Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 130
120 Beginning dharmasastrapravaktaram pranamya paramesvaram | sraddhadikaumudi ramya ramakrsnena tanyate || tatra parvvanasya sakalasraddhaprakrtitvat tadvicaryyate | ityadi | End. tatha ca arddharatre eva sarvvadevapujanam na kalantare | iti | cyananyadryurvahudha ramakrsnena tarkitaih | visayaih kuruta prajnah sabhayam kautukam mahat || Colophon. duti srimahamahopadhyaya ramakrsnanyayalankarabhattacaryyaviracita sraddhadi- vivekakaumudi samapta | visayah | parvvanaprakrtikathanam | tatra purvvadine niramisasakrdbhojanadivicarah | brahmanopa- besanat prak smaranameva karttavyam na tu pujanamiti maithilamatadusanam | visnumuddisya niveditenannena sraddham karttavyam navetyatra niveditasesannena tadanusthanamiti samadhanadi | anujnagrahanavicarah | parsva- natidesakathanadi | ardhya didanaprakaranam | puspantarena sirah prabhrtidanavicarah | pururava itya- dimantravicarah | nyujavidhih | gandhadidane cacchidravadharananisedhah | annadyutsarge visesabhidhanam | aksathyadanavidhih | daksinavakyavicarah | pratisthalaksanadikam | sraddhe pakavicarah | strisudraka- rtrkasraddhavidhanam | tatra yajurbedipratinidhividhanadikam | vighnapatitasraddhakala bicarah | yasauca- ntadine sraddhavidhih | tatkrtya vicarah | apakarsasapindanavicarah | yamavasyadimtatasraddhavyavastha | ekoddistavidhih| mantrapathavicarah | sapindanakramanirupanam | tatra prayogah | srasvayukkrsnapaksa nimi- ttakasraddhavicarah maghatrayodasi | dipanvitadipadanavicarah | navannasraddhavidhih | mrtapita- kasya navannenapi sraddhakarttavyatadikathanam | maghasaptamistanavidhih | varunausnanavicaradi | ambava caukathanam | janmastamivyavasthakathananca | 1