Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 232
End. 188 munayah katicitpusye sthitva garhastha uttame || vaikhanasasrame taptum tapah samyatamanasah | prapustannikatam prastum nadarhasthanamuttamam || iha loke paratrapi skandasayujyamapnuyat | tasmadaharaharnityam srotavyamapi suddhaye || svatatmajasya vacasatimunindravaryyah santosavardilaharisu nimagnacittah | sambhavya stamapi svam svamapi vissrjya prapustadasramapadam tridivanadhitri | Colophon. iti sraskandapurane sankarasamhitayam sivarahasyakhande upadesakande panca- sautitamo'dhyayah | sankarasamhitayam sivarahasyakhandam samaptam | visayah | skandapuranantargatasankarasamhitayam sapta kandah santi | tadyatha sambhavakandam yasu- rakandam vaurakandam yuddhakandam devakandam dattakandam upadesakandam | tatra prathamakandasya prathamadhyaye, svatamunisamvadah | dvitiyadhyaye, visnuh sivenadistah vyasarupenavatirno bhutva srastadasapuranani pranautavanitikathanam| astadasapuranesu yasmin yasmin purane brahmadidevanamanyatamasya pradhanyato- mahatmakaurttanamasti tattannamakirttanam skandapuranantargata satsamhitanamakathananca | skandapuranantargatasat- samhitanamani yatha, sanatkumariyasamhita, svatasamhita, brahmau samhita, vaisnavau samhita, sankarau samhita, saurau samhita| tatiyadhyaye, bhavani sivanindaddhetoh daksayanauti nama parijihirsuh mayaya himalayakanyatvenavirbabhuvetikathanam | caturthadhyaye, surapadmadibhirasurairupadrutanamindra- didevanam brahmanah samipe gamanakathanam | pancamadhyaye, brahmanah sannidhau surapadmasimhavatarakasuranam parakramakathanam indradidevanam lesavijnapananca | sasthadhyaye, brahma indradidevaih saha vaikustham gatva surapadmadaunamupadravam vaikunthanatham vijnapayamasetikathanam | saptamadhyaye, narayanah brahmadidevaih saha kailasam gatva mahadevam stutibhih santosya asurakrtadevaparabhavam kathayamasa | mahadevah karttikeyamutpadyasuran samharisye iti visnuprabhrtinasvasya samadhistho babhuvetikathanam | astama- navamadasamadhyayesu, sivasamadhibhangartham devaih prarthito madanah kailasangatva samadhibhangopayamacintaya- ditikathanam | ekadasadhyaye, sivasya samadhibhangah madanasya bhasmikarananca | dvadasadhyaye, kandarpasya punarjivanartham ratiprarthana, parvvatyaschalanartham vrddha brahmanarupena sivasya himalayagamanamitikathanam | trayodasadhyaye, caturddasadhyaye ca parvvatausannidhau brddhabrahmanarupena sivena sivaninda krta tacchrutva parvvatau rusta babhuva sadasivastam kupitam drstva prasadya kailasamagamadinikathanam | pancadasadhyaye, mahadevah kailasamagatya saptarsin samara, bagatesu tesu parsvatya saha parinayanartham tan himalayam