Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 11
3 upravisto yathanyayam bharadvajamatena sah | vyamasisyam sukhasinam srutam vai lomaharsanam || tam papraccha bharadvajo muninamagratastada || bharadvaja uvaca | saunakasya mahasatre varahakhya tu samhita | tvattah sruta pura vata ebhirasmabhireva ca || sampratam narasimhayam tvattah pauranasamhitam | srotumicchamyaham suta srotukama ime sthitah || atastvam paristacchami prasnametam mahamune | rsinamagratah sruta yata hyesam mahatmanam || kuta etat samutpannam kena va paripatyate | kasmin va layamabhyeti jagadetaccaracaram || kim pramananca vai bhumernrsimhah kena tusyati | karmana tu mahabhaga tanme bruhi mahamate || kathanca srsteradih syadavasanam katham bhavet | kaththam yugasya gananam kim va syattu caturyugam || ko va visesastesvatra ka vyavastha kalau yuge | kathamaradhyate devo narasimho'tra manusaih || ksetrani kani punyani ke ca punyah siloccayah | nadyasca kah parah punya nrnam papaharah subhah || devadinam katham srstirmanormanvantarasya ca | tatha vidyadharadinam srstiradau katham bhavet || yajvanah ke ca rajanah ke ca siddhim param gatah | etat sarvam mahabhaga kathayakha yathakramam || suta uvaca | vyasaprasadajjanami puranani tapodhanah | tam pranamya pravaksyami puranam ntahareridam || parasaryam paramapurusam visvadevaikayonim, vidyadharam vipulamatidam vedavedangavedyam | sasvacchantam samitivisayam suddhatejovisalam vedavyasam vitatayasasam sarvada tam namami || namo bhagavate tasmai vyasayamitatejase | yasya prasadadu vaksyami narayanakathamimam || B 2