Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 7, Part 1 (1965)
172 (of 222)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
166
पुराणम� - [purāṇam - ] PURANA
वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य � �
ममार्चनादिधर्मस्� चर्याविहितस्� � �
यदुक्तेनैव मार्गे� मय्यवस्थितचेतस� �
[ [varṇāśramaprayuktasya mayaiva vihitasya ca |
mamārcanādidharmasya caryāvihitasya ca |
yaduktenaiva mārgeṇa mayyavasthitacetasa� |
[] Vol. VII., No. 1
वृत्यन्त� निरोधो हि यो� इत्यभिधीयत� [vṛtyantara nirodho hi yoga ityabhidhīyate ] " इत� �
सोऽय� चतुर्विध� धर्म� धौम्याग्रजेनोपमन्युत� श्रीकृष्णायोपदिष्टोत्र वायुसंहिताया
उत्तरभाग� संगृहीतो दृश्यत� � अत्र प्रतिपादितश्चतुर्विध� धर्म� यद्यपि
पाशुपतशास्त्रप्रतिपाद्यत्वेन प्रदर्शितः, तथाप� � श्रौतज्ञानापेक्षया स्वतन्त्रं सिद्धान्ता-
ख्यं गणकारिका� सर्वदर्शनसंग्र� घृ� लकुलीशपाशुपतदर्शन� वा � सिद्धान्ताख्येषु
शैवागमेष� केचनोपलभ्यन्ते � ते � सर्वज्ञानयोगक्रियाचर्याख्येष� चतुर्ष� पादेषु
विभक्ताः सन्त� � पाशुपतशास्त्रस्य तु � कोप्यागम ईदृश� साम्प्रत� दृश्यत� � अत्र
स्थाने स्थाने लकुलीशस्य श्वेतादिलकुलीशान्तगुरुपरम्परायाश्चोल्लेखे� वायुसंहिताया
उत्तरभाग� परवर्त� साम्प्रतमेकैवोपलभ्यत इत� वक्तुं शक्यते � अत्र प्रतिपादितानां
सिद्धान्ताना� शैवागमप्रतिपादित सिद्धान्तैर्वैषम्यमप� दृश्यत� � तच्च यथावसरमग्र�
प्रदर्शयिष्यते � वायुसंहिताया� पूर्वभाग� स्वतन्त्रः सिद्धान्ताख्यो द्वैतवादी शिवागम�
प्रतिपादित� षष्ठ्यां कैलाशसंहितायां दृश्यत� द्वैतदर्शन� शिवसूत्र-विरूपाक्षपञ्चा-
शिकानुसारि � सम्पूर्ण� शिवपुराण� स्थाने स्थाने पाशुपतसूत्रप्रतिपादितं
पञ्चब्रह्मोपासनं भस्मोदधूलन - रुद्राक्षधारणादिकं चोपलभ्यत� � तदत्� सर्व� संगृह्�
प्रदर्शयिष्यते �
पाशुपतागमप्रामाण्यम्
पाशुपतागमः श्रौ� इत� पूर्वं प्रतिपादितम् � यद्यपि शंकराचार्येण पाशुपत
मत� पांचरात्रमतं � तर्कपादे खण्डितम्, अथाप� --
सांख्य� योगः पांचरात्रं वेदा� पाशुपत� तथ� �
आत्मप्रमाणान्येतान� � दातव्यान� हेतुभि� �
इत्यादिवचनानुगुण्येन स्मृतिकारैरेषा� प्रामाण्यं स्थापितम� � [iti |
so'ya� caturvidho dharmo dhaumyāgrajenopamanyutā śrīkṛṣṇāyopadiṣṭotra vāyusaṃhitāyā
uttarabhāge saṃgṛhīto dṛśyate | atra pratipāditaścaturvidho dharmo yadyapi
pāśupataśāstrapratipādyatvena pradarśita�, tathāpi sa śrautajñānāpekṣayā svatantra� siddhāntā-
khya� gaṇakārikā� sarvadarśanasaṃgraha ghṛta lakulīśapāśupatadarśana� vā | siddhāntākhyeṣu
śaivāgameṣu kecanopalabhyante | te ca sarvajñānayogakriyācaryākhyeṣu caturṣu pādeṣu
vibhaktā� santi | pāśupataśāstrasya tu na kopyāgama īdṛśa� sāmprata� dṛśyate | atra
sthāne sthāne lakulīśasya śvetādilakulīśāntaguruparamparāyāścollekhena vāyusaṃhitāyā
uttarabhāge paravarti sāmpratamekaivopalabhyata iti vaktu� śakyate | atra pratipāditānā�
siddhāntānā� śaivāgamapratipādita siddhāntairvaiṣamyamapi dṛśyate | tacca yathāvasaramagre
pradarśayiṣyate | vāyusaṃhitāyā� pūrvabhāge svatantra� siddhāntākhyo dvaitavādī śivāgama�
pratipādita� ṣaṣṭhyā� kailāśasaṃhitāyā� dṛśyate dvaitadarśana� śivasūtra-virūpākṣapañcā-
śikānusāri | sampūrṇe śivapurāṇe sthāne sthāne pāśupatasūtrapratipādita�
pañcabrahmopāsana� bhasmodadhūlana - rudrākṣadhāraṇādika� copalabhyate | tadatra sarva� saṃgṛhya
pradarśayiṣyate |
śܱ貹岵峾ṇy
pāśupatāgama� śrauta iti pūrva� pratipāditam | yadyapi śaṃkarācāryeṇa pāśupata
mata� pāṃcarātramata� ca tarkapāde khaṇḍitam, athāpi --
sāṃkhya� yoga� pāṃcarātra� vedā� pāśupata� tathā |
ātmapramāṇānyetāni na dātavyāni hetubhi� ||
ityādivacanānuguṇyena smṛtikāraireṣāṃ prāmāṇya� sthāpitam | ] " त्रयी सांख्य�
योगः पशुपतिमत� वैष्णवमिति [trayī sāṃkhya�
yoga� paśupatimata� vaiṣṇavamiti] � ( � श्लो� ) इत� हि महिम्नस्तुतिकारे�
२१. द्रष्टव्यम� - शिवपुराणम् ७०।१०।३०-३३
[7 śloka ) iti hi mahimnastutikāreṇa
21. draṣṭavyam - śivapurāṇam 70|10|30-33
]
