365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

148 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 148 has not been proofread.

398
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VI.. No. 2
प्रसङ्गात् नचिकेत� उपाख्यान� प्रस्तूयते ऽस्मिन� ब्राह्मण� � तदुपाख्यानगताः
विषयाः संक्षेपेणात्� साम्प्रत� निर्दिश्यन्त� �
वाजश्रवस� नामर्षिः सर्वस्वदक्षिणाके� विश्वनिदादियागेन तत्फलं कामयमानो
यागमध्ये सर्ववेदस� सर्वस्वमृत्विग्भ्य� दद� � तस्य नचिकेत� ना� पुत्रो बभूव �
� तस्मिन� काले उपनयनयोग्यवयस्कः कुमारो भूत्वा वर्तते स्� � दक्षिणास�
गोषु नीयमानास� सतीषु तस्य हृदय� दानविषयिकी श्रद्धाऽऽविवेश यत� कर्मसाफल्यार्थ�
यागे यजमाने� सर्वस्वं देयं भविष्यतीति � आत्मान� स्वपितुः स्वं मत्व�
नचिकेताः पितर� � केवलमेकवार� प्रत्युत वारत्रयं पप्रच्छ� कस्म� मा दास्यसीति �
अविचारितरमणीयेना [prasaṅgāt naciketasa upākhyāna� prastūyate 'smin brāhmaṇe | tadupākhyānagatā�
viṣayā� saṃkṣepeṇātra sāmprata� nirdiśyante |
vājaśravaso nāmarṣi� sarvasvadakṣiṇākena viśvanidādiyāgena tatphala� kāmayamāno
yāgamadhye sarvavedasa� sarvasvamṛtvigbhyo dadau | tasya naciketā nāma putro babhūva |
sa tasmin kāle upanayanayogyavayaska� kumāro bhūtvā vartate sma | dakṣiṇāsu
goṣu nīyamānāsu satīṣu tasya hṛdaye dānaviṣayikī śraddhā''viveśa yat karmasāphalyārtha�
yāge yajamānena sarvasva� deya� bhaviṣyatīti | ātmāna� svapitu� sva� matvā
naciketā� pitara� na kevalamekavāra� pratyuta vāratraya� papraccha� kasmai mā dāsyasīti |
ٲṇīy
]
SSकस्मिकेन प्रश्नेन किञ्चित् क्षुब्धो जनकः [kasmikena praśnena kiñcit kṣubdho janaka� ] 'मृत्यव� त्वा
ददामी [mṛtyave tvā
岹峾ī
]
'ति होवा� � तद� एतेनोत्तरे� किञ्चित् विस्मितप्राय� बालकमनुगृह्णन्ती
दैवी वाक् तमवोचत� � पित्रा त्वं मृत्यव� प्रदत्तोऽस� � अतस्त्वय� मृत्योर्गृहं
गन्तव्यम� � परन्तु प्रवसन्त� यममनुरुध्य तत्र गन्तव्यम� � तिस्रो रात्रीश्�
तद्गृह� भोजनरहित� निवासं कुरु � प्रत्यागतो यम� यद� त्वा� पृच्छेत् कत� रात्री-
वात्सीदिति, तर्ह� तिस्रो रात्रीरिति ब्रूहि � भोजनविषय के प्रश्न� सत� एव�
प्रतिभाषितव्यम� � प्रथ� रात्रिवासे अनश्नत� मय� तव प्रज� भक्षिताः, द्वितीयरात्र� तव
पशवो भक्षिताः, तृतीयरात्र� तु तव सुकृतान्ये� मय� भक्षितान� � नचिकेत�
दैवीवाचा ऽनुशिष्ट� सकलं तदुपदेशनात� तथैव यथाविध� निर्वाहयामास �

यमस्तु एवंविधशास्त्� मर्मानुबोधके� प्रत्युत्तरेणाऽऽकृष्टचेताः [ti hovāca | tadā etenottareṇa kiñcit vismitaprāya� bālakamanugṛhṇantī
daivī vāk tamavocat � pitrā tva� mṛtyave pradatto'si | atastvayā mṛtyorgṛha�
gantavyam | parantu pravasanta� yamamanurudhya tatra gantavyam | tisro rātrīśca
tadgṛhe bhojanarahito nivāsa� kuru | pratyāgato yamo yadi tvā� pṛcchet kati rātrī-
vātsīditi, tarhi tisro rātrīriti brūhi | bhojanaviṣaya ke praśne sati eva�
pratibhāṣitavyam � prathama rātrivāse anaśnatā mayā tava prajā bhakṣitā�, dvitīyarātrau tava
paśavo bhakṣitā�, tṛtīyarātrau tu tava sukṛtānyeva mayā bhakṣitāni | naciketā
daivīvācā 'nuśiṣṭa� sakala� tadupadeśanāta� tathaiva yathāvidhi nirvāhayāmāsa |
|
yamastu evaṃvidhaśāstra marmānubodhakena pratyuttareṇ�''kṛṣṭacetā�
]
'सत्कारार्होऽयं
वर� वृणीष्वेति कुमारं होवा� �
कुमारः, � तु मारणीयः [ٰ'ⲹ�
vara� vṛṇīṣveti kumāra� hovāca |
kumāra�, na tu māraṇīya�
]
' इत� निश्चिका� �
नचिकेतसा तु वरत्रय� सद्य एव याचितम� �
पितर� प्राप्नवानीति प्रथमो वर� � मम
त्वयाऽमारितो जीवन्नेव स्वीयं
इष्टापूर्तयो रक्षितिर्भवत� मदीययोः
श्रौतस्मार्तसुकृतयोः कदाप� क्षय� मा भवतु इत� इष्टापूर्तयो� क्षयराहित्या�
हेतुविषयिकी जिज्ञासेति द्वितीयो वर� � मृत्योर्मेऽपचिति� कथ� भवत्विति कृत्वा
पुनर्जन्मनिवारणा� साधननिज्ञासेति तृतीयो वर� � यमस्त्रीनप� वरान� सद्य�
प्रददौ � प्रथमस्त� वर� अकिञ्चित्करप्रतिदाने� मण्डित� विद्यत� � द्वितीयस्य
वरस्� संपूर्ति विषय� नाचिकेताग्निविषयकं सकलं विज्ञानं नचिकेतसे दद� यम� �
तृतीयस्याप� वरस्� पूर्त्तय� नाचिकेताग्निविधै� पुनरपि उपदिष्टा यमेन � एकस्या
[iti niścikāya |
naciketasā tu varatraya� sadya eva yācitam |
pitara� prāpnavānīti prathamo vara� | mama
tvayā'mārito jīvanneva svīya�
iṣṭāpūrtayo rakṣitirbhavatu madīyayo�
śrautasmārtasukṛtayo� kadāpi kṣayo mā bhavatu iti iṣṭāpūrtayo� kṣayarāhityāya
hetuviṣayikī jijñāseti dvitīyo vara� | mṛtyorme'paciti� katha� bhavatviti kṛtvā
punarjanmanivāraṇāya sādhananijñāseti tṛtīyo vara� | yamastrīnapi varān sadya�
pradadau | prathamastu vara� akiñcitkarapratidānena maṇḍito vidyate | dvitīyasya
varasya saṃpūrti viṣaye nāciketāgniviṣayaka� sakala� vijñāna� naciketase dadau yama� |
tṛtīyasyāpi varasya pūrttaye nāciketāgnividhaiva punarapi upadiṣṭā yamena | ekasyā
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: