Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 196
[-] pra0 vakyam | nanu mabhuktam ksiyate karma kalpakotisatairapi 1 avasyameva bhoktavyam krtam karma subhasubham || iti katham sangacchate prabhavakale kamibhavat | atra kenaciduktam | srterniso nasti nityatvat | tathaca pramanam | nasadutpadyate na ca sad vinasyati iti | na ca kadacidanidrsam jagaditi ca || samaptiva0| evamevatmabuddhya tu mayatmanam vicintaya | tenaiva sadabhinna hi bhavisyasi suniscitam || iti srimanmaktitace paramarahasyopadese navamah paricchedah || samapto'yam granthah || visayah | 1, paricchede brahmanirupanam | 2, samsaravaicitrakathanam | 3, jivasya bandhananivrtti- hetukathanam | 4, astangayogakathanam | 5, bhaktisutrakathanam | 6, sadhanopadese sandilya- vidyakathanam | 7, gtahitra cacaryyudasinavanaprasthasanyasinam sarvesameva yathakramam muktervvidhanakathanam | 8, maranavisesena tirthadau muktikathanam | 8, nirvvanamukte- mayatvakathanam tadupayanirupananca || No. CCCI. Balabodhini. - A commentary on the Gita - Govinda of Jayadeva. By Chaitanya Dasa. granthakarah caitanyadasah | 301 | balabodhini | vivaranam | pracinam prayasah suddhacca | pa0 41 | pankti0 9 | slo0 800 | a0 vangiyam cya� tulatakagajah | ka0 - 1 | stha0 dagali pradesantargata vamsavay prakhyagramasthah srayutatarakanathatattvaratnah sriyuktabarddhamanadhipateh sabhapanditah | I pra0 vakyam | sricaitanyapadapadmamadhunmattena kenacit | toka sangrhyate gitagovindasya samasatah || svayambadrumabhiprayam jayadevamahamateh | kramenopakramadesa grayyate balabodhini || yatra vyakaranadinam granthabahulyabhititah | vitatirna krta sa syad jneya granthantarad budhaih || vaktavyo balabadhinyam sabdarthah sabdavedibhih | bhavarthadipikayanca bhavo bhavarthalolupaih ||