Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 97
pra vakya ' | khanditatvat pra0 vakya nasti | [ 8 ] samaptiva0 | khanditatvat sesavakyamapi nasti | visayah | karnasundaronayikasambandhivividhatattantopakhyanam | ullasah pancatra santi | CLV. Adhana Prayoga. Rules for the establishment of the sacred household fire ; by Tryambaka Bhatta. granthakarah tryambakabhattah | 155 | sradhanaprayogah | vivaranam | prayena suddham | pa0 29 | pankti0 9 | slo0 1100 | a0 nagaram | tha0 desiya- kagajah | ka0 samvat 1810 | stha0 kalikatastha esiyatika sosaiti | pra0 vakya | asvalayanasya varane visesah | asminnadhane candramaste brahmasane brahma brahmanam tvam kesavasarmaाnam ghrne mahanmeva ca| bhargi mevoco bharge� moco yaso mevoco stomam mevocah kliptim meveाco bhuktim mevocastrptim mevocah sarva mevocah candramale brahma- te sane brahmaham ta manusah | samaptivah| ubhayoraranyeाrekataksadaharanam | anyatararanervrksantaradaharanenagnyutpattih | ityadhanam samaptam | visayah | jyasvalayanasakhinamadhanangava ranadyanusthanavidhanam | CLVI. Itihasa-Samuchchaya. Ancient legends and tales of Vedavyasa retold. granthakarah ? 156 | itihasasamuccayah | vivaranam | pracinam parisuddhaprayanca | 101 patravadhi 130 patraparyantam nasti | pa0 143 | panki0 8-9 slo0 2300 | a0 nagaram | stha0 kalikatastha emiyatika sosaiti | pra0 vakya | krsnadvaipayanam vyamam viddhi narayanam param | ko dhanyah pundarikaksanmahabharatakrdbhaveta || M 2 0 desoyakagajah | ka0 - 1 |