Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 63
27 janmadikathanam | vasudevadinam janmadikathanam | astamyamarddhacandrodaye srikrsnasya janmadika- thanam | vasudevakrtasraukrsnastotram | janmastamautrata-pujipavasanirupanadikam | - 10, 11, 12, 13, a, - puraka ra vamana - kalki - buda- mauna- kapilavataranam srikrsnam sakalatvakathanam | mnrsimha-ramayoh purnatvakirttanam | srikrsnasya tu purnatamatvakathanam | yasodana- ndayostapasyadivarnanam | nandotyavavarnanam | putanabadhavivaranam | balitanaya ratnamalaiva putana babhuvetikathanam | trnavarttabadhakathanam | dubva sahsapatpakhya desadhipasya sahakhaksannrpateh tana- vattairupena janmagrahanakathanam | sakatabhanjanakathanam | sakatabhanjana kavacakathanam | yasodayah janma- dikathanam | srikrsnasya annaprasanam | gargana yugabhede srakrnasya varnabhedakathanam | ramakrsnayoh nama- karanam | radhastamaukathanam | samavedoktaradhasabdavyutpattih | gargakrtakrsnastotram | - 14, 15, 16, sca, - srikrsnasya navanitacauryyadikathanam | yamalarjju nabhanjanavivaranam | devalasapena nalakuvarasya gokule vrksabhavapraptikathanam | rambhayah sucandranamakannrpateh kanyatvena- janmakathanam | taya saha janamejayasya vivahadikirttanam | ekada kujjhatikakule dese radhakrsnayoh parasparam samdarsanakathanam | brahmakrtaradhikastavanam | brahmasampaditaradhakrsnapari- nyavarnenam | vakasurabadhakathanam | pralambasurabadhakathanam kesinasanakathanam | gandhavahasutanam parvvatausarasijatanam sarasijanamapaharanena vaka pralamba kesirupadanavabhavapraptikathanam | 17, 18, a, - parvvataukrtatraimasikahtasya vidhanadikathanam | nandadinam vrndavana- dhivasakathanam | kalavati-ratnamala - menakanam pitrnam manasakanyatvakathanam | ratnamaladuddi- turayonijayah sautayah ramapatnotvakathanam | sucandrasya tapasyadivarnanam | kalavatya saha vrsa- bhaneाh vivahavrttantakaurttanam | vrndavanasobhadivarnanam | vrndayah tapasyadivarnanam | radhaya ramesvarau-rasavasinauprabhtatisoda़sanamakathanam | esam vyutpattikathananca | annabhiksa | dvijapatni- krtastotram | angirasah sapena vajneh sarbhabhaksakatvakathanam | viprapatnaumoksanam | tasam purvvasapavrtta- ntakirttananca | 1 19, 20, 21, 22, 23, 24, ca, kaliyadamanakathanam | nagapatnikrtasrikrsnastotram | kaliyakrta srikrsna stotram | naganam garuda़ाrccanakathanam | garudam prati saubhareh sapadanavivaranam I davagnimoksanakathanam | brahmakrtagovatsa daranam tatkrtasrikrsnastotram | indrayaganivaranam | brahmana- matatmamtra | govarddhanapujanam | nandakrta sakra stotram | sakrakrta krsnastotram | nandakrta krsnastotram | dhenu- kabadhadikathanam | tatkrta krsnastotram | tilottama balipacasahasikayoh brahmasapakathanam | strica- ritrakathanam | carvvaduhica kandalya saha durvvisamro vivahavarnanam | talabhaksanaprasangena balipu- camoksanakathanam | I 25, 26, 27, 28, 29, 30 a - kandalauvirahakatarasya carvvasya durvvisasam prati sapa- danakathanam | ambarausopakhyanam | tena saha durvvasasah samvadena ekadasautrataparanadividhi-