Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 95
59 End. sraddhadine strigamane syaheाracamabhojanam divamaithune dinamekam vratau bhavediti || Colophon. iti prayascittasarakaumudi sampurna || 1 visayah | nanavidhavacananam mimamsapurvvakam krto'yam granthah | prayascittalaksana nirupanam | paribhasakathanam | prayascitta purvvahakrtyakirttanam | prayascittapadesah | gobadhaprayascittanirupanam | gobadhapavadah | ajnanakrtarodhadinimittagobadhaprayavittakathanam | apalanabadhaprayascittam | prayascittabhavanirupanam | pratilomajatibadhaprayascittakathanam | svaubadhaprayascittam | vyabhicarinau- stribadhaprayascittam | garbhabadhaprayascittam | ghena mangalanadinirupanam | bhojanalaksanam | candaladyanna- bhojanaprayascittam | tatsprstanna bhojanaprayascittam | antyajastrigamanapratigrahadiprayascittam | sudranna- bhojanaprayascittam | kapalikannabhojanaprayascittam | kesakotopahatannadibhojanaprayascittam | go- mamsabhaksanaprayascittam | tadante punarupanayanavidhanam | lasunadibhaksane prayascittam | retamutrapurau- sadibhaksanaprayascittam | tadusitaphaladibhaksanaprayavittam | mrllostrabhaksanaprayascittam | paryyusita- suskadravyabhaksanaprayasvitam | sudrabhajana- bhagnapraptakamsyapatre bhojana prayascittam | sutakatatakannabho- janaprayascittam | hastadattasudradattaghrtadibhaksana prayascittam | akrtacamanasya panabhojanadipraya- svittam | devatathitibhtatyadivarjjanabhojanaprayascittam | bhojanakale purisadyuttargaprayancittam | taila- bhyangadipurvvakam bhojanaprayasvittam | svauyocchistabhojanaprayascittam | brahmanocchistabhojanaprayascittam | vida़ा±ô²¹°ì²¹°ì²¹»å²â³Ü [ kadyacchistabhojanaprayascittam | kutsitapanaktisudrapanktyadibhojanaprayascittam | pauta- sesajaladugdhadipanaprayascittam | mahapatakanirupanam | atipatakadinirupanam | brahmanabadhapra- yascittam | gobrahmanavarddhamatatathibadhe prayavittabhavakathanam | surapanadiprayavittakathanam | garu- guru- laghasamsargakalanirupanam | sattrustraunamapyabadhyatvakathanam | samsargaprayascittam | vratya prayascittam | sangra- vandanadinityakarmmakaranaprayavittam | sudrapratigrahaprayascittam | asatyabhasanaprayascittam | svabhayya- yam mata-bhaginyadivacanaprayascittam | ucchistasya candaladidarsanaprayasvittam | evam stuyyadidarsa nasya prayasvittam | vipradimadhyagamanaprayavittam | agnau padapratapanasya kuge padamarjjunasya ca praya- scittam | guru-brahmanatiraskare prayascittam | miyyasapanadiprayascittam | jaladibhrastaprayascittam | jalagnagradavasucipraksepaprayascittam | sakradhanuh- palasagneाrdarsanaprayascittam | devagaradikrtestaka dina svagtahakaranaprayascittam | thauvanadiprayascittam | vratabhangaprayascittam | candaladisparsanapra- yascittam| ucchistaviprena saha vipradisparsanaprayascittam | ucchistasya manusadipurausasparsaprayascittam | rajahskhalasparsaprayasvitam | rajakhalayah sudrau kukkurayakaradisparsanapratascittam | samanyatah sparsaprayascittapavadah | sarvvesam prayavittanam samksepato vyavasthakathananca | 1 |