Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 9 (1888)
95 (of 409)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
59
End. श्राद्धदिन� स्त्रीगमने ष्यहेाराचमभोजन� दिवामैथुने दिनमेक� व्रत� भवेदित� �
[śrāddhadine strīgamane ṣyaheाrācamabhojana� divāmaithune dinameka� vratau bhavediti ||
] Colophon. इत� प्रायश्चित्तसारकौमुदी सम्पूर्ण �
[iti prāyaścittasārakaumudī sampūrṇa ||
] 1 विषय� � नानाविधवचनानां मीमांसापूर्व्वकं कृतेोऽयं ग्रन्थ� � प्रायश्चित्तलक्ष� निरूपण� �
परिभाषाकथन� � प्रायश्चित्त पूर्व्वाहकृत्यकीर्त्तन� � प्रायश्चित्तापदेशः � गोबधप्रायश्चित्तनिरूपण� �
गोबधापवादः � अज्ञानकृतरोधादिनिमित्तगोबधप्रायवित्तकथनं � अपालनबधप्रायश्चित्तं �
प्रायश्चित्ताभावनिरूपण� � प्रतिलोमजातिबधप्रायश्चित्तकथनं � स्वौबधप्रायश्चित्त� � व्यभिचारिण�-
स्त्रीबधप्रायश्चित्त� � गर्भबधप्रायश्चित्त� � घे� मङ्गलनादिनिरूपणं � भोजनलक्षणं � चाण्डालाद्यन्न-
भोजनप्रायश्चित्त� � तत्स्पृष्टान्न भोजनप्रायश्चित्त� � अन्त्यजस्त्रीगमनप्रतिग्रहादिप्रायश्चित्तं � शूद्रान्�-
भोजनप्रायश्चित्त� � कापालिकान्नभोजनप्रायश्चित्तं � केशकोटोपहतान्नादिभोजनप्रायश्चित्तं � गो-
मांसभक्षणप्रायश्चित्तं � तदन्ते पुनरुपनयनविधान� � लशुनादिभक्षण� प्रायश्चित्त� � रेतामूत्रपुर�-
षादिभक्षणप्रायश्चित्तं � तदूषितफलादिभक्षणप्रायवित्त� � मृल्लोष्ट्रभक्षणप्रायश्चित्त� � पर्य्युषित-
शुष्कद्रव्यभक्षणप्रायश्वित� � शूद्रभाज�- भग्नप्राप्तकांस्यपात्र� भोजन प्रायश्चित्त� � सुतकटतकान्नभ�-
जनप्रायश्चित्त� � हस्तदत्तशूद्रादत्तघृतादिभक्ष� प्रायश्चित्त� � अकृताचमनस्� पानभोजनादिप्रा�-
श्वित्तं � देवताथितिभ्टत्यादिवर्ज्जनभोजनप्रायश्चित्तं � भोजनकाले पुरीषाद्युत्तर्गप्रायञ्चित्त� � तैला-
भ्यङ्गादिपूर्व्वकं भोजनप्रायश्वित्त� � स्वौयोच्छिष्टभोजनप्रायश्चित्तं � ब्राह्मणोच्छिष्टभोजनप्रायश्चित्त� �
विडालकाकाद्य�
[
काद्यच्छिष्टभोजनप्रायश्चित्त� � कुत्सितपङक्तिशूद्रपङ्क्त्यादिभोजनप्रायश्चित्तं � पौ�-
शेषजलदुग्धादिपानप्रायश्चित्त� � महापातकनिरूपणं � अतिपातकादिनिरूपण� � ब्राह्मणबधप्रा-
यश्चित्त� � गोब्राह्मणवर्द्धमातताथिबधे प्रायवित्ताभावकथनं � सुरापानादिप्रायवित्तकथनं � गर�-
गुरु-
लघसंसर्गकालनिरूपणं � शत्त्रुस्त्रौणामप्यबध्यत्वकथनं � संसर्गप्रायश्चित्त� � व्रात्� प्रायश्चित्त� � सन्ग्र�-
वन्दनादिनित्यकर्म्माकरणप्रायवित्तं � शूद्रप्रतिग्रहप्रायश्चित्त� � असत्यभाषणप्रायश्चित्तं � स्वभाय्य�-
या� मा�-भगिन्यादिवचनप्रायश्चित्त� � उच्छिष्टस्� चाण्डालादिदर्शनप्रायश्वित्तं � एव� स्तुय्यादिदर्श
नस्य प्रायश्वित्त� � विप्रादिमध्यगमनप्रायवित्तं � अग्न� पादप्रतापनस्� कुगे पादमार्ज्जुनस्� � प्रा�-
श्चित्तं � गुरु-ब्राह्मणतिरस्कार� प्रायश्चित्त� � मिय्याशपनादिप्रायश्चित्त� � जलादिभ्रष्टप्रायश्चित्तं �
जलाग्नग्रादावशुचिप्रक्षेपप्रायश्चित्तं � शक्रधनुः- पलाशाग्नेार्दर्शनप्रायश्चित्तं � देवागारादिकृतेष्टक�
दिना स्वग्टहकरणप्रायश्चित्त� � ठौवनादिप्रायश्चित्तं � व्रतभङ्गप्रायश्चित्त� � चाण्डालादिस्पर्शनप्र�-
यश्चित्तं। उच्छिष्टविप्रे� सह विप्रादिस्पर्शनप्रायश्चित्तं � उच्छिष्टस्� मानुषादिपुरौषस्पर्शप्रायश्चित्तं �
रजःस्खलास्पर्शप्रायश्वित� � रजखलायाः शूद्रौ कुक्कुरयकरादिस्पर्शनप्रातश्चित्त� � सामान्यत�
स्पर्शप्रायश्चित्तापवादः � सर्व्वेषां प्रायवित्तानां संक्षेपत� व्यवस्थाकथनञ्च �
[viṣaya� | nānāvidhavacanānā� mīmāṃsāpūrvvaka� kṛte�'ya� grantha� | prāyaścittalakṣaṇa nirūpaṇa� |
paribhāṣākathana� | prāyaścitta pūrvvāhakṛtyakīrttana� | prāyaścittāpadeśa� | gobadhaprāyaścittanirūpaṇa� |
gobadhāpavāda� | ajñānakṛtarodhādinimittagobadhaprāyavittakathana� | apālanabadhaprāyaścitta� |
prāyaścittābhāvanirūpaṇa� | pratilomajātibadhaprāyaścittakathana� | svaubadhaprāyaścitta� | vyabhicāriṇau-
strībadhaprāyaścitta� | garbhabadhaprāyaścitta� | ghena maṅgalanādinirūpaṇa� | bhojanalakṣaṇa� | cāṇḍālādyanna-
bhojanaprāyaścitta� | tatspṛṣṭānna bhojanaprāyaścitta� | antyajastrīgamanapratigrahādiprāyaścitta� | śūdrānna-
bhojanaprāyaścitta� | kāpālikānnabhojanaprāyaścitta� | keśakoṭopahatānnādibhojanaprāyaścitta� | go-
māṃsabhakṣaṇaprāyaścitta� | tadante punarupanayanavidhāna� | laśunādibhakṣaṇe prāyaścitta� | retāmūtrapurau-
ṣādibhakṣaṇaprāyaścitta� | tadūṣitaphalādibhakṣaṇaprāyavitta� | mṛlloṣṭrabhakṣaṇaprāyaścitta� | paryyuṣita-
śuṣkadravyabhakṣaṇaprāyaśvita� | śūdrabhājana- bhagnaprāptakāṃsyapātre bhojana prāyaścitta� | sutakaṭatakānnabho-
janaprāyaścitta� | hastadattaśūdrādattaghṛtādibhakṣaṇa prāyaścitta� | akṛtācamanasya pānabhojanādiprāya-
śvitta� | devatāthitibhṭatyādivarjjanabhojanaprāyaścitta� | bhojanakāle purīṣādyuttargaprāyañcitta� | tailā-
bhyaṅgādipūrvvaka� bhojanaprāyaśvitta� | svauyocchiṣṭabhojanaprāyaścitta� | brāhmaṇocchiṣṭabhojanaprāyaścitta� |
ḍāl
[
kādyacchiṣṭabhojanaprāyaścitta� | kutsitapaṅaktiśūdrapaṅktyādibhojanaprāyaścitta� | pauta-
śeṣajaladugdhādipānaprāyaścitta� | mahāpātakanirūpaṇa� | atipātakādinirūpaṇa� | brāhmaṇabadhaprā-
yaścitta� | gobrāhmaṇavarddhamātatāthibadhe prāyavittābhāvakathana� | surāpānādiprāyavittakathana� | garu-
guru-
laghasaṃsargakālanirūpaṇa� | śattrustrauṇāmapyabadhyatvakathana� | saṃsargaprāyaścitta� | vrātya prāyaścitta� | sangrā-
vandanādinityakarmmākaraṇaprāyavitta� | śūdrapratigrahaprāyaścitta� | asatyabhāṣaṇaprāyaścitta� | svabhāyyā-
yā� māṭa-bhaginyādivacanaprāyaścitta� | ucchiṣṭasya cāṇḍālādidarśanaprāyaśvitta� | eva� stuyyādidarśa
nasya prāyaśvitta� | viprādimadhyagamanaprāyavitta� | agnau pādapratāpanasya kuge pādamārjjunasya ca prāya-
ścitta� | guru-brāhmaṇatiraskāre prāyaścitta� | miyyāśapanādiprāyaścitta� | jalādibhraṣṭaprāyaścitta� |
jalāgnagrādāvaśuciprakṣepaprāyaścitta� | śakradhanu�- palāśāgneाrdarśanaprāyaścitta� | devāgārādikṛteṣṭakā
dinā svagṭahakaraṇaprāyaścitta� | ṭhauvanādiprāyaścitta� | vratabhaṅgaprāyaścitta� | cāṇḍālādisparśanaprā-
yaścittaṃ| ucchiṣṭavipreṇa saha viprādisparśanaprāyaścitta� | ucchiṣṭasya mānuṣādipurauṣasparśaprāyaścitta� |
rajaḥskhalāsparśaprāyaśvita� | rajakhalāyā� śūdrau kukkurayakarādisparśanaprātaścitta� | sāmānyata�
sparśaprāyaścittāpavāda� | sarvveṣāṃ prāyavittānā� saṃkṣepato vyavasthākathanañca |
] 1 |
