Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
35 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
PURĀNA APOCRYPHA : A “MANIPURA-PURĀNA�* BY SUNITI KUMAR CHATTERJI अस्मिन� निबन्ध� मणिपुरप्रदेश� मेथेइभाषायां प्रचलिताना� पुरा�- सदृशानाम� आख्यानानामुत्पत्तिविकासविषयादीना� विवेचन� कृतम� � महर्षिर्व्यासः आर्येष� अनार्येष� मिश्रितजातिष� � प्रचलिताना� परम्पराण�- माख्यानानाञ्� संग्रहाय प्रयत्नं कृतवान� � संस्कृतभाषायां निबद्धानामासां कथानां परम्पराणाञ्च [asmin nibandhe maṇipurapradeśe metheibhāṣāyā� pracalitānā� purāṇa- sadṛśānām ākhyānānāmutpattivikāsaviṣayādīnā� vivecana� kṛtam | maharṣirvyāsa� āryeṣu anāryeṣu miśritajātiṣu ca pracalitānā� paramparāṇ�- mākhyānānāñca saṃgrahāya prayatna� kṛtavān | saṃskṛtabhāṣāyā� nibaddhānāmāsā� kathānā� paramparāṇāñca ] 'पुराणम� [ܰṇa] ' इत� संज्ञा बभूव � व्यासानन्तरं तस्य शिष्यप्रशिष्यै� परवर्तिपुरुषैश्च काले काले पुराणेषु नवीनसामग्री समावेश्य तेषा� विस्तारः कृतः � पुनश्च खिष्टी� संवत्सरस्य प्रथमशताब्द्या� पुराणसंख्य� [iti saṃjñā babhūva | vyāsānantara� tasya śiṣyapraśiṣyai� paravartipuruṣaiśca kāle kāle purāṇeṣu navīnasāmagrī samāveśya teṣāṃ vistāra� kṛta� | punaśca khiṣṭīya saṃvatsarasya prathamaśatābdyā� purāṇasaṃkhyā ] 'अष्टाद� [ṣṭ岹ś] ' इत� स्थिरा बभूव � पुराणाना� परिभाष� स्वरूप� � पुराणेषु निर्दिश्यत� � किन्तु पुराणसंख्यायाः स्थिरीकरणानन्तरमपि तेषा� विका�- प्रकिय� नावरुद्ध� � पुराणेषु नवीनविषयाणा� संग्रह� पूर्ववदे� प्रचलितः, ये� उपपुराणाना� सृष्टिजत� � तेषामप� संख्या [iti sthirā babhūva | purāṇānā� paribhāṣ� svarūpa� ca purāṇeṣu nirdiśyate | kintu purāṇasaṃkhyāyā� sthirīkaraṇānantaramapi teṣāṃ vikāsa- prakiyā nāvaruddhā | purāṇeṣu navīnaviṣayāṇāṃ saṃgraha� pūrvavadeva pracalita�, yena upapurāṇānā� sṛṣṭijatā | teṣāmapi saṃkhyā ] 'अष्टाद� [ṣṭ岹ś] ' इत� स्थिरीकृता � किन्तु पौराणिकविषयाणा� विकासो नावरुद्ध� � यथ� संस्कृते तथैव हिन्दी - मराठी - बंगल� - तमिलप्रभृतिष� भाषास्वप� नानाख्यानाना� निर्माणं संग्रहश्� जातः � ते देशी� भाषासंग्रहाः केनापि कारणेन संस्कृते नानूदिता� पुराणेषु � � समावेशिताः � एतान्याख्यानान� विषयाश्च संस्कृ�- पुराणसदृशान्ये� अतस्तानि देशी� भाषापुराणानीति संज्ञामर्हन्ति यथ� तमिल भाषाया� रचितान� स्थलपुराणानि � एतादृश्य� कथ� लोकभाषास� बहुलतय� प्राप्यन्त�, यथ� वसिष्ठस्� चीनगमन� तत� चीनाचारस्य वा भारत� आनयनमिति क्वचित� तन्त्रेष� दृश्यत� अनेक� रामकथा लोकभाषास� प्रचरन्त� � प्रथमशताब्दी मारभ्याष्ट�- दशशताब्दीपयन्तं विका� मापद्यमाना राधाकृष्णकथाऽप� लोकभाषास� श्रूयत� � इमाः सकला� कथ� देशीयभाषापुराणान� � विभिन्नसंस्कृतीना� [iti sthirīkṛtā | kintu paurāṇikaviṣayāṇāṃ vikāso nāvaruddha� | yathā saṃskṛte tathaiva hindī - marāṭhī - baṃgalā - tamilaprabhṛtiṣu bhāṣāsvapi nānākhyānānā� nirmāṇa� saṃgrahaśca jāta� | te deśīya bhāṣāsaṃgrahā� kenāpi kāraṇena saṃskṛte nānūditā� purāṇeṣu ca na samāveśitā� | etānyākhyānāni viṣayāśca saṃskṛta- purāṇasadṛśānyeva atastāni deśīya bhāṣāpurāṇānīti saṃjñāmarhanti yathā tamila bhāṣāyā� racitāni sthalapurāṇāni | etādṛśya� kathā lokabhāṣāsu bahulatayā prāpyante, yathā vasiṣṭhasya cīnagamana� tata� cīnācārasya vā bhārate ānayanamiti kvacit tantreṣu dṛśyate anekā rāmakathā lokabhāṣāsu pracaranti | prathamaśatābdī mārabhyāṣṭā- daśaśatābdīpayanta� vikāsa māpadyamānā rādhākṛṣṇakathā'pi lokabhāṣāsu śrūyate | imā� sakalā� kathā deśīyabhāṣāpurāṇāni | vibhinnasaṃskṛtīnā� ] *Reprinted from Indological Studies in Honor of W. Norman Brown. C. American Oriental Society, 1962, New Haven, Conn. Printed in U. S. A. D Materials are available in the Manipuri language. Publications in English and Manipuri by Panditarāja Atombāpu Sarma and Mutum Jhulon Singh have appeared (See Singh's English work the Bijaya-Panchali, published from Imphal, Manipur). Mention may be made of Lairenmayum Iboongohal Singh's Introduction to Manipur, Imphal, Manipur, 1960, which contains a mass of information about the Brahmanical set-up in Manipur, 4
