Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
27 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1964] पुराणकर्त्तुर्महर्षिवेदव्यासस्� चिरजीवित्वम� अनुमानप्रमाण-परोक्षात्मकशब्दप्रमाणान्यतरत्वात्तादृशनीतिलक्षणघटक� [purāṇakartturmaharṣivedavyāsasya cirajīvitvam anumānapramāṇa-parokṣātmakaśabdapramāṇānyataratvāttādṛśanītilakṣaṇaghaṭaka� ] 277 इत�
वक्ष्यमाणवी� मित्रोदयव्यवहारप्रकाशोद्धरणपर्यालोचन� सिध्यत� � तदुक्त� तत्र--
[iti
vakṣyamāṇavīra mitrodayavyavahāraprakāśoddharaṇaparyālocane sidhyati | tadukta� tatra--
] "अनयोश्� साक्षिलेखयोः शब्दाभिव्यञ्जकत्वात् शब्दप्रमाण� ऽन्तर्भावः [anayośca sākṣilekhayo� śabdābhivyañjakatvāt śabdapramāṇe 'ntarbhāva�] � � तथ� हि--
यथोक्तगुणवता� दोषरहिताना� � साक्षिणामाप्तवाक्यावश्यम्भावात� आप्तवाक्यस्य �
प्रामाण्यात्, तदुभयविशेषणवत्ता निर्धारणायैव साक्षिपरीक्षोपदेश� � आप्तवाक्यस्य
� वक्तृज्ञानानुमापकत्वेन स्वातन्त्र्येण वा प्रामाण्यमित्यन्यदेतदिति � ( वी. व्�.
पृ. १५� पं. �) भुक्तेस्तु वक्ष्यमाणविशेषणवत्या� स्वत्वहेत्वविनाभावात�
स्वत्वानुमापकत्वमिति � � ( वी� व्य० पृ� १५� पं� २५) अत्राप्त-
वाक्यस्य वक्तृज्ञानानुमापकत्वपक्ष� यः प्रथमोपन्यस्तस्तदनुसारेण सर्वेषामेव
शब्दप्रमाणानामनुरूपे� परिणमिताना� निर्दुष्टप्रमितिजनकत्व� तर्कशास्त्� सरण्या
दृढमेव �
अत एव बौद्धानामप� तत्रापह्नतिर्न सम्भवत� � एव� � एकमप� तादृशं
बाधकदृढतरप्रमाणरहितं वचनं साक्षिरूपे� लिखितरूपेण � यावत� पुरतस्तिष्ठत�,
तावत� पौरस्त्यनास्तिकीयेनापि न्यायालयेन चार्वाकीये� बौद्धीयेनापि वा क्रमिक-
विकासवादिन� आधुनिक पाश्चात्यानुयायिनास्तिकस्यासम्भावनामात्रेण तद्विरुद्धसिद्धान्�-
स्येतिहासत्वकल्पनं � कर्त्तुं शक्यते �
परमविरक्ता� योगिनः सत्यवक्तार� भवन्तीत्यत्र भारतीयाध्यात्मिकदर्शनी�-
स्तर्क एव� प्रथित� साधारणतः असत्यवाक्य� प्रत� भ्रम-प्रमाद- विप्रलिप्स�-करणा-
पाटवान� कारणान� � कस्यचिन्न्यायाधीशस्यान्यस्� वा निर्णय�, तत� सत्यतय�
परिगृह्यते, यत� असत्यताकारणानि उपर्युक्तानि � स्युरिति लोके प्रसिद्धम् �
भ्रमादिकारणसत्त्वे न्यायाधीशस्याय� निर्णय� असत्यो भवितुमर्हत� �
पुराणे आणिमाण्डव्यऋषि�, सत्यनारायण व्रतकथायां साधुवैश्यः वास्तवापराधं
विनापि भ्रभात� न्यायाधीशे� राज्ञा शिक्षापात्रतां नीतौ � ज्ञानपरिपूर्णो जन�
भ्रमाभिभूत� � भवितुमर्हत� �
अत एव
एव� न्यायाधीशोऽन्य� वा यः किञ्चिद्विधानं शिलालेखादिकं वा करोत�,
कस्याप� प्रमादेन तत्कृतमसत्यं भवितुमर्हत� � मुद्राराक्षस� नाटक� मन्त्रिराक्ष�-
गृहगताना� प्रमादात� मन्त्रिणोऽङ्गुलीयक� चाणक्यहस्तगतमभवदित� प्रसिद्धम् �
ततश्� तदङ्गुलीयकमुद्रितार्थदूषणपत्राण्युद्भाव्� भेदनीतिद्वारा मन्त्रिराक्षसस्य पराभवः
[| tathā hi--
yathoktaguṇavatā� doṣarahitānā� ca sākṣiṇāmāptavākyāvaśyambhāvāt āptavākyasya ca
prāmāṇyāt, tadubhayaviśeṣaṇavattā nirdhāraṇāyaiva sākṣiparīkṣopadeśa� | āptavākyasya
ca vaktṛjñānānumāpakatvena svātantryeṇa vā prāmāṇyamityanyadetaditi | ( vī. vya.
p�. 152 pa�. 6) bhuktestu vakṣyamāṇaviśeṣaṇavatyā� svatvahetvavinābhāvāt
svatvānumāpakatvamiti ca | ( vī0 vya0 p�0 153 pa�0 25) atrāpta-
vākyasya vaktṛjñānānumāpakatvapakṣo ya� prathamopanyastastadanusāreṇa sarveṣāmeva
śabdapramāṇānāmanurūpeṇa pariṇamitānā� nirduṣṭapramitijanakatva� tarkaśāstra saraṇyā
dṛḍhameva |
ata eva bauddhānāmapi tatrāpahnatirna sambhavati | eva� ca ekamapi tādṛśa�
bādhakadṛḍhatarapramāṇarahita� vacana� sākṣirūpeṇa likhitarūpeṇa ca yāvat puratastiṣṭhati,
tāvat paurastyanāstikīyenāpi nyāyālayena cārvākīyeṇa bauddhīyenāpi vā kramika-
vikāsavādina� ādhunika pāścātyānuyāyināstikasyāsambhāvanāmātreṇa tadviruddhasiddhānta-
syetihāsatvakalpana� na karttu� śakyate |
paramaviraktā� yogina� satyavaktāro bhavantītyatra bhāratīyādhyātmikadarśanīya-
starka eva� prathita� sādhāraṇata� asatyavākya� prati bhrama-pramāda- vipralipsā-karaṇ�-
pāṭavāni kāraṇāni | kasyacinnyāyādhīśasyānyasya vā nirṇaya�, tata� satyatayā
parigṛhyate, yata� asatyatākāraṇāni uparyuktāni na syuriti loke prasiddham |
bhramādikāraṇasattve nyāyādhīśasyāyi nirṇaya� asatyo bhavitumarhati |
purāṇe āṇimāṇḍavyaṛṣi�, satyanārāyaṇa vratakathāyā� sādhuvaiśya� vāstavāparādha�
vināpi bhrabhāt nyāyādhīśena rājñā śikṣāpātratā� nītau | jñānaparipūrṇo jana�
bhramābhibhūto na bhavitumarhati |
ata eva
eva� nyāyādhīśo'nyo vā ya� kiñcidvidhāna� śilālekhādika� vā karoti,
kasyāpi pramādena tatkṛtamasatya� bhavitumarhati | mudrārākṣase nāṭake mantrirākṣasa-
gṛhagatānā� pramādāt mantriṇo'ṅgulīyaka� cāṇakyahastagatamabhavaditi prasiddham |
tataśca tadaṅgulīyakamudritārthadūṣaṇapatrāṇyudbhāvya bhedanītidvārā mantrirākṣasasya parābhava�
] 3
