Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
149 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � [nāsiketopākhyāna� nāciketopākhyāna� ca ] 399 एव नाचिकेताग्निविद्याया� फलद्वय� कथ� संजायत� इत� संभाव्यस्य सन्देहस्�
निराकरणमित्थ� सायणाचार्यैर्व्यधायि स्वभाष्य�-
[eva nāciketāgnividyāyā� phaladvaya� katha� saṃjāyate iti saṃbhāvyasya sandehasya
nirākaraṇamittha� sāyaṇācāryairvyadhāyi svabhāṣye-
] 'चयनोपासनयोर्मध्य� चयनस्य प्राधान्यमुपासनस्योपसर्जनत्व� यस्य पुंस�
संपद्यते, तस्येष्टापूर्तयोरक्षयत्वमात्रं चिरं पुण्यलोकमनुभूय पुनर्जन्मस्वीकारः �
यस्य तूपासन� प्रधान� चयनमुपसर्जनं तस्य ब्रह्मलोकप्राप्तिद्वार� मुक्तिरे�, � तु
जन्मान्तरम� � [cayanopāsanayormadhye cayanasya prādhānyamupāsanasyopasarjanatva� yasya puṃsa�
saṃpadyate, tasyeṣṭāpūrtayorakṣayatvamātra� cira� puṇyalokamanubhūya punarjanmasvīkāra� |
yasya tūpāsana� pradhāna� cayanamupasarjana� tasya brahmalokaprāptidvārā muktireva, na tu
janmāntaram |] ' ( तैत्तिरी� ब्राह्मणस्� सायणभाष्यम� श्रानन्दाश्र� संस्कृतग्रन्थावल्यां
प्रकाशितम्, १३८३ पृष्� � )
अयमाशय� भाष्यकर्तु� � वरद्वयस्� याञ्चायाम् एकस्या एवाग्निविद्यायाः
समुपदेशो फलभेदे� द्विविधोपकारको वर्तते � होमाग्निसमुपासने प्रथमस्तावत्
विशिष्टपरिमाणाभिरिष्टकाभिर्वेद्य� विरचनं तदुपरि अग्निस्थापनं तदनन्तरं
समुचितेन यज्ञीयसाधने� होमविधानमिति सर्वमग्निचयनशब्देनात्र निर्दिश्यत� �
वह्नेर्देवतारूपेणोपासन� यजमानस्य तस्मिन� मनोनिवेशेन सन्ततमनुध्यानं चेति-
तदुत्तरो विधि� � तत्र प्रथमे� इष्टापूर्तयोरक्षीणत� सम्पद्यत�, द्वितीये� � मृत्योरपक्षय�
जायत� इत� एकस्या एव नाचिकेताग्निविद्याया� फलद्वय� समभावीति ब्राह्मणस्�
वाक्याना� सायणाचार्यकृतात् व्याख्यानात् स्फुटं भवतीति � तैत्तिरीयब्राह्मणे
निर्दिष्टस्य मूलभूताख्यानस्यायं संक्षेपः �
कठोपनिषद� नाचिकेतोपाख्यानम�
कठोपनिषद्येतदेवोपाख्यानं समानाक्षरैरप� वर्णित� किञ्चित् विस्तरेण संदृब्धं
साम्प्रत� लोके विशिष्टा� ख्याति� भजमानमिवावलोक्यत� � तैत्तिरी� ब्राह्मण� निर्दिष्टाया�
कयायाः मुख्यांश� अत्राप� तदाकारेणैवोपनिबध्यन्ते परन्तु क्वचित� क्वचिच्च
नूतनत्वं तात्पर्यविभेदात् कस्याप्यंशस्� साक्षात् क्रियत� एव � � विचारः
साम्प्रतमित्थमुदीरयितुं शक्यते �
(�) दक्षिणारूपेण दीयमानानां गवामल्पप्राणतै� नचिकेतसः पितर� प्रत�
प्रश्नस्� कारणता� प्रतिपद्यत� �
[taittirīya brāhmaṇasya sāyaṇabhāṣyam śrānandāśrama saṃskṛtagranthāvalyā�
prakāśitam, 1383 pṛṣṭha � )
ayamāśayo bhāṣyakartu� | varadvayasya yāñcāyām ekasyā evāgnividyāyā�
samupadeśo phalabhedena dvividhopakārako vartate | homāgnisamupāsane prathamastāvat
viśiṣṭaparimāṇābhiriṣṭakābhirvedyā viracana� tadupari agnisthāpana� tadanantara�
samucitena yajñīyasādhanena homavidhānamiti sarvamagnicayanaśabdenātra nirdiśyate |
vahnerdevatārūpeṇopāsana� yajamānasya tasmin manoniveśena santatamanudhyāna� ceti-
taduttaro vidhi� | tatra prathamena iṣṭāpūrtayorakṣīṇatā sampadyate, dvitīyena ca mṛtyorapakṣayo
jāyate iti ekasyā eva nāciketāgnividyāyā� phaladvaya� samabhāvīti brāhmaṇasya
vākyānā� sāyaṇācāryakṛtāt vyākhyānāt sphuṭa� bhavatīti | taittirīyabrāhmaṇe
nirdiṣṭasya mūlabhūtākhyānasyāya� saṃkṣepa� |
kaṭhopaniṣadi nāciketopākhyānam
kaṭhopaniṣadyetadevopākhyāna� samānākṣarairapi varṇita� kiñcit vistareṇa saṃdṛbdha�
sāmprata� loke viśiṣṭā� khyāti� bhajamānamivāvalokyate | taittirīya brāhmaṇe nirdiṣṭāyā�
kayāyā� mukhyāṃś� atrāpi tadākāreṇaivopanibadhyante parantu kvacit kvacicca
nūtanatva� tātparyavibhedāt kasyāpyaṃśasya sākṣāt kriyate eva | sa vicāra�
sāmpratamitthamudīrayitu� śakyate |
(ka) dakṣiṇārūpeṇa dīyamānānā� gavāmalpaprāṇataiva naciketasa� pitara� prati
praśnasya kāraṇatā� pratipadyate |
]
