365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 254

Warning! Page nr. 254 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

186 niruktih | rangadevidhyanam | dravida़desiya nimbagramakathanam | harih srinivasa- dirupena kala krsnakirttanarupam bhaktiyogamupadisatiti kathanam | nyasadvayakathanam | gunatitalaksanam | sakhibhavah | bhagavattanuh | srastadasadehika dosakathanam | nairgunya- caigunyabhedena caturvvidhagatikathanam | brahmanah savisesanirvvisesobhayarupatvakirttanam | savisesabhanadrupanangikare dosah | baddhamuktabhedat jivadvaividhyam | jivesvarayo- rbhedah | tayorabhedakathananca | kevalabhedavadinam kevalabhedavadinanca ni- mbarkamanaikadesitvam | jivah krsnammah | muktikharupam | bhagavacchaktih | jivesvara- yoscidrupatvam | jagatah satyasatyatvam | bhaktih | pratyaksadipramanacatustayam | dvaita- dvaitayoh sadhyasadhanataya dvaitameva mukhyamiti kathanam | samvedyasamvedyabhedena advaitasya dvividhalam | punasca bhavadvaitam | kriyadvaitam | dravyadvaitam | dvaitasya caividhyam, ----oghadvaitam | gunadvaitam | vigradvaitanca | muktikale avidyaiva vidya bhavatiti nirupanam | sarupyamuktih | sayujyamuktih | jnanabhaktya staratamyam | bhakteh sresthatvam| muktau bhaktanam sprha neti kathanam | dvividhasalokyakathanam | bhaktim vina muktirneti kirttanam | visnusevaiva moksah | jnanabhaktyoh samaphalam | bhaktanugrahartham isvarasyakaragrahanam | tasya dustarkyamahima | advaitavivacaya jivasyaikatvavyavasthapanam | dvaitavivacaya punarjivanantyam | krsno jivo mayeti tattvatrayam | srutinam paroksaparoksarthata | paroksarthaprasamsa | varnasramadharma- dih| brahmanah| vaisnavah| ksatriyah | vaisyah | sudrah | savicaprajapatyadibhedena caturvvidhabrahmacaryyakathanadih | gtahasramacaturvvidhyam | vanasramacatursvidhyam | nya- sasramacaturvvidhyanca | bhiksudharmakathanadih | sadharanyena varnasramadharmmah | pratilomajatilaksanam | anulomajatih | atra sarpayudhisthirasamvadakathanam | visnubhaktasya svapacasyapi dvijadyapecaya sresthatvam | visnubhaktihinanam brahmana- dinam sudratvakathanam | vaisnave na jativicarah | mahavaisnavalaksanam | danda- parityagopadesah | brahmasutradharanavasyakata | bhagavadbhaktasya varnasramacarabhi- manaparityagakathanam | saranapattih | paramahamsadharmah | tesam karmmatyage na dosah | bhaktyaiva purusarthasiddhih | janmottamadiva | sruterdurjneyatvam | vaisnavo na papai rlipyate iti kathanam | tasya na punah karmmabandhanam, yamadabhitisca | sravaisnavad diksagrahananisedhah | pramadadina tato diksagrahane punadda cavasyakatakathanam | srikrsnavakyanusarena sampradayamatam samsthapitamiti kirttanam ! nimbarkasampradaya- pranalikathananca | iti paramparapravrttinirdeso nama dvitiyo'bhyasah || srikrsnanilavataradikathanam | kalau krsnakirttanameva sreyah | iti lila- prastattinirdeso nama trtiyo'bhyasah ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: