Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 337
269 putradam sarvvakamadyam sarvvagrahanivaranam || nicasanagataih savvaih srotavyamidamuttamam | pathitavyam na sandhyayam na deyam yasya kasyacit || Colophon. iti vamanapurane trivikramacaritam samaptam | samaptancedam vamanakhyapuranamiti | visayah | 1 prathame adhyaye, -varsavarnanam | varsanodvejitaya girijaya girisamipe gtaha- nirmanarthaprarthana | jimutajalakalanena sivasya jimutaketunamakathananca | 2 a0, -saradvarnanam | sasankaram sankarim vihaya daksasya yajnanusthanam | katham bhagavan kapalitivivaranam | durvvamsa utpattih | brahmapurusasaivapurusayorayodhanam | 3 0 - vadarikasrame brahmahatyaya calingitam kapalinam drstva naranarayana- kalindipuskararanyaprabhtatinamantarddhanam | nirvvinasya tasya pundarikaccastavanam | hare- rupadesena harasya kasipurigamanadivivaranam | kapalamocanatirthavarnananca | 4, 5 a0, -gautamanandinyah pramukhad daksayajnavrttantam nisamya daksayanya deha- tyagah | birabhadradinamutpattih | yajnabhumau taih sarddham sangrame tato devanamapa- yanam | vinaste ca dakse yajnasya mrgarupena apasaranam | sivasya kalarupatvakirttanam | mesadidvadasarasinam laksanadikanca | 6, 7, 8 a�, -naranarayanajanmadikathanam | vasantavarnanam | sativiraha-vidhurasya vidhubhusanasya angasparsena dagdhayah kalindyah kajjalanibhatvapraptih | sivavilapah | pancalikesavivaranam | munikamininamatsukyavarnanam | sivalingapatanavrttantah | haribrahmakrtaharastutih | saivasisyapranali | madanadahanam | kamadhanuso mustibandha- kotiprabhtatipancavidhasthanavisesena campakavakuladinamutpattih | urvvasya janma, rupavarnananca | naranarayanabhyam samam prahladasya yuddhavarnanam | pitambaraprahlada samvada- kirttananca | 9, 10 a0, -andhakopakhyanam | tena saha indradinam samarasamrambhah | devanam pratyekam vahanalaksanadikathanam | sakrasya jambha - vrtra - baladyabhidhadaityanasanam | 11, 12, 13 a0, -sukesisamipe muninam dharmmakharupakirttanadi | jambu lata- dinam parimanadikathanam | papavisese narakavisesakirttanam | jambudvipasthavarsa- janapada-nadiprabhtatikathananca | 14, 15 a0, -dasangadharmmakathanam | brahmacaryyalaksanadih | sadacaralaksanam | pratahkkrtyadinirupanam | svadharmmaparityaganisthurasatyahinavacanadiprayoganisedhah | ksauradiniyamah | sasakamatsya kacchapadinam bhojyatakathanam | manimuktavasa- nadidravyasuddhih | sanda-manjiraprabhrtinam laksanam nirupya tadgrhe bhojanadi-