365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 3 (1874)

Page:

11 (of 487)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 11 has not been proofread.

3
उप्रविष्टो यथान्याय� भरद्वाजमते� सः �
व्यामशिष्य� सुखासीनं स्रुतं वै लोमहर्षणम् �
तं पप्रच्� भरद्वाजो मुनीनामग्रतस्तदा �
भरद्वा� उवाच � शौनकस्� महासत्रे वाराहाख्या तु संहिता �
त्वत्त� श्रुता पुरा वत एभिरस्माभिरे� � �
साम्प्रत� नारसिंहाया� त्वत्त� पैौराणसंहिताम् �
श्रोतुमिच्छाम्यह� सू� श्रोतुकामा इम� स्थिता� �
अतस्त्वा� परिष्टच्छामि प्रश्नमेतं महामुन� �
ऋषीणामग्रतः स्रु� यत� ह्येषा� महात्मनाम् �
कु� एतत् समुत्पन्नं के� वा परिपात्यते �
कस्मिन� वा लयमभ्येत� जगदेतच्चराचरम् �
कि� प्रमाणञ्� वै भूमेर्नृसिंह� के� तुष्यत� �
कर्मणा तु महाभाग तन्म� ब्रूहि महामते �
कथञ्� सृष्टेरादि� स्यादवसानं कथ� भवेत� �
कथ्थ� युगस्य गणनं कि� वा स्यात्तु चतुर्युगम् �
को वा विशेषस्तेष्वत्� का व्यवस्था कल� युगे �
कथमाराध्यत� देवो नारसिंहेोऽत्� मानुषै� �
क्षेत्राणि कानि पुण्यानि के � पुण्या� शिलोच्चयाः �
नद्यश्� का� पराः पुण्या नृणा� पापहरा� शुभा� �
देवादीना� कथ� सृष्टिर्मनोर्मन्वन्तरस्य � �
तथ� विद्याधरादीना� सृष्टिरादौ कथ� भवेत� �
यज्वान� के � राजानः के � सिद्धि� परां गताः �
एतत् सर्व� महाभाग कथयख यथाक्रमम� �
सू� उवाच � व्यासप्रसादाज्जानामि पुराणानि तपोधना� �
तं प्रणम्� प्रवक्ष्यामि पुराणं न्टहरेरिदम� �
पाराशर्य� परमपुरुष� विश्वदेवैकयोनिम्,
विद्याधारं विपुलमतिदं वेदवेदाङ्गवेद्यम� �
शश्वच्छान्तं शमितिविषयं शुद्धतेजोविशाल�
वेदव्यास� विततयशसं सर्वदा तं नमाम� �
नम� भगवत� तस्म� व्यासायामिततेजसे �
यस्य प्रसादाद� वक्ष्याम� नारायणकथामिमाम� �
[upraviṣṭo yathānyāya� bharadvājamatena sa� |
vyāmaśiṣya� sukhāsīna� sruta� vai lomaharṣaṇam ||
ta� papraccha bharadvājo munīnāmagratastadā ||
bharadvāja uvāca | śaunakasya mahāsatre vārāhākhyā tu saṃhitā |
tvatta� śrutā purā vata ebhirasmābhireva ca ||
sāmprata� nārasiṃhāyā� tvatta� paiौrāṇasaṃhitām |
śrotumicchāmyaha� sūta śrotukāmā ime sthitā� ||
atastvā� pariṣṭacchāmi praśnameta� mahāmune |
ṛṣīṇāmagrata� sruta yatā hyeṣāṃ mahātmanām ||
kuta etat samutpanna� kena vā paripātyate |
kasmin vā layamabhyeti jagadetaccarācaram ||
ki� pramāṇañca vai bhūmernṛsiṃha� kena tuṣyati |
karmaṇ� tu mahābhāga tanme brūhi mahāmate ||
kathañca sṛṣṭerādi� syādavasāna� katha� bhavet |
kaththa� yugasya gaṇana� ki� vā syāttu caturyugam ||
ko vā viśeṣasteṣvatra kā vyavasthā kalau yuge |
kathamārādhyate devo nārasiṃhe�'tra mānuṣai� ||
kṣetrāṇi kāni puṇyāni ke ca puṇyā� śiloccayā� |
nadyaśca kā� parā� puṇyā nṛṇā� pāpaharā� śubhā� ||
devādīnā� katha� sṛṣṭirmanormanvantarasya ca |
tathā vidyādharādīnā� sṛṣṭirādau katha� bhavet ||
yajvāna� ke ca rājāna� ke ca siddhi� parā� gatā� |
etat sarva� mahābhāga kathayakha yathākramam ||
sūta uvāca | vyāsaprasādājjānāmi purāṇāni tapodhanā� |
ta� praṇamya pravakṣyāmi purāṇa� nṭahareridam ||
pārāśarya� paramapuruṣa� viśvadevaikayonim,
vidyādhāra� vipulamatida� vedavedāṅgavedyam |
śaśvacchānta� śamitiviṣaya� śuddhatejoviśāla�
vedavyāsa� vitatayaśasa� sarvadā ta� namāmi ||
namo bhagavate tasmai vyāsāyāmitatejase |
yasya prasādādu vakṣyāmi nārāyaṇakathāmimām ||
]
B 2

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: