Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 307
[ 240 ] pra0 vakyam | sahanavavatviti santih | ekaksaram tvaksaratasi mome susumnaya ceha drdhina ekah | tvam visvabhurbhutapatih puranah parjanya eko bhuvanasya gopta || samaptiva0 | ya evam nityam vedayate guhasayam prabhum puranam sarvabhutam hiranmayam | hiranmayam buddhi- matam param gatim sa buddhiman buddhimatitya tisthatityupanisat || visayah | iti ekaksaropanisatsamapta | ekaksaribrahmavidyopadesah | No. CCCCXXXV. An Upanishad in which Yajnavalkya Yajnavalkya Upanishad. inculcates the preeminence of Sannyasa or asceticism. dhanyakarah vivaranam | ? 435 | yajnavalkyopanisat | prayah parisuddham | pa0 3 | pankti0 7 | slo0 70 | 0 nagaram | ca0 desiya- kagajah | ka0 - ? | stha0 bharatavarsiyagavarnamestah | pra� vakyam | om purnamada iti santih | atha janako ha vaideho yajnavalkyamupasametyeाvaca bhagavan sanyasamanubruhiti katham sanyasalaksanam | sahovaca yajnavalkyah | samaptiva0| yatinam tadupadeyah paramahamsyam param padam | visayah | I natah parataram kincidvidyate munipungavetyupanisat || srimadvisvadhisthanaparamahamsasadgururamacandrarpanamastu | yajnavalkyopanisatsamapta | atra janakastasta yajnavalkyo janakaya sanyasalaksanepanisadvidyamupadisati | No. CCCCXXXVI. Akshamalika Upanishad. On different materials fit for making rosaries, and the merit of using such rosaries. 436 | aksamalikopanisat | granthakarah ? vivaranam | prayah parisaddham | pa0 4 | pati0 7 | slo0 104 | a0 nagaram | ca0 desi- yakagajah | ka0 -? | stha0 bharatavarsiyagavarnamestah | P 2