Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 331
263 catuhsastikalabhijnastejasa suryyavarcasa | trikaladhyananiratah sarvvasastravisaradah || himavannilayah kecinmahendra nilayah pare | bindhadrinilayascanye sahyadrinilayastatha || srisailanilaya ye ca kuruksetrasthitasca ye | pampa nivasino ye ca kumaracalavasinah || malayacalagah kecinnisidhyacalavasinah | malyavannilayah kecit trikutacalavasinah || dandakaranyanilaya nahusaranyavasinah | campakaranyama keciddica ranyanivasinah || dharmmaranyaratah kecid guharanyaratastatha | brahmaranyaratascanye'rbudaranyanivasinah || ete canye ca munayah sasisya bahavo matah | santah ++ dhana daksa jitamaya jitendriyah || ahankaravihinasca nimmah kamavarjjitah | bhagavaddhaprananirata lokanugrahatatparah || nimmohah krodhanirmuktah santa nirlebhimatsarah | samadigunasampanna drdhabhakta dayalavah || narayanam jagannatham sarvadhyaksamanamayam | yajantah paraya bhaktya tatpadavistamanasah || krsnajinapravarana jatila brahmacarinah | gtanantah paramam brahma jagaccaksuranamayam || jitanidra jitahara dvandvaduhkhasahisnavah | pasyante� visnurupena caracaramidam jagat || abbhaksya vayubhaksyasca sirna parnasanah sada | niraharastatha canye kandamulaphalasanah || krcchratikrcchraparakai staptakrcchrastathaindavaih | nityam samsodhitatmanastatha santapanadibhih || dharmmarthakamamoksanamupayam jnatumicchavah | ekada militah sarvve papracchuridamadarat || rsaya ucuh | suta tavidam srestha vyasa haivicaksana || ityadih |