365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

34 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 34 has not been proofread.

284
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VI., No. 2
प्रामाणिकताविषये सशङ्का भवामश्चेत्तथ� सत� तर्कमर्यादामपि लङ्घये� � तामतिलङ्घय
� केनापि प्रमाणेनेतिहास� संशोध्� विश्वस्तेतिहास� समधिगन्तुं निर्मातु� �
नैवाधिकारिणः सम्भवे� � अत एवोक्तम्-
[prāmāṇikatāviṣaye saśaṅkā bhavāmaścettathā sati tarkamaryādāmapi laṅghayema | tāmatilaṅghaya
ca kenāpi pramāṇenetihāsa� saṃśodhya viśvastetihāsa� samadhigantu� nirmātu� ca
naivādhikāriṇa� sambhavema | ata evoktam-
]
"यस्य प्रमाण� � भवेत्प्रमाणं कस्तस्� कुर्याद्वचनं प्रमाणमिति �
किञ्� अद्यत्वे इतिहाससंशोधकतय� स्वात्मानं प्रख्यापयन्त� प्राचीनराजकीयशिल�-
ले� - राजशास�-मुद्रादिसाधनान्यादाय संशोधन� कुर्मः � एतेषां साधनानां विषय�
प्रामाण्यनिश्चये सत्येव तत� निर्धार्यमाणेतिहास� विश्वासार्हो भवितुमर्हत� �
तत्प्रामाण्यनिश्चयश्� तत्कर्तॄणा� प्रामाण्यनिश्चयादे� कर्त्तव्यो भवति � तर्कशुद्�-
बुद्धय� तत्प्रामाण्य� निर्णेयं चेतन्निर्मातारस्तत्रासत्यं � कृतवन्� इत� मत� सत्यामेव
निर्णेतु� शक्यम् � एव� � येषा� राजादीना� शिलालेखादि किमप� नासत्यतय�
बुध्यत�, तेषा� प्रेरकाण्यनुष्ठेयानि � शास्त्राणि प्रामाणिकतां विना कथ� भवित�-
मर्हन्ति [yasya pramāṇa� na bhavetpramāṇa� kastasya kuryādvacana� pramāṇamiti |
kiñca adyatve itihāsasaṃśodhakatayā svātmāna� prakhyāpayanta� prācīnarājakīyaśilā-
lekha - rājaśāsana-mudrādisādhanānyādāya saṃśodhana� kurma� | eteṣāṃ sādhanānā� viṣaye
prāmāṇyaniścaye satyeva tato nirdhāryamāṇetihāso viśvāsārho bhavitumarhati |
tatprāmāṇyaniścayaśca tatkartṝṇā� prāmāṇyaniścayādeva karttavyo bhavati | tarkaśuddha-
buddhayā tatprāmāṇya� nirṇeya� cetannirmātārastatrāsatya� na kṛtavanta iti matau satyāmeva
nirṇetu� śakyam | eva� ca yeṣāṃ rājādīnā� śilālekhādi kimapi nāsatyatayā
budhyate, teṣāṃ prerakāṇyanuṣṭheyāni ca śāstrāṇi prāmāṇikatā� vinā katha� bhavitu-
marhanti
]
?
तेषा� तादृशानाम्मध्य� येष्वनुष्ठेयेष� � प्रेरकशास्त्रेषु प्रतारकादि-
प्रकल्प्येतिहा� संशोधकत्वमात्मनः ख्यापयितार� वय� यद� भवेम तद� स्वारू�-
शाखामे� स्वकुठारेण निघ्नतामौपम्यं स्वस्मिन्नावाहये� इत� �
[teṣāṃ tādṛśānāmmadhye yeṣvanuṣṭheyeṣu ca prerakaśāstreṣu pratārakādi-
prakalpyetihāsa saṃśodhakatvamātmana� khyāpayitāro vaya� yadi bhavema tadā svārūḍha-
śākhāmeva svakuṭhāreṇa nighnatāmaupamya� svasminnāvāhayema iti |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: