365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 174

Warning! Page nr. 174 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

End. visayah | yam dhyayanti 152 budhah samadhisamaye suddham viyat sannibham nityanandapadam prasannamamalam sarvvesvaram sarvvagam | vyaktavyaktaparam prapancarahitam dhyanaikagamyam vibhum tam samsaravinasahetumajaram nityam harim dhimahi || supunye naimisaranye vicitre sumanohare | nanamunijanakirne nanapuspopasobhite || vyaktam sa eva cavyaktam sa eva puruso'vyayah | paramatma sa visvatma visvarupadharo harih || vyaktavyaktatmika tasmin prakrtih sampraliyate | purusascapi bhe� vipra vyapinyavyahatatmani || dvipararddhatmanah kalah kathito yo maya dvijah | tadahastasya viprendra visnorisasya kathyate || vyakte ca prakrtau line prakrtyam purusa tatha | tatra sthita nisa canya tatpramanam tapodhanah || naivahastasya na nisa nityasya paramatmanah | upacarastathapyesa tasya sasvattu kathyate || ityeva munisardulah kathitah prakrto layah | ityadibrahmapuranam samaptam || subhamastu || cyatra trayovimsatyadhikasatadhyayah, slokasca dasasahasramankhyakah | | | 1 adhyaye, sanksepena srstivarnanam | 2 a, manvadivamsakathanam | 3 a, deva- suramnamunnativarnanam | 4 a, tathorutpatticaritrakirttanam, bhumermedinitisanja- vyutpattikathananca | 5 a, manvantaranukirttanam | 6 a, jyadityotpattih, sajna- parinayah, marttandanamavyutpattih, chayajananam, sanaisvarasya janma, asvinikumarayo- rutpattivarnananca | 7 a, svaryyavamsavarnanam, ilopakhyanam, yuvanasvadinam caritra- kirttanam, dhundhubadhah, satyavratopakhyanakathananca | 8 cya, trisankapakhyanam, hari- candradinamutpattih, sagaranamavyutpattih, haihayadinam nidhanakathanam, sagaravamsa- varnanam, nisadhavamsakirttananca | ra a, candrausadhinam janmakathanam, candrakrtaraja- svayayajnakirttanam, budhasya janmavivarananca | 10 a, pururavaccadinamupakhyanam, kaveryya saha jajnorvivahah, tadvamse visvamitradinamutpattih, kausikinadi- vivaranam, rsyadinam vamsakirttananca | 11 a, aाyuradinamakhyanam, diva- dasaprasangena varanasivarnananca | 12 a, yayaticaritakirttanam | 13 na, |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: