365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 7, Part 1 (1965)

Page:

172 (of 222)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 172 has not been proofread.

166
पुराणम� - [purāṇam - ] PURANA
वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य � �
ममार्चनादिधर्मस्� चर्याविहितस्� � �
यदुक्तेनैव मार्गे� मय्यवस्थितचेतस� �
[ [varṇāśramaprayuktasya mayaiva vihitasya ca |
mamārcanādidharmasya caryāvihitasya ca |
yaduktenaiva mārgeṇa mayyavasthitacetasa� |
[
]
Vol. VII., No. 1
वृत्यन्त� निरोधो हि यो� इत्यभिधीयत� [vṛtyantara nirodho hi yoga ityabhidhīyate ] " इत� �
सोऽय� चतुर्विध� धर्म� धौम्याग्रजेनोपमन्युत� श्रीकृष्णायोपदिष्टोत्र वायुसंहिताया
उत्तरभाग� संगृहीतो दृश्यत� � अत्र प्रतिपादितश्चतुर्विध� धर्म� यद्यपि
पाशुपतशास्त्रप्रतिपाद्यत्वेन प्रदर्शितः, तथाप� � श्रौतज्ञानापेक्षया स्वतन्त्रं सिद्धान्ता-
ख्यं गणकारिका� सर्वदर्शनसंग्र� घृ� लकुलीशपाशुपतदर्शन� वा � सिद्धान्ताख्येषु
शैवागमेष� केचनोपलभ्यन्ते � ते � सर्वज्ञानयोगक्रियाचर्याख्येष� चतुर्ष� पादेषु
विभक्ताः सन्त� � पाशुपतशास्त्रस्य तु � कोप्यागम ईदृश� साम्प्रत� दृश्यत� � अत्र
स्थाने स्थाने लकुलीशस्य श्वेतादिलकुलीशान्तगुरुपरम्परायाश्चोल्लेखे� वायुसंहिताया
उत्तरभाग� परवर्त� साम्प्रतमेकैवोपलभ्यत इत� वक्तुं शक्यते � अत्र प्रतिपादितानां
सिद्धान्ताना� शैवागमप्रतिपादित सिद्धान्तैर्वैषम्यमप� दृश्यत� � तच्च यथावसरमग्र�
प्रदर्शयिष्यते � वायुसंहिताया� पूर्वभाग� स्वतन्त्रः सिद्धान्ताख्यो द्वैतवादी शिवागम�
प्रतिपादित� षष्ठ्यां कैलाशसंहितायां दृश्यत� द्वैतदर्शन� शिवसूत्र-विरूपाक्षपञ्चा-
शिकानुसारि � सम्पूर्ण� शिवपुराण� स्थाने स्थाने पाशुपतसूत्रप्रतिपादितं
पञ्चब्रह्मोपासनं भस्मोदधूलन - रुद्राक्षधारणादिकं चोपलभ्यत� � तदत्� सर्व� संगृह्�
प्रदर्शयिष्यते �
पाशुपतागमप्रामाण्यम्
पाशुपतागमः श्रौ� इत� पूर्वं प्रतिपादितम् � यद्यपि शंकराचार्येण पाशुपत
मत� पांचरात्रमतं � तर्कपादे खण्डितम्, अथाप� --
सांख्य� योगः पांचरात्रं वेदा� पाशुपत� तथ� �
आत्मप्रमाणान्येतान� � दातव्यान� हेतुभि� �
इत्यादिवचनानुगुण्येन स्मृतिकारैरेषा� प्रामाण्यं स्थापितम� � [iti |
so'ya� caturvidho dharmo dhaumyāgrajenopamanyutā śrīkṛṣṇāyopadiṣṭotra vāyusaṃhitāyā
uttarabhāge saṃgṛhīto dṛśyate | atra pratipāditaścaturvidho dharmo yadyapi
pāśupataśāstrapratipādyatvena pradarśita�, tathāpi sa śrautajñānāpekṣayā svatantra� siddhāntā-
khya� gaṇakārikā� sarvadarśanasaṃgraha ghṛta lakulīśapāśupatadarśana� vā | siddhāntākhyeṣu
śaivāgameṣu kecanopalabhyante | te ca sarvajñānayogakriyācaryākhyeṣu caturṣu pādeṣu
vibhaktā� santi | pāśupataśāstrasya tu na kopyāgama īdṛśa� sāmprata� dṛśyate | atra
sthāne sthāne lakulīśasya śvetādilakulīśāntaguruparamparāyāścollekhena vāyusaṃhitāyā
uttarabhāge paravarti sāmpratamekaivopalabhyata iti vaktu� śakyate | atra pratipāditānā�
siddhāntānā� śaivāgamapratipādita siddhāntairvaiṣamyamapi dṛśyate | tacca yathāvasaramagre
pradarśayiṣyate | vāyusaṃhitāyā� pūrvabhāge svatantra� siddhāntākhyo dvaitavādī śivāgama�
pratipādita� ṣaṣṭhyā� kailāśasaṃhitāyā� dṛśyate dvaitadarśana� śivasūtra-virūpākṣapañcā-
śikānusāri | sampūrṇe śivapurāṇe sthāne sthāne pāśupatasūtrapratipādita�
pañcabrahmopāsana� bhasmodadhūlana - rudrākṣadhāraṇādika� copalabhyate | tadatra sarva� saṃgṛhya
pradarśayiṣyate |
śܱ貹岵峾ṇy
pāśupatāgama� śrauta iti pūrva� pratipāditam | yadyapi śaṃkarācāryeṇa pāśupata
mata� pāṃcarātramata� ca tarkapāde khaṇḍitam, athāpi --
sāṃkhya� yoga� pāṃcarātra� vedā� pāśupata� tathā |
ātmapramāṇānyetāni na dātavyāni hetubhi� ||
ityādivacanānuguṇyena smṛtikāraireṣāṃ prāmāṇya� sthāpitam |
]
" त्रयी सांख्य�
योगः पशुपतिमत� वैष्णवमिति [trayī sāṃkhya�
yoga� paśupatimata� vaiṣṇavamiti
]
� ( � श्लो� ) इत� हि महिम्नस्तुतिकारे�
२१. द्रष्टव्यम� - शिवपुराणम् ७०।१०।३०-३३
[7 śloka ) iti hi mahimnastutikāreṇa
21. draṣṭavyam - śivapurāṇam 70|10|30-33
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: