365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 7, Part 1 (1965)

Page:

171 (of 222)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 171 has not been proofread.

Jan., 1965] शिवपुराणीयं दर्शनम� [śivapurāṇīya� darśanam ] 165 योगाचार्� परम्परास� वर्तेत� न्यायदर्शनप्रवर्तकस्� गौतमस्�, वैशेषिकशास्त्र प्रवर्तयितुः
कणादस्� � नामनी � न्यायवार्तिकका� आत्मान� महापाशुपतं ख्यापयति
नैयायिकस्य भासर्वज्ञस्य पाशुपतशास्त्� व्याख्यातृत्वं प्रसिद्धमे� � एव� � नैयायिका�
शैवा�, वैशेषिका� पाशुपत� इत� भेदप्रदर्शने � किमप� प्रमाणमुपलभ्यत� � इद�
मय� यथाश्रुत� यथादृष्ट� चात्राभिदध� इत्युक्तवत� गुणरत्ने� प्रमाणायानुमोद�
एव � वस्तुतस्तु पाशुपतमतवदीश्वरस्� निमित्तकारणत्वमात्रत्व� मोक्षस्य दुःखाभाव-
मात्रत्व� चाभ्युपगच्छन्त� नैयायिकवैशेषिक� नाती� भिन्नौ � अत एव तयोः
समानतन्त्रत्वं प्रसिद्धम् �
१९
द्विविधः शिवागम�
२०
-
शिवपुराण एवान्यत्� [yogācārya paramparāsu vartete nyāyadarśanapravartakasya gautamasya, vaiśeṣikaśāstra pravartayitu�
kaṇādasya ca nāmanī | nyāyavārtikakāra ātmāna� mahāpāśupata� khyāpayati
naiyāyikasya bhāsarvajñasya pāśupataśāstra vyākhyātṛtva� prasiddhameva | eva� ca naiyāyikā�
śaivā�, vaiśeṣikā� pāśupatā iti bhedapradarśane na kimapi pramāṇamupalabhyate | ida�
mayā yathāśruta� yathādṛṣṭa� cātrābhidadhe ityuktavatā guṇaratnena pramāṇāyānumodi
eva | vastutastu pāśupatamatavadīśvarasya nimittakāraṇatvamātratva� mokṣasya duḥkhābhāva-
mātratva� cābhyupagacchantau naiyāyikavaiśeṣikau nātīva bhinnau | ata eva tayo�
samānatantratva� prasiddham |
19
dvividha� śivāgama�
20
-
śivapurāṇa evānyatra
]
" द्विविधः शिवागम� प्रदर्शितः � श्रौतः, स्वतन्त्रश्चेत�
तत्र स्वतन्त्रः शैवागम� दशधा अष्टादशध� � विभक्त� कामिकादिसमाख्याभिः
परिचीयत� � स्वतन्त्रोऽय� शैवागम� सिद्धान्तपदवाच्य� � [dvividha� śivāgama� pradarśita� � śrauta�, svatantraśceti
tatra svatantra� śaivāgamo daśadhā aṣṭādaśadhā ca vibhakta� kāmikādisamākhyābhi�
paricīyate | svatantro'ya� śaivāgama� siddhāntapadavācya� |
]
सिद्धान्तशब्दश्च
पंकजादिशब्दवद् योगरूढ्य� शिवप्रणीतेषु कामिकादिषु दशाष्टादशस� तन्त्रेष�
प्रसिद्ध� [Գٲś岹ś
paṃkajādiśabdavad yogarūḍhyā śivapraṇīteṣu kāmikādiṣu daśāṣṭādaśasu tantreṣu
]
इत� ह्युक्तमघोरशिवाचार्येण रत्नत्रयोल्लेखिन्याम� [iti hyuktamaghoraśivācāryeṇa ratnatrayollekhinyām] � (पृ� �) � श्रौतस्त�
शतकोटिप्रविस्तार� � यत्र पाशुपत� व्रत� ज्ञानं चोच्यत� � � � पञ्चविधः �
क्रियातपोजपध्यानदानात्मकान� पं� पर्वाण� सन्त� तत्र � तदिद� शास्त्रं चत्वार�
ऋषयः संक्षिप्योपदिशन्ति रुरु दधीचि - अगस्त्� - उपमन्युनामान� � अत्र हि चर्य� -
द्यात्मा चतुर्विध� धर्म उच्यते � तद्यथा-
[p�0 5) | śrautastu
śatakoṭipravistāra� | yatra pāśupata� vrata� jñāna� cocyate | sa ca pañcavidha� |
kriyātapojapadhyānadānātmakāni paṃca parvāṇi santi tatra | tadida� śāstra� catvāra�
ṛṣaya� saṃkṣipyopadiśanti ruru dadhīci - agastya - upamanyunāmāna� | atra hi caryā -
dyātmā caturvidho dharma ucyate | tadyathā-
]
Z
ज्ञानं क्रिया � चर्य� � योगश्चेत� �
चतुष्पाद� समाख्यात� मम धर्म� सनातनः �
पशुपाशपतिज्ञान� ज्ञानमित्यभिधीयत� �
षडध्वशुद्धिर्विधिन� गुर्वधीना क्रियोच्यत� �
१६. द्रष्टव्यः- वायुसंहिताया� पूर्वखण्डस्य द्वात्रिंशत्तमोध्याय� �
२०. शिवपुराण� एतेषां नामानि कुत्रापि � दृश्यन्त� � अन्यत्रेत्थं � वर्णिताः
कामि� योगज, चिन्त्�, मौकु�-अंशुमत�-दीप्�-कारण-अजित सूक्ष्� सहस्रादस,
विजयनिश्वा�-मद्गी�- पारमेश्व� - मुखबिम्ब- सिद्�-सन्तान - नारसिं� चन्द्रांशु,
वीरभद्� आग्नेय-स्वायम्भुव-विसर - रौरव - विमल - किरण - ललित शौरभेय�
अष्टाद� � अंगोपांगभेदे� २०� इम� आगमा भवन्ति � एतेषां नामानि
पाण्डिचेरीतः प्रकाशित� रौरवागमे द्रष्टव्यानि �
[jñāna� kriyā ca caryā ca yogaśceti |
catuṣpāda� samākhyāto mama dharma� sanātana� |
paśupāśapatijñāna� jñānamityabhidhīyate |
ṣaḍadhvaśuddhirvidhinā gurvadhīnā kriyocyate |
16. draṣṭavya�- vāyusaṃhitāyā� pūrvakhaṇḍasya dvātriṃśattamodhyāya� |
20. śivapurāṇe eteṣāṃ nāmāni kutrāpi na dṛśyante | anyatrettha� ta varṇitā�
kāmika yogaja, cintya, maukuṭa-aṃśumat-dīpta-kāraṇa-ajita sūkṣma sahasrādasa,
vijayaniśvāsa-madgīta- pārameśvara - mukhabimba- siddha-santāna - nārasiṃha candrāṃśu,
vīrabhadra āgneya-svāyambhuva-visara - raurava - vimala - kiraṇa - lalita śaurabheyā
aṣṭādaśa | aṃgopāṃgabhedena 207 ime āgamā bhavanti | eteṣāṃ nāmāni
pāṇḍicerīta� prakāśite rauravāgame draṣṭavyāni |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: