Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 7, Part 1 (1965)
171 (of 222)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan., 1965] शिवपुराणीयं दर्शनम� [śivapurāṇīya� darśanam ] 165 योगाचार्� परम्परास� वर्तेत� न्यायदर्शनप्रवर्तकस्� गौतमस्�, वैशेषिकशास्त्र प्रवर्तयितुः
कणादस्� � नामनी � न्यायवार्तिकका� आत्मान� महापाशुपतं ख्यापयति
नैयायिकस्य भासर्वज्ञस्य पाशुपतशास्त्� व्याख्यातृत्वं प्रसिद्धमे� � एव� � नैयायिका�
शैवा�, वैशेषिका� पाशुपत� इत� भेदप्रदर्शने � किमप� प्रमाणमुपलभ्यत� � इद�
मय� यथाश्रुत� यथादृष्ट� चात्राभिदध� इत्युक्तवत� गुणरत्ने� प्रमाणायानुमोद�
एव � वस्तुतस्तु पाशुपतमतवदीश्वरस्� निमित्तकारणत्वमात्रत्व� मोक्षस्य दुःखाभाव-
मात्रत्व� चाभ्युपगच्छन्त� नैयायिकवैशेषिक� नाती� भिन्नौ � अत एव तयोः
समानतन्त्रत्वं प्रसिद्धम् �
१९
द्विविधः शिवागम�
२०
-
शिवपुराण एवान्यत्� [yogācārya paramparāsu vartete nyāyadarśanapravartakasya gautamasya, vaiśeṣikaśāstra pravartayitu�
kaṇādasya ca nāmanī | nyāyavārtikakāra ātmāna� mahāpāśupata� khyāpayati
naiyāyikasya bhāsarvajñasya pāśupataśāstra vyākhyātṛtva� prasiddhameva | eva� ca naiyāyikā�
śaivā�, vaiśeṣikā� pāśupatā iti bhedapradarśane na kimapi pramāṇamupalabhyate | ida�
mayā yathāśruta� yathādṛṣṭa� cātrābhidadhe ityuktavatā guṇaratnena pramāṇāyānumodi
eva | vastutastu pāśupatamatavadīśvarasya nimittakāraṇatvamātratva� mokṣasya duḥkhābhāva-
mātratva� cābhyupagacchantau naiyāyikavaiśeṣikau nātīva bhinnau | ata eva tayo�
samānatantratva� prasiddham |
19
dvividha� śivāgama�
20
-
śivapurāṇa evānyatra ] " द्विविधः शिवागम� प्रदर्शितः � श्रौतः, स्वतन्त्रश्चेत�
तत्र स्वतन्त्रः शैवागम� दशधा अष्टादशध� � विभक्त� कामिकादिसमाख्याभिः
परिचीयत� � स्वतन्त्रोऽय� शैवागम� सिद्धान्तपदवाच्य� � [dvividha� śivāgama� pradarśita� � śrauta�, svatantraśceti
tatra svatantra� śaivāgamo daśadhā aṣṭādaśadhā ca vibhakta� kāmikādisamākhyābhi�
paricīyate | svatantro'ya� śaivāgama� siddhāntapadavācya� | ] �सिद्धान्तशब्दश्च
पंकजादिशब्दवद् योगरूढ्य� शिवप्रणीतेषु कामिकादिषु दशाष्टादशस� तन्त्रेष�
प्रसिद्ध� [Գٲś岹ś
paṃkajādiśabdavad yogarūḍhyā śivapraṇīteṣu kāmikādiṣu daśāṣṭādaśasu tantreṣu
�] � इत� ह्युक्तमघोरशिवाचार्येण रत्नत्रयोल्लेखिन्याम� [iti hyuktamaghoraśivācāryeṇa ratnatrayollekhinyām] � (पृ� �) � श्रौतस्त�
शतकोटिप्रविस्तार� � यत्र पाशुपत� व्रत� ज्ञानं चोच्यत� � � � पञ्चविधः �
क्रियातपोजपध्यानदानात्मकान� पं� पर्वाण� सन्त� तत्र � तदिद� शास्त्रं चत्वार�
ऋषयः संक्षिप्योपदिशन्ति रुरु दधीचि - अगस्त्� - उपमन्युनामान� � अत्र हि चर्य� -
द्यात्मा चतुर्विध� धर्म उच्यते � तद्यथा-
[p�0 5) | śrautastu
śatakoṭipravistāra� | yatra pāśupata� vrata� jñāna� cocyate | sa ca pañcavidha� |
kriyātapojapadhyānadānātmakāni paṃca parvāṇi santi tatra | tadida� śāstra� catvāra�
ṛṣaya� saṃkṣipyopadiśanti ruru dadhīci - agastya - upamanyunāmāna� | atra hi caryā -
dyātmā caturvidho dharma ucyate | tadyathā-
] Z
ज्ञानं क्रिया � चर्य� � योगश्चेत� �
चतुष्पाद� समाख्यात� मम धर्म� सनातनः �
पशुपाशपतिज्ञान� ज्ञानमित्यभिधीयत� �
षडध्वशुद्धिर्विधिन� गुर्वधीना क्रियोच्यत� �
१६. द्रष्टव्यः- वायुसंहिताया� पूर्वखण्डस्य द्वात्रिंशत्तमोध्याय� �
२०. शिवपुराण� एतेषां नामानि कुत्रापि � दृश्यन्त� � अन्यत्रेत्थं � वर्णिताः
कामि� योगज, चिन्त्�, मौकु�-अंशुमत�-दीप्�-कारण-अजित सूक्ष्� सहस्रादस,
विजयनिश्वा�-मद्गी�- पारमेश्व� - मुखबिम्ब- सिद्�-सन्तान - नारसिं� चन्द्रांशु,
वीरभद्� आग्नेय-स्वायम्भुव-विसर - रौरव - विमल - किरण - ललित शौरभेय�
अष्टाद� � अंगोपांगभेदे� २०� इम� आगमा भवन्ति � एतेषां नामानि
पाण्डिचेरीतः प्रकाशित� रौरवागमे द्रष्टव्यानि �
[jñāna� kriyā ca caryā ca yogaśceti |
catuṣpāda� samākhyāto mama dharma� sanātana� |
paśupāśapatijñāna� jñānamityabhidhīyate |
ṣaḍadhvaśuddhirvidhinā gurvadhīnā kriyocyate |
16. draṣṭavya�- vāyusaṃhitāyā� pūrvakhaṇḍasya dvātriṃśattamodhyāya� |
20. śivapurāṇe eteṣāṃ nāmāni kutrāpi na dṛśyante | anyatrettha� ta varṇitā�
kāmika yogaja, cintya, maukuṭa-aṃśumat-dīpta-kāraṇa-ajita sūkṣma sahasrādasa,
vijayaniśvāsa-madgīta- pārameśvara - mukhabimba- siddha-santāna - nārasiṃha candrāṃśu,
vīrabhadra āgneya-svāyambhuva-visara - raurava - vimala - kiraṇa - lalita śaurabheyā
aṣṭādaśa | aṃgopāṃgabhedena 207 ime āgamā bhavanti | eteṣāṃ nāmāni
pāṇḍicerīta� prakāśite rauravāgame draṣṭavyāni |
]
