365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

35 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 35 has not been proofread.

PURĀNA APOCRYPHA : A “MANIPURA-PURĀNA�* BY SUNITI KUMAR CHATTERJI अस्मिन� निबन्ध� मणिपुरप्रदेश� मेथेइभाषायां प्रचलिताना� पुरा�- सदृशानाम� आख्यानानामुत्पत्तिविकासविषयादीना� विवेचन� कृतम� � महर्षिर्व्यासः आर्येष� अनार्येष� मिश्रितजातिष� � प्रचलिताना� परम्पराण�- माख्यानानाञ्� संग्रहाय प्रयत्नं कृतवान� � संस्कृतभाषायां निबद्धानामासां कथानां परम्पराणाञ्च [asmin nibandhe maṇipurapradeśe metheibhāṣāyā� pracalitānā� purāṇa- sadṛśānām ākhyānānāmutpattivikāsaviṣayādīnā� vivecana� kṛtam | maharṣirvyāsa� āryeṣu anāryeṣu miśritajātiṣu ca pracalitānā� paramparāṇ�- mākhyānānāñca saṃgrahāya prayatna� kṛtavān | saṃskṛtabhāṣāyā� nibaddhānāmāsā� kathānā� paramparāṇāñca ] 'पुराणम� [ܰṇa] ' इत� संज्ञा बभूव � व्यासानन्तरं तस्य शिष्यप्रशिष्यै� परवर्तिपुरुषैश्च काले काले पुराणेषु नवीनसामग्री समावेश्य तेषा� विस्तारः कृतः � पुनश्च खिष्टी� संवत्सरस्य प्रथमशताब्द्या� पुराणसंख्य� [iti saṃjñā babhūva | vyāsānantara� tasya śiṣyapraśiṣyai� paravartipuruṣaiśca kāle kāle purāṇeṣu navīnasāmagrī samāveśya teṣāṃ vistāra� kṛta� | punaśca khiṣṭīya saṃvatsarasya prathamaśatābdyā� purāṇasaṃkhyā ] 'अष्टाद� [ṣṭ岹ś] ' इत� स्थिरा बभूव � पुराणाना� परिभाष� स्वरूप� � पुराणेषु निर्दिश्यत� � किन्तु पुराणसंख्यायाः स्थिरीकरणानन्तरमपि तेषा� विका�- प्रकिय� नावरुद्ध� � पुराणेषु नवीनविषयाणा� संग्रह� पूर्ववदे� प्रचलितः, ये� उपपुराणाना� सृष्टिजत� � तेषामप� संख्या [iti sthirā babhūva | purāṇānā� paribhāṣ� svarūpa� ca purāṇeṣu nirdiśyate | kintu purāṇasaṃkhyāyā� sthirīkaraṇānantaramapi teṣāṃ vikāsa- prakiyā nāvaruddhā | purāṇeṣu navīnaviṣayāṇāṃ saṃgraha� pūrvavadeva pracalita�, yena upapurāṇānā� sṛṣṭijatā | teṣāmapi saṃkhyā ] 'अष्टाद� [ṣṭ岹ś] ' इत� स्थिरीकृता � किन्तु पौराणिकविषयाणा� विकासो नावरुद्ध� � यथ� संस्कृते तथैव हिन्दी - मराठी - बंगल� - तमिलप्रभृतिष� भाषास्वप� नानाख्यानाना� निर्माणं संग्रहश्� जातः � ते देशी� भाषासंग्रहाः केनापि कारणेन संस्कृते नानूदिता� पुराणेषु � � समावेशिताः � एतान्याख्यानान� विषयाश्च संस्कृ�- पुराणसदृशान्ये� अतस्तानि देशी� भाषापुराणानीति संज्ञामर्हन्ति यथ� तमिल भाषाया� रचितान� स्थलपुराणानि � एतादृश्य� कथ� लोकभाषास� बहुलतय� प्राप्यन्त�, यथ� वसिष्ठस्� चीनगमन� तत� चीनाचारस्य वा भारत� आनयनमिति क्वचित� तन्त्रेष� दृश्यत� अनेक� रामकथा लोकभाषास� प्रचरन्त� � प्रथमशताब्दी मारभ्याष्ट�- दशशताब्दीपयन्तं विका� मापद्यमाना राधाकृष्णकथाऽप� लोकभाषास� श्रूयत� � इमाः सकला� कथ� देशीयभाषापुराणान� � विभिन्नसंस्कृतीना� [iti sthirīkṛtā | kintu paurāṇikaviṣayāṇāṃ vikāso nāvaruddha� | yathā saṃskṛte tathaiva hindī - marāṭhī - baṃgalā - tamilaprabhṛtiṣu bhāṣāsvapi nānākhyānānā� nirmāṇa� saṃgrahaśca jāta� | te deśīya bhāṣāsaṃgrahā� kenāpi kāraṇena saṃskṛte nānūditā� purāṇeṣu ca na samāveśitā� | etānyākhyānāni viṣayāśca saṃskṛta- purāṇasadṛśānyeva atastāni deśīya bhāṣāpurāṇānīti saṃjñāmarhanti yathā tamila bhāṣāyā� racitāni sthalapurāṇāni | etādṛśya� kathā lokabhāṣāsu bahulatayā prāpyante, yathā vasiṣṭhasya cīnagamana� tata� cīnācārasya vā bhārate ānayanamiti kvacit tantreṣu dṛśyate anekā rāmakathā lokabhāṣāsu pracaranti | prathamaśatābdī mārabhyāṣṭā- daśaśatābdīpayanta� vikāsa māpadyamānā rādhākṛṣṇakathā'pi lokabhāṣāsu śrūyate | imā� sakalā� kathā deśīyabhāṣāpurāṇāni | vibhinnasaṃskṛtīnā� ] *Reprinted from Indological Studies in Honor of W. Norman Brown. C. American Oriental Society, 1962, New Haven, Conn. Printed in U. S. A. D Materials are available in the Manipuri language. Publications in English and Manipuri by Panditarāja Atombāpu Sarma and Mutum Jhulon Singh have appeared (See Singh's English work the Bijaya-Panchali, published from Imphal, Manipur). Mention may be made of Lairenmayum Iboongohal Singh's Introduction to Manipur, Imphal, Manipur, 1960, which contains a mass of information about the Brahmanical set-up in Manipur, 4

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: