365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 9 (1888)

Page:

63 (of 409)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 63 has not been proofread.

27
जन्मादिकथन� � वसुदेवादीना� जन्मादिकथन� � अष्टम्यामर्द्धचन्द्रोदये श्रीकृष्णस्य जन्मादिक-
थन� � वसुदेवकृतश्रौकृष्णस्तोत्रं � जन्माष्टमौत्रत-पूजीपवासनिरूपणादिक� �
-
१०, ११, १२, १३, �, � पूरक � वामन - कल्क� - बु�- मौ�- कपिलावताराणा� श्रीकृष्णा�
शकलात्वकथन� � म्नृसिंह-रामयोः पूर्णत्वकीर्त्तन� � श्रीकृष्णस्य तु पूर्णतमत्वकथनं � यशोदान-
न्दयोस्तपस्यादिवर्णन� � नन्दोत्यववर्णन� � पूतनाबधविवरण� � बलितनय� रत्नमालै� पूतन�
बभूवेतिकथन� � तृणावर्त्तबधकथनं � दुब्वा सःशापात्पाख्� देशाधिपस्य सहखाक्षन्नृपते� टण�-
वत्तैरूपेण जन्मग्रहणकथन� � शकटभञ्जनकथनं � शकटभञ्जन कवचकथन� � यशोदायाः जन्म�-
दिकथनं � श्रीकृष्णस्य अन्नप्राशन� � गर्ग� युगभेद� श्रकृणस्� वर्णभेदकथन� � रामकृष्णयो� ना�-
करणं � राधाष्टमौकथन� � सामवेदोक्तराधाशब्दव्युत्पत्तिः � गर्गकृतकृष्णस्तोत्रं �
-
१४, १५, १६, श्�,� श्रीकृष्णस्य नवनीतचौर्य्यादिकथन� � यमलार्ज्जु नभञ्जनविवरणं �
देवलशापे� नलकूवरस्� गोकुले वृक्षभावप्राप्तिकथनं � रम्भायाः सुचन्द्रनामकन्नृपतेः कन्यात्वेन-
जन्मकथनं � तय� सह जनमेजयस्� विवाहादिकीर्त्तन� � एकदा कुज्झटिकाकुल� देशे
राधाकृष्णयोः परस्पर� संदर्शनकथन� � ब्रह्मकृतराधिकास्तवन� � ब्रह्मसम्पादितराधाकृष्णपरि-
ण्यवर्णेनं � वकासुरबधकथनं � प्रलम्बासुरबधकथन� केशिनाशनकथनं � गन्धवाहसुतानां
पार्व्वतौसरसिजातानां सरसिजानामपहरणे� वक प्रलम्� केशिरूपदानवभावप्राप्तिकथनं �
१७, १८, �,� पार्व्वतौकृतत्रैमासिकःतस्य विधानादिकथनं � नन्दादीना� वृन्दावन�-
धिवासकथन� � कलावती-रत्नमाला - मेनकानां पितृणा� मानसकन्यात्वकथनं � रत्नमालादुद्दि-
तुरयोनिजायाः सौताया� रामपत्नोत्वकथन� � सुचन्द्रस्� तपस्यादिवर्णनं � कलावत्या सह वृ�-
भानेाः विवाहवृत्तान्तकौर्त्तन� � वृन्दावनशोभादिवर्णनं � वृन्दाया� तपस्यादिवर्णनं � राधाया
रामेश्वर�-रासवासिनौप्रभ्टतिषोडशनामकथनं � एषां व्युत्पत्तिकथनञ्� � अन्नभिक्षा � द्विजपत्नी-
कृतस्तोत्र� � अङ्गिरसः शापे� वज्ञेः सर्भभक्षकत्वकथनं � विप्रपत्नौमोक्षण� � तासा� पूर्व्वशापवृत्ता-
न्तकीर्त्तनञ्� �
[janmādikathana� | vasudevādīnā� janmādikathana� | aṣṭamyāmarddhacandrodaye śrīkṛṣṇasya janmādika-
thana� | vasudevakṛtaśraukṛṣṇastotra� | janmāṣṭamautrata-pūjīpavāsanirūpaṇādika� |
-
10, 11, 12, 13, a, � pūraka ra vāmana - kalki - buḍa- mauna- kapilāvatārāṇāṃ śrīkṛṣṇāṃ
śakalātvakathana� | mnṛsiṃha-rāmayo� pūrṇatvakīrttana� | śrīkṛṣṇasya tu pūrṇatamatvakathana� | yaśodāna-
ndayostapasyādivarṇana� | nandotyavavarṇana� | pūtanābadhavivaraṇa� | balitanayā ratnamālaiva pūtanā
babhūvetikathana� | tṛṇāvarttabadhakathana� | dubvā saḥśāpātpākhya deśādhipasya sahakhākṣannṛpate� ṭaṇ�-
vattairūpeṇa janmagrahaṇakathana� | śakaṭabhañjanakathana� | śakaṭabhañjana kavacakathana� | yaśodāyā� janmā-
dikathana� | śrīkṛṣṇasya annaprāśana� | gargaṇa yugabhede śrakṛṇasya varṇabhedakathana� | rāmakṛṣṇayo� nāma-
karaṇa� | rādhāṣṭamaukathana� | sāmavedoktarādhāśabdavyutpatti� | gargakṛtakṛṣṇastotra� |
-
14, 15, 16, śca,� śrīkṛṣṇasya navanītacauryyādikathana� | yamalārjju nabhañjanavivaraṇa� |
devalaśāpena nalakūvarasya gokule vṛkṣabhāvaprāptikathana� | rambhāyā� sucandranāmakannṛpate� kanyātvena-
janmakathana� | tayā saha janamejayasya vivāhādikīrttana� | ekadā kujjhaṭikākule deśe
rādhākṛṣṇayo� paraspara� saṃdarśanakathana� | brahmakṛtarādhikāstavana� | brahmasampāditarādhākṛṣṇapari-
ṇyavarṇena� | vakāsurabadhakathana� | pralambāsurabadhakathana� keśināśanakathana� | gandhavāhasutānā�
pārvvatausarasijātānā� sarasijānāmapaharaṇena vaka pralamba keśirūpadānavabhāvaprāptikathana� |
17, 18, a,� pārvvataukṛtatraimāsikaḥtasya vidhānādikathana� | nandādīnā� vṛndāvanā-
dhivāsakathana� | kalāvatī-ratnamālā - menakānā� pitṛṇā� mānasakanyātvakathana� | ratnamālāduddi-
turayonijāyā� sautāyā� rāmapatnotvakathana� | sucandrasya tapasyādivarṇana� | kalāvatyā saha vṛṣa-
bhāneाḥ vivāhavṛttāntakaurttana� | vṛndāvanaśobhādivarṇana� | vṛndāyā� tapasyādivarṇana� | rādhāyā
rāmeśvarau-rāsavāsinauprabhṭatiṣoḍaśanāmakathana� | eṣāṃ vyutpattikathanañca | annabhikṣ� | dvijapatnī-
kṛtastotra� | aṅgirasa� śāpena vajñe� sarbhabhakṣakatvakathana� | viprapatnaumokṣaṇa� | tāsā� pūrvvaśāpavṛttā-
ntakīrttanañca |
]
1 १९, २०, २१, २२, २३, २४, �, कालियदमनकथनं � नागपत्नीकृतश्रीकृष्णस्तोत्र� �
कालियकृत श्रीकृष्� स्तोत्रं � नागाना� गरुडार्च्चनकथन� � गरुड� प्रत� सौभरेः शापदानविवरणं [19, 20, 21, 22, 23, 24, ca, kāliyadamanakathana� | nāgapatnīkṛtaśrīkṛṣṇastotra� |
kāliyakṛta śrīkṛṣṇa stotra� | nāgānā� garuḍārccanakathana� | garuḍa� prati saubhare� śāpadānavivaraṇa�
]
I
दावाग्निमोक्षणकथनं � ब्रह्मकृतगोवत्� दरणं तत्कृतश्रीकृष्णस्तोत्र� � इन्द्रयागनिवारणं � ब्राह्मण-
मातात्मंत्� | गोवर्द्धनपूजनं � नन्दकृ� शक्र स्तोत्रं � शक्रकृ� कृष्णस्तोत्र� � नन्दकृ� कृष्णस्तोत्र� � धेनु-
कबधादिकथनं � तत्कृत कृष्णस्तोत्र� � तिलोत्तम� बलिपचसाहसिकयोः ब्रह्मशापकथन� � स्त्री�-
रित्रकथन� � चर्व्वदुहिचा कन्दल्या सह दुर्व्वीसम्र� विवाहवर्णन� � तालभक्षणप्रसङ्गे� बलिप�-
चमोक्षणकथन� �
-
[dāvāgnimokṣaṇakathana� | brahmakṛtagovatsa daraṇa� tatkṛtaśrīkṛṣṇastotra� | indrayāganivāraṇa� | brāhmaṇa-
mātātmaṃtra | govarddhanapūjana� | nandakṛta śakra stotra� | śakrakṛta kṛṣṇastotra� | nandakṛta kṛṣṇastotra� | dhenu-
kabadhādikathana� | tatkṛta kṛṣṇastotra� | tilottamā balipacasāhasikayo� brahmaśāpakathana� | strīca-
ritrakathana� | carvvaduhicā kandalyā saha durvvīsamro vivāhavarṇana� | tālabhakṣaṇaprasaṅgena balipu-
camokṣaṇakathana� |
-
]
I
२५, २६, २७, २८, २९, ३० � � कन्दलौविरहकातरस्� चर्व्वस्� दुर्व्वीसस� प्रत� शा�-
दानकथन� � अम्बरौषोपाख्यानं � ते� सह दुर्व्वासस� संवादे� एकादशौत्रतपारणादिविध�-
[25, 26, 27, 28, 29, 30 a � kandalauvirahakātarasya carvvasya durvvīsasa� prati śāpa-
dānakathana� | ambarauṣopākhyāna� | tena saha durvvāsasa� saṃvādena ekādaśautratapāraṇādividhi-
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: