Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 183
visayah | 161 alakaya saha sasokaya lankayah pravesamukhena sitaya vahnisuddhih, bharatasya parsva hanuman presitasceti sucana | vimanamanena ramalaksmanadinam ayodhyayatra | tatra sitamuddisya ramasya yuddhasthalipradarsanam | purandarapreritasya vidyadharasya tesam purato ramadivyacaritakirttanam | sitamuddisya tasya hima- layakailasamanasasarovaradinam varnanam | tatra sugrivadinam samudravarnana | sim- halasya | samudrakulasya | malyavatah | malayasya | tamraparni nadyah | sragakhyasra- masya | tatra ramalamanaprabhrtinamagastyena samam saksatkarah | dravida़desasya varnanam | saptagodavaritire parasuramasya | kaveryyah | maharastradesasya | na- dayah| latadesasya | ujjayinisthamahakalanathasya | malavadesasya | yamu- nayah | pancaladesasya | mahodayanamakanagarasya | kanyakujasya | prayagasya | varanasyah| mithilayasca varnanam | ayodhyapraptih | bharata-satrughnapurahsarena vasisthena saha sarvvesam sambhasanadih | iti raghavanando nama dasamo'nkah | samapto'yam granthah | No. 1186. sabda kha edah | Substance, country paper, 22 X 5 inches. Folia, 154. Lines, 9-12, on a page. Extent, 7,535 slokas. Character, Bengali. Date, ? Place of deposit, Santipura, Gosvami Bhattacharya. Appearance, very old. Decayed. Prose. Correct. Sabdakhanda-Being the last part of Gangesa's Tattva-chintamani. The work treats from a logical standpoint the value of Testimony as a proof. In the course of his dissertation, the author reviews at length the opinions of his predecessors. The MS. is a very old and remarkably correct one. Vide ante I. p. 295. Beginning. atha sabdo nirupyate | prayogahetubhutarthatattvajnanajanyah sabdah pramanam | nanu sabdo na pramanam | tatha hi, karanavisesah pramanam, karananca tad yasmin sati kriya bhavatyeva | na ca sabde sati pramanam bhavatyeveti nayam sabdah pramanam | ityadi | End. X aitihyanca apteाktatvena sabda eva antarbhavati | arthapattanulabdhagra'stu yathayatha- mantarbhavah prageva cintitah | atah siddham catvari pramananityuparamyate |