365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

26 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 26 has not been proofread.

276
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VI., No. 2
व्युत्पादनमनेन संसाध्यत� � एकमुदाहरणम� -- राजपुत्रैः शिबिरादिषु रात्रौ निद्राया-
मप� तथ� सावधानैर्भवितव्य�, यथ� सर्पपनिपातशब्देऽपि प्रबुध्य तस्य निमित्�-
प्रचाराद� सर्व� निष्कर्षणीयमित्यर्थशास्त्र� विहितम� � यावद्दिन� तत्कर्त्तव्यकार्याणि
कृत्वा श्रान्ते� राजपुत्रेणेद� विधानमशक्य� कर्तुमित� प्रतिभायात� � अस्य शक्यत्�-
मुत्पादन� शुनो निद्रामुदाहृत्� कर्त्तुं शक्यते �
मनुष्यशरीरे मांसपेश्यः सङ्ख्यया परिपूर्णाः सन्त�, नैवमितरप्राणिनां शरीरेषु �
परन्त्वितरप्राणिसदृशपेशीषु मनुष्यशरीरे सतीष्वष� काश्चिच्छुष्का निरुपयोगिन्यश्�
वर्तन्ते � तासा� प्रयत्ने� पोषण� कृते ता� कार्यक्षमा� सम्भवन्त� � आख्यायिक�-
दाहरणे� एतादृशविषयाणां व्युत्पत्त्य� नीत्यनुष्ठान� शक्यमिति संसाध्यत� �
प्रात्यक्षिकोपपत्त्य� सहैव� व्युत्पत्तिराख्यायिकोदाहरणप्रयोजनम� �

� � धर्मशास्त्रमितिहास� परिगणितम� � पूर्वोक्ततञ्जापु� बृहदीश्वरगोपु�-
कलशसदृशस्याद्भुतस्� स्थायिविश्वासस्य निर्माणे धर्म� एक एवोपाय� � धर्मातिक्रमे
परलोकभीति� असत्यानुसरणे लज्ज� � मनुष्य�
धर्मशास्त्रस्य नीतिनिर्णय� संग्रह आवश्यक� �
प्रधानतय� संयच्छतः � अत�
� � एवमर्थशास्त्रमपि � नीतेर्विषयाणां प्रत्यक्� अन्वयव्यतिरेकात्मकप्रमाण-
द्वारा निर्णेयत्वेन सर्वमप� विज्ञानशास्त्र� नीतिनिर्णय� इतिहासप्रमाणतय� संगृहीतम� �
अर्थशास्त्रमित्यने� सर्वमे� विज्ञानशास्त्रमन्तर्भावितम� �
एवञ्� सर्वस्� सारांशोऽयमेव यत� धर्मनिर्णय� नीतिनिर्णय एव � � �
सुमतिभावफलको मतिभाव इत� सङ्गीतरत्नाकरादवगम्यत� �
� � - [vyutpādanamanena saṃsādhyate | ekamudāharaṇam -- rājaputrai� śibirādiṣu rātrau nidrāyā-
mapi tathā sāvadhānairbhavitavya�, yathā sarpapanipātaśabde'pi prabudhya tasya nimitta-
pracārādi sarva� niṣkarṣaṇīyamityarthaśāstre vihitam | yāvaddina� tatkarttavyakāryāṇi
kṛtvā śrāntena rājaputreṇeda� vidhānamaśakya� kartumiti pratibhāyāt | asya śakyatva-
mutpādana� śuno nidrāmudāhṛtya karttu� śakyate |
manuṣyaśarīre māṃsapeśya� saṅkhyayā paripūrṇāḥ santi, naivamitaraprāṇinā� śarīreṣu |
parantvitaraprāṇisadṛśapeśīṣu manuṣyaśarīre satīṣvaṣi kāścicchuṣkā nirupayoginyaśca
vartante | tāsā� prayatnena poṣaṇe kṛte tā� kāryakṣamā� sambhavanti | ākhyāyiko-
dāharaṇena etādṛśaviṣayāṇāṃ vyutpattyā nītyanuṣṭhāna� śakyamiti saṃsādhyate |
prātyakṣikopapattyā sahaiva� vyutpattirākhyāyikodāharaṇaprayojanam |
|
4 � dharmaśāstramitihāse parigaṇitam | pūrvoktatañjāpura bṛhadīśvaragopura-
kalaśasadṛśasyādbhutasya sthāyiviśvāsasya nirmāṇe dharma� eka evopāya� | dharmātikrame
paralokabhīti� asatyānusaraṇe lajjā ca manuṣya�
dharmaśāstrasya nītinirṇaye saṃgraha āvaśyaka� |
pradhānatayā saṃyacchata� | ato
5 � evamarthaśāstramapi | nīterviṣayāṇāṃ pratyakṣa anvayavyatirekātmakapramāṇa-
dvārā nirṇeyatvena sarvamapi vijñānaśāstra� nītinirṇaye itihāsapramāṇatayā saṃgṛhītam |
arthaśāstramityanena sarvameva vijñānaśāstramantarbhāvitam |
evañca sarvasya sārāṃśo'yameva yat dharmanirṇayo nītinirṇaya eva | sa ca
sumatibhāvaphalako matibhāva iti saṅgītaratnākarādavagamyate |
sa ca -
]
" अपूर्वप्रतिभान� स्यान्मतिस्तां तु विभावयेत� �
अन्वयव्यतिरेकोत्थै� प्रत्ययै� शास्त्रचिन्तनै� �
ऊहापोहैश्च विविधैरथ तामनुभावयेत् � [apūrvapratibhāna� syānmatistā� tu vibhāvayet |
anvayavyatirekotthai� pratyayai� śāstracintanai� ||
ūhāpohaiśca vividhairatha tāmanubhāvayet |
]

इत्यादिरूप� सिद्ध्यत� � एवंप्रकारेतिहासश्रवण� भोजनोत्तराहर्भाग� राज्ञा कर्त्तव्�-
मिति सोपपत्तिकम� �
अत्र लेखे समुपस्थापयिष्यमाणं [ityādirūpa� siddhyati | evaṃprakāretihāsaśravaṇa� bhojanottarāharbhāge rājñā karttavya-
miti sopapattikam |
atra lekhe samupasthāpayiṣyamāṇa�
]
प्रमाण� लिखितं भुक्ति� साक्षिणश्चेत�
कीर्त्तितम� [pramāṇa� likhita� bhukti� sākṣiṇaśceti
īٳپٲ
]
� (या स्मृ. व्�, श्लो, २२�) इत� याज्ञवल्क्याद्युक्तान्यतमं प्रमाणमप�
[yā sm�. vya, ślo, 223) iti yājñavalkyādyuktānyatama� pramāṇamapi
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: