Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
34 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
284
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VI., No. 2
प्रामाणिकताविषये सशङ्का भवामश्चेत्तथ� सत� तर्कमर्यादामपि लङ्घये� � तामतिलङ्घय
� केनापि प्रमाणेनेतिहास� संशोध्� विश्वस्तेतिहास� समधिगन्तुं निर्मातु� �
नैवाधिकारिणः सम्भवे� � अत एवोक्तम्-
[prāmāṇikatāviṣaye saśaṅkā bhavāmaścettathā sati tarkamaryādāmapi laṅghayema | tāmatilaṅghaya
ca kenāpi pramāṇenetihāsa� saṃśodhya viśvastetihāsa� samadhigantu� nirmātu� ca
naivādhikāriṇa� sambhavema | ata evoktam-
] "यस्य प्रमाण� � भवेत्प्रमाणं कस्तस्� कुर्याद्वचनं प्रमाणमिति �
किञ्� अद्यत्वे इतिहाससंशोधकतय� स्वात्मानं प्रख्यापयन्त� प्राचीनराजकीयशिल�-
ले� - राजशास�-मुद्रादिसाधनान्यादाय संशोधन� कुर्मः � एतेषां साधनानां विषय�
प्रामाण्यनिश्चये सत्येव तत� निर्धार्यमाणेतिहास� विश्वासार्हो भवितुमर्हत� �
तत्प्रामाण्यनिश्चयश्� तत्कर्तॄणा� प्रामाण्यनिश्चयादे� कर्त्तव्यो भवति � तर्कशुद्�-
बुद्धय� तत्प्रामाण्य� निर्णेयं चेतन्निर्मातारस्तत्रासत्यं � कृतवन्� इत� मत� सत्यामेव
निर्णेतु� शक्यम् � एव� � येषा� राजादीना� शिलालेखादि किमप� नासत्यतय�
बुध्यत�, तेषा� प्रेरकाण्यनुष्ठेयानि � शास्त्राणि प्रामाणिकतां विना कथ� भवित�-
मर्हन्ति [yasya pramāṇa� na bhavetpramāṇa� kastasya kuryādvacana� pramāṇamiti |
kiñca adyatve itihāsasaṃśodhakatayā svātmāna� prakhyāpayanta� prācīnarājakīyaśilā-
lekha - rājaśāsana-mudrādisādhanānyādāya saṃśodhana� kurma� | eteṣāṃ sādhanānā� viṣaye
prāmāṇyaniścaye satyeva tato nirdhāryamāṇetihāso viśvāsārho bhavitumarhati |
tatprāmāṇyaniścayaśca tatkartṝṇā� prāmāṇyaniścayādeva karttavyo bhavati | tarkaśuddha-
buddhayā tatprāmāṇya� nirṇeya� cetannirmātārastatrāsatya� na kṛtavanta iti matau satyāmeva
nirṇetu� śakyam | eva� ca yeṣāṃ rājādīnā� śilālekhādi kimapi nāsatyatayā
budhyate, teṣāṃ prerakāṇyanuṣṭheyāni ca śāstrāṇi prāmāṇikatā� vinā katha� bhavitu-
marhanti ] ?
तेषा� तादृशानाम्मध्य� येष्वनुष्ठेयेष� � प्रेरकशास्त्रेषु प्रतारकादि-
प्रकल्प्येतिहा� संशोधकत्वमात्मनः ख्यापयितार� वय� यद� भवेम तद� स्वारू�-
शाखामे� स्वकुठारेण निघ्नतामौपम्यं स्वस्मिन्नावाहये� इत� �
[teṣāṃ tādṛśānāmmadhye yeṣvanuṣṭheyeṣu ca prerakaśāstreṣu pratārakādi-
prakalpyetihāsa saṃśodhakatvamātmana� khyāpayitāro vaya� yadi bhavema tadā svārūḍha-
śākhāmeva svakuṭhāreṇa nighnatāmaupamya� svasminnāvāhayema iti |
]
