365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

27 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 27 has not been proofread.

July, 1964] पुराणकर्त्तुर्महर्षिवेदव्यासस्� चिरजीवित्वम� अनुमानप्रमाण-परोक्षात्मकशब्दप्रमाणान्यतरत्वात्तादृशनीतिलक्षणघटक� [purāṇakartturmaharṣivedavyāsasya cirajīvitvam anumānapramāṇa-parokṣātmakaśabdapramāṇānyataratvāttādṛśanītilakṣaṇaghaṭaka� ] 277 इत�
वक्ष्यमाणवी� मित्रोदयव्यवहारप्रकाशोद्धरणपर्यालोचन� सिध्यत� � तदुक्त� तत्र--
[iti
vakṣyamāṇavīra mitrodayavyavahāraprakāśoddharaṇaparyālocane sidhyati | tadukta� tatra--
]
"अनयोश्� साक्षिलेखयोः शब्दाभिव्यञ्जकत्वात् शब्दप्रमाण� ऽन्तर्भावः [anayośca sākṣilekhayo� śabdābhivyañjakatvāt śabdapramāṇe 'ntarbhāva�]� तथ� हि--
यथोक्तगुणवता� दोषरहिताना� � साक्षिणामाप्तवाक्यावश्यम्भावात� आप्तवाक्यस्य �
प्रामाण्यात्, तदुभयविशेषणवत्ता निर्धारणायैव साक्षिपरीक्षोपदेश� � आप्तवाक्यस्य
� वक्तृज्ञानानुमापकत्वेन स्वातन्त्र्येण वा प्रामाण्यमित्यन्यदेतदिति � ( वी. व्�.
पृ. १५� पं. �) भुक्तेस्तु वक्ष्यमाणविशेषणवत्या� स्वत्वहेत्वविनाभावात�
स्वत्वानुमापकत्वमिति � � ( वी� व्य० पृ� १५� पं� २५) अत्राप्त-
वाक्यस्य वक्तृज्ञानानुमापकत्वपक्ष� यः प्रथमोपन्यस्तस्तदनुसारेण सर्वेषामेव
शब्दप्रमाणानामनुरूपे� परिणमिताना� निर्दुष्टप्रमितिजनकत्व� तर्कशास्त्� सरण्या
दृढमेव �
अत एव बौद्धानामप� तत्रापह्नतिर्न सम्भवत� � एव� � एकमप� तादृशं
बाधकदृढतरप्रमाणरहितं वचनं साक्षिरूपे� लिखितरूपेण � यावत� पुरतस्तिष्ठत�,
तावत� पौरस्त्यनास्तिकीयेनापि न्यायालयेन चार्वाकीये� बौद्धीयेनापि वा क्रमिक-
विकासवादिन� आधुनिक पाश्चात्यानुयायिनास्तिकस्यासम्भावनामात्रेण तद्विरुद्धसिद्धान्�-
स्येतिहासत्वकल्पनं � कर्त्तुं शक्यते �
परमविरक्ता� योगिनः सत्यवक्तार� भवन्तीत्यत्र भारतीयाध्यात्मिकदर्शनी�-
स्तर्क एव� प्रथित� साधारणतः असत्यवाक्य� प्रत� भ्रम-प्रमाद- विप्रलिप्स�-करणा-
पाटवान� कारणान� � कस्यचिन्न्यायाधीशस्यान्यस्� वा निर्णय�, तत� सत्यतय�
परिगृह्यते, यत� असत्यताकारणानि उपर्युक्तानि � स्युरिति लोके प्रसिद्धम् �
भ्रमादिकारणसत्त्वे न्यायाधीशस्याय� निर्णय� असत्यो भवितुमर्हत� �
पुराणे आणिमाण्डव्यऋषि�, सत्यनारायण व्रतकथायां साधुवैश्यः वास्तवापराधं
विनापि भ्रभात� न्यायाधीशे� राज्ञा शिक्षापात्रतां नीतौ � ज्ञानपरिपूर्णो जन�
भ्रमाभिभूत� � भवितुमर्हत� �
अत एव
एव� न्यायाधीशोऽन्य� वा यः किञ्चिद्विधानं शिलालेखादिकं वा करोत�,
कस्याप� प्रमादेन तत्कृतमसत्यं भवितुमर्हत� � मुद्राराक्षस� नाटक� मन्त्रिराक्ष�-
गृहगताना� प्रमादात� मन्त्रिणोऽङ्गुलीयक� चाणक्यहस्तगतमभवदित� प्रसिद्धम् �
ततश्� तदङ्गुलीयकमुद्रितार्थदूषणपत्राण्युद्भाव्� भेदनीतिद्वारा मन्त्रिराक्षसस्य पराभवः
[| tathā hi--
yathoktaguṇavatā� doṣarahitānā� ca sākṣiṇāmāptavākyāvaśyambhāvāt āptavākyasya ca
prāmāṇyāt, tadubhayaviśeṣaṇavattā nirdhāraṇāyaiva sākṣiparīkṣopadeśa� | āptavākyasya
ca vaktṛjñānānumāpakatvena svātantryeṇa vā prāmāṇyamityanyadetaditi | ( vī. vya.
p�. 152 pa�. 6) bhuktestu vakṣyamāṇaviśeṣaṇavatyā� svatvahetvavinābhāvāt
svatvānumāpakatvamiti ca | ( vī0 vya0 p�0 153 pa�0 25) atrāpta-
vākyasya vaktṛjñānānumāpakatvapakṣo ya� prathamopanyastastadanusāreṇa sarveṣāmeva
śabdapramāṇānāmanurūpeṇa pariṇamitānā� nirduṣṭapramitijanakatva� tarkaśāstra saraṇyā
dṛḍhameva |
ata eva bauddhānāmapi tatrāpahnatirna sambhavati | eva� ca ekamapi tādṛśa�
bādhakadṛḍhatarapramāṇarahita� vacana� sākṣirūpeṇa likhitarūpeṇa ca yāvat puratastiṣṭhati,
tāvat paurastyanāstikīyenāpi nyāyālayena cārvākīyeṇa bauddhīyenāpi vā kramika-
vikāsavādina� ādhunika pāścātyānuyāyināstikasyāsambhāvanāmātreṇa tadviruddhasiddhānta-
syetihāsatvakalpana� na karttu� śakyate |
paramaviraktā� yogina� satyavaktāro bhavantītyatra bhāratīyādhyātmikadarśanīya-
starka eva� prathita� sādhāraṇata� asatyavākya� prati bhrama-pramāda- vipralipsā-karaṇ�-
pāṭavāni kāraṇāni | kasyacinnyāyādhīśasyānyasya vā nirṇaya�, tata� satyatayā
parigṛhyate, yata� asatyatākāraṇāni uparyuktāni na syuriti loke prasiddham |
bhramādikāraṇasattve nyāyādhīśasyāyi nirṇaya� asatyo bhavitumarhati |
purāṇe āṇimāṇḍavyaṛṣi�, satyanārāyaṇa vratakathāyā� sādhuvaiśya� vāstavāparādha�
vināpi bhrabhāt nyāyādhīśena rājñā śikṣāpātratā� nītau | jñānaparipūrṇo jana�
bhramābhibhūto na bhavitumarhati |
ata eva
eva� nyāyādhīśo'nyo vā ya� kiñcidvidhāna� śilālekhādika� vā karoti,
kasyāpi pramādena tatkṛtamasatya� bhavitumarhati | mudrārākṣase nāṭake mantrirākṣasa-
gṛhagatānā� pramādāt mantriṇo'ṅgulīyaka� cāṇakyahastagatamabhavaditi prasiddham |
tataśca tadaṅgulīyakamudritārthadūṣaṇapatrāṇyudbhāvya bhedanītidvārā mantrirākṣasasya parābhava�
]
3

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: