Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
26 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
276
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VI., No. 2
व्युत्पादनमनेन संसाध्यत� � एकमुदाहरणम� -- राजपुत्रैः शिबिरादिषु रात्रौ निद्राया-
मप� तथ� सावधानैर्भवितव्य�, यथ� सर्पपनिपातशब्देऽपि प्रबुध्य तस्य निमित्�-
प्रचाराद� सर्व� निष्कर्षणीयमित्यर्थशास्त्र� विहितम� � यावद्दिन� तत्कर्त्तव्यकार्याणि
कृत्वा श्रान्ते� राजपुत्रेणेद� विधानमशक्य� कर्तुमित� प्रतिभायात� � अस्य शक्यत्�-
मुत्पादन� शुनो निद्रामुदाहृत्� कर्त्तुं शक्यते �
मनुष्यशरीरे मांसपेश्यः सङ्ख्यया परिपूर्णाः सन्त�, नैवमितरप्राणिनां शरीरेषु �
परन्त्वितरप्राणिसदृशपेशीषु मनुष्यशरीरे सतीष्वष� काश्चिच्छुष्का निरुपयोगिन्यश्�
वर्तन्ते � तासा� प्रयत्ने� पोषण� कृते ता� कार्यक्षमा� सम्भवन्त� � आख्यायिक�-
दाहरणे� एतादृशविषयाणां व्युत्पत्त्य� नीत्यनुष्ठान� शक्यमिति संसाध्यत� �
प्रात्यक्षिकोपपत्त्य� सहैव� व्युत्पत्तिराख्यायिकोदाहरणप्रयोजनम� �
�
� � धर्मशास्त्रमितिहास� परिगणितम� � पूर्वोक्ततञ्जापु� बृहदीश्वरगोपु�-
कलशसदृशस्याद्भुतस्� स्थायिविश्वासस्य निर्माणे धर्म� एक एवोपाय� � धर्मातिक्रमे
परलोकभीति� असत्यानुसरणे लज्ज� � मनुष्य�
धर्मशास्त्रस्य नीतिनिर्णय� संग्रह आवश्यक� �
प्रधानतय� संयच्छतः � अत�
� � एवमर्थशास्त्रमपि � नीतेर्विषयाणां प्रत्यक्� अन्वयव्यतिरेकात्मकप्रमाण-
द्वारा निर्णेयत्वेन सर्वमप� विज्ञानशास्त्र� नीतिनिर्णय� इतिहासप्रमाणतय� संगृहीतम� �
अर्थशास्त्रमित्यने� सर्वमे� विज्ञानशास्त्रमन्तर्भावितम� �
एवञ्� सर्वस्� सारांशोऽयमेव यत� धर्मनिर्णय� नीतिनिर्णय एव � � �
सुमतिभावफलको मतिभाव इत� सङ्गीतरत्नाकरादवगम्यत� �
� � - [vyutpādanamanena saṃsādhyate | ekamudāharaṇam -- rājaputrai� śibirādiṣu rātrau nidrāyā-
mapi tathā sāvadhānairbhavitavya�, yathā sarpapanipātaśabde'pi prabudhya tasya nimitta-
pracārādi sarva� niṣkarṣaṇīyamityarthaśāstre vihitam | yāvaddina� tatkarttavyakāryāṇi
kṛtvā śrāntena rājaputreṇeda� vidhānamaśakya� kartumiti pratibhāyāt | asya śakyatva-
mutpādana� śuno nidrāmudāhṛtya karttu� śakyate |
manuṣyaśarīre māṃsapeśya� saṅkhyayā paripūrṇāḥ santi, naivamitaraprāṇinā� śarīreṣu |
parantvitaraprāṇisadṛśapeśīṣu manuṣyaśarīre satīṣvaṣi kāścicchuṣkā nirupayoginyaśca
vartante | tāsā� prayatnena poṣaṇe kṛte tā� kāryakṣamā� sambhavanti | ākhyāyiko-
dāharaṇena etādṛśaviṣayāṇāṃ vyutpattyā nītyanuṣṭhāna� śakyamiti saṃsādhyate |
prātyakṣikopapattyā sahaiva� vyutpattirākhyāyikodāharaṇaprayojanam |
|
4 � dharmaśāstramitihāse parigaṇitam | pūrvoktatañjāpura bṛhadīśvaragopura-
kalaśasadṛśasyādbhutasya sthāyiviśvāsasya nirmāṇe dharma� eka evopāya� | dharmātikrame
paralokabhīti� asatyānusaraṇe lajjā ca manuṣya�
dharmaśāstrasya nītinirṇaye saṃgraha āvaśyaka� |
pradhānatayā saṃyacchata� | ato
5 � evamarthaśāstramapi | nīterviṣayāṇāṃ pratyakṣa anvayavyatirekātmakapramāṇa-
dvārā nirṇeyatvena sarvamapi vijñānaśāstra� nītinirṇaye itihāsapramāṇatayā saṃgṛhītam |
arthaśāstramityanena sarvameva vijñānaśāstramantarbhāvitam |
evañca sarvasya sārāṃśo'yameva yat dharmanirṇayo nītinirṇaya eva | sa ca
sumatibhāvaphalako matibhāva iti saṅgītaratnākarādavagamyate |
sa ca - ] " अपूर्वप्रतिभान� स्यान्मतिस्तां तु विभावयेत� �
अन्वयव्यतिरेकोत्थै� प्रत्ययै� शास्त्रचिन्तनै� �
ऊहापोहैश्च विविधैरथ तामनुभावयेत् � [apūrvapratibhāna� syānmatistā� tu vibhāvayet |
anvayavyatirekotthai� pratyayai� śāstracintanai� ||
ūhāpohaiśca vividhairatha tāmanubhāvayet |] �
इत्यादिरूप� सिद्ध्यत� � एवंप्रकारेतिहासश्रवण� भोजनोत्तराहर्भाग� राज्ञा कर्त्तव्�-
मिति सोपपत्तिकम� �
अत्र लेखे समुपस्थापयिष्यमाणं [ityādirūpa� siddhyati | evaṃprakāretihāsaśravaṇa� bhojanottarāharbhāge rājñā karttavya-
miti sopapattikam |
atra lekhe samupasthāpayiṣyamāṇa� ] �प्रमाण� लिखितं भुक्ति� साक्षिणश्चेत�
कीर्त्तितम� [pramāṇa� likhita� bhukti� sākṣiṇaśceti
īٳپٲ] � (या स्मृ. व्�, श्लो, २२�) इत� याज्ञवल्क्याद्युक्तान्यतमं प्रमाणमप�
[yā sm�. vya, ślo, 223) iti yājñavalkyādyuktānyatama� pramāṇamapi
]
