Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 138
granthakarah vivaranam | ramasenah | [ 110 ] 205 | rasasaramrtam | parisadvaprayam sampurna pracinanca | pa0 182 | pankti0 3-7 | slo0-1 a0 vangiyam | sram desiyakagaja | kam ? | stha0 navadvipagoyaड़िva sivavu umesacandradattah | pra0vakyam | gopijanapadam vande nityamanandarupinam | tribhangalalitam syamam tiryyaggrivam manoharam || salinathakrtagranyannityanathakrtattatha | gahananandanathadeh saram nitva prayatnatah natva gurupadadvandva ' susnigdha ' vanchitapradam | ramasaramrto grantho ramasenena vacyate || samaptiva0 | savacurnamekikrtya tatsamanam sodhitam sakrasanacurnam sarvadravyasya samam sarkaram ghrtamadhu tatsamam karpurakarsa sarva modakam karyyam | kamagnisandipanamodakam iti vrsyadhikarah || samaptascayam ' rasasaramrto granthah | visayah | asmin pathyosadhadinam visada vyavastha rasayanavyavastha ca vidyate | No. CCVI. Gudhabodhaka. An essay, by Heramba Sena, on cartain deseases and the medecines most appropriate for them. granthakarah herambasenah | vivaranam | pracinamaparisuddhanca | 206 | gudha़bodhakah | pa0 145 | pankti0 10 | svom -1 | a0 vangiyam | 0 desiyakagaja | ka0 - ? | candradattah | stha0, navadvipagoyaड़िva siva umesa- pra0 vakyam | namo ganesaya sivatmajaya gajendra vaktraya caturbhujaya | kubudvinasaya varapradaya yogarthine siddhasusevakaya || cakrapanipadadvandvam vande vandyam mahesvaram | madhavam nityanathanca nityam murdhni krtanjalih || yat prasiddha m tadatrasti yasya yogesu yaugikam | tatah sarva prayatnena saramekikrtam maya || rasaratnakaraccandradanyapustakasankulat | mahesvarat samakrsya sangraho gudhabodhakah || samaptiva0 | khanditatvat granthasesavakyam nasti | visayah | vyadhinam laksanani santisamupayaca vidyante |