365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

149 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 149 has not been proofread.

July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � [nāsiketopākhyāna� nāciketopākhyāna� ca ] 399 एव नाचिकेताग्निविद्याया� फलद्वय� कथ� संजायत� इत� संभाव्यस्य सन्देहस्�
निराकरणमित्थ� सायणाचार्यैर्व्यधायि स्वभाष्य�-
[eva nāciketāgnividyāyā� phaladvaya� katha� saṃjāyate iti saṃbhāvyasya sandehasya
nirākaraṇamittha� sāyaṇācāryairvyadhāyi svabhāṣye-
]
'चयनोपासनयोर्मध्य� चयनस्य प्राधान्यमुपासनस्योपसर्जनत्व� यस्य पुंस�
संपद्यते, तस्येष्टापूर्तयोरक्षयत्वमात्रं चिरं पुण्यलोकमनुभूय पुनर्जन्मस्वीकारः �
यस्य तूपासन� प्रधान� चयनमुपसर्जनं तस्य ब्रह्मलोकप्राप्तिद्वार� मुक्तिरे�, � तु
जन्मान्तरम� � [cayanopāsanayormadhye cayanasya prādhānyamupāsanasyopasarjanatva� yasya puṃsa�
saṃpadyate, tasyeṣṭāpūrtayorakṣayatvamātra� cira� puṇyalokamanubhūya punarjanmasvīkāra� |
yasya tūpāsana� pradhāna� cayanamupasarjana� tasya brahmalokaprāptidvārā muktireva, na tu
janmāntaram |
]
' ( तैत्तिरी� ब्राह्मणस्� सायणभाष्यम� श्रानन्दाश्र� संस्कृतग्रन्थावल्यां
प्रकाशितम्, १३८३ पृष्� � )
अयमाशय� भाष्यकर्तु� � वरद्वयस्� याञ्चायाम् एकस्या एवाग्निविद्यायाः
समुपदेशो फलभेदे� द्विविधोपकारको वर्तते � होमाग्निसमुपासने प्रथमस्तावत्
विशिष्टपरिमाणाभिरिष्टकाभिर्वेद्य� विरचनं तदुपरि अग्निस्थापनं तदनन्तरं
समुचितेन यज्ञीयसाधने� होमविधानमिति सर्वमग्निचयनशब्देनात्र निर्दिश्यत� �
वह्नेर्देवतारूपेणोपासन� यजमानस्य तस्मिन� मनोनिवेशेन सन्ततमनुध्यानं चेति-
तदुत्तरो विधि� � तत्र प्रथमे� इष्टापूर्तयोरक्षीणत� सम्पद्यत�, द्वितीये� � मृत्योरपक्षय�
जायत� इत� एकस्या एव नाचिकेताग्निविद्याया� फलद्वय� समभावीति ब्राह्मणस्�
वाक्याना� सायणाचार्यकृतात् व्याख्यानात् स्फुटं भवतीति � तैत्तिरीयब्राह्मणे
निर्दिष्टस्य मूलभूताख्यानस्यायं संक्षेपः �
कठोपनिषद� नाचिकेतोपाख्यानम�
कठोपनिषद्येतदेवोपाख्यानं समानाक्षरैरप� वर्णित� किञ्चित् विस्तरेण संदृब्धं
साम्प्रत� लोके विशिष्टा� ख्याति� भजमानमिवावलोक्यत� � तैत्तिरी� ब्राह्मण� निर्दिष्टाया�
कयायाः मुख्यांश� अत्राप� तदाकारेणैवोपनिबध्यन्ते परन्तु क्वचित� क्वचिच्च
नूतनत्वं तात्पर्यविभेदात् कस्याप्यंशस्� साक्षात् क्रियत� एव � � विचारः
साम्प्रतमित्थमुदीरयितुं शक्यते �
(�) दक्षिणारूपेण दीयमानानां गवामल्पप्राणतै� नचिकेतसः पितर� प्रत�
प्रश्नस्� कारणता� प्रतिपद्यत� �
[taittirīya brāhmaṇasya sāyaṇabhāṣyam śrānandāśrama saṃskṛtagranthāvalyā�
prakāśitam, 1383 pṛṣṭha � )
ayamāśayo bhāṣyakartu� | varadvayasya yāñcāyām ekasyā evāgnividyāyā�
samupadeśo phalabhedena dvividhopakārako vartate | homāgnisamupāsane prathamastāvat
viśiṣṭaparimāṇābhiriṣṭakābhirvedyā viracana� tadupari agnisthāpana� tadanantara�
samucitena yajñīyasādhanena homavidhānamiti sarvamagnicayanaśabdenātra nirdiśyate |
vahnerdevatārūpeṇopāsana� yajamānasya tasmin manoniveśena santatamanudhyāna� ceti-
taduttaro vidhi� | tatra prathamena iṣṭāpūrtayorakṣīṇatā sampadyate, dvitīyena ca mṛtyorapakṣayo
jāyate iti ekasyā eva nāciketāgnividyāyā� phaladvaya� samabhāvīti brāhmaṇasya
vākyānā� sāyaṇācāryakṛtāt vyākhyānāt sphuṭa� bhavatīti | taittirīyabrāhmaṇe
nirdiṣṭasya mūlabhūtākhyānasyāya� saṃkṣepa� |
kaṭhopaniṣadi nāciketopākhyānam
kaṭhopaniṣadyetadevopākhyāna� samānākṣarairapi varṇita� kiñcit vistareṇa saṃdṛbdha�
sāmprata� loke viśiṣṭā� khyāti� bhajamānamivāvalokyate | taittirīya brāhmaṇe nirdiṣṭāyā�
kayāyā� mukhyāṃś� atrāpi tadākāreṇaivopanibadhyante parantu kvacit kvacicca
nūtanatva� tātparyavibhedāt kasyāpyaṃśasya sākṣāt kriyate eva | sa vicāra�
sāmpratamitthamudīrayitu� śakyate |
(ka) dakṣiṇārūpeṇa dīyamānānā� gavāmalpaprāṇataiva naciketasa� pitara� prati
praśnasya kāraṇatā� pratipadyate |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: