnananarakasesapapacantvakirttanam | aurasa ksetrajadiputra- laksanam | ahimsadharmmayoh brahmane putratvena sanatkumarasya sampradanam | dvadasaracakra- laksanadikathanam | visnoh muranasanam | 35 a0,--sivadarsanavancitanam devanam puratah kesavasya taptakrcchralaksanadi- kathanam | tesam tadanusthananca | jalamadhye sivasya sthanunamakaranam | tasya sukraya sanjivanividyadanam | prahladandhakasamvadah | |