Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
148 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
398
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VI.. No. 2
प्रसङ्गात् नचिकेत� उपाख्यान� प्रस्तूयते ऽस्मिन� ब्राह्मण� � तदुपाख्यानगताः
विषयाः संक्षेपेणात्� साम्प्रत� निर्दिश्यन्त� �
वाजश्रवस� नामर्षिः सर्वस्वदक्षिणाके� विश्वनिदादियागेन तत्फलं कामयमानो
यागमध्ये सर्ववेदस� सर्वस्वमृत्विग्भ्य� दद� � तस्य नचिकेत� ना� पुत्रो बभूव �
� तस्मिन� काले उपनयनयोग्यवयस्कः कुमारो भूत्वा वर्तते स्� � दक्षिणास�
गोषु नीयमानास� सतीषु तस्य हृदय� दानविषयिकी श्रद्धाऽऽविवेश यत� कर्मसाफल्यार्थ�
यागे यजमाने� सर्वस्वं देयं भविष्यतीति � आत्मान� स्वपितुः स्वं मत्व�
नचिकेताः पितर� � केवलमेकवार� प्रत्युत वारत्रयं पप्रच्छ� कस्म� मा दास्यसीति �
अविचारितरमणीयेना [prasaṅgāt naciketasa upākhyāna� prastūyate 'smin brāhmaṇe | tadupākhyānagatā�
viṣayā� saṃkṣepeṇātra sāmprata� nirdiśyante |
vājaśravaso nāmarṣi� sarvasvadakṣiṇākena viśvanidādiyāgena tatphala� kāmayamāno
yāgamadhye sarvavedasa� sarvasvamṛtvigbhyo dadau | tasya naciketā nāma putro babhūva |
sa tasmin kāle upanayanayogyavayaska� kumāro bhūtvā vartate sma | dakṣiṇāsu
goṣu nīyamānāsu satīṣu tasya hṛdaye dānaviṣayikī śraddhā''viveśa yat karmasāphalyārtha�
yāge yajamānena sarvasva� deya� bhaviṣyatīti | ātmāna� svapitu� sva� matvā
naciketā� pitara� na kevalamekavāra� pratyuta vāratraya� papraccha� kasmai mā dāsyasīti |
ٲṇīy] SSकस्मिकेन प्रश्नेन किञ्चित् क्षुब्धो जनकः [kasmikena praśnena kiñcit kṣubdho janaka� ] 'मृत्यव� त्वा
ददामी [mṛtyave tvā
岹峾ī] 'ति होवा� � तद� एतेनोत्तरे� किञ्चित् विस्मितप्राय� बालकमनुगृह्णन्ती
दैवी वाक् तमवोचत� � पित्रा त्वं मृत्यव� प्रदत्तोऽस� � अतस्त्वय� मृत्योर्गृहं
गन्तव्यम� � परन्तु प्रवसन्त� यममनुरुध्य तत्र गन्तव्यम� � तिस्रो रात्रीश्�
तद्गृह� भोजनरहित� निवासं कुरु � प्रत्यागतो यम� यद� त्वा� पृच्छेत् कत� रात्री-
वात्सीदिति, तर्ह� तिस्रो रात्रीरिति ब्रूहि � भोजनविषय के प्रश्न� सत� एव�
प्रतिभाषितव्यम� � प्रथ� रात्रिवासे अनश्नत� मय� तव प्रज� भक्षिताः, द्वितीयरात्र� तव
पशवो भक्षिताः, तृतीयरात्र� तु तव सुकृतान्ये� मय� भक्षितान� � नचिकेत�
दैवीवाचा ऽनुशिष्ट� सकलं तदुपदेशनात� तथैव यथाविध� निर्वाहयामास �
�
यमस्तु एवंविधशास्त्� मर्मानुबोधके� प्रत्युत्तरेणाऽऽकृष्टचेताः [ti hovāca | tadā etenottareṇa kiñcit vismitaprāya� bālakamanugṛhṇantī
daivī vāk tamavocat � pitrā tva� mṛtyave pradatto'si | atastvayā mṛtyorgṛha�
gantavyam | parantu pravasanta� yamamanurudhya tatra gantavyam | tisro rātrīśca
tadgṛhe bhojanarahito nivāsa� kuru | pratyāgato yamo yadi tvā� pṛcchet kati rātrī-
vātsīditi, tarhi tisro rātrīriti brūhi | bhojanaviṣaya ke praśne sati eva�
pratibhāṣitavyam � prathama rātrivāse anaśnatā mayā tava prajā bhakṣitā�, dvitīyarātrau tava
paśavo bhakṣitā�, tṛtīyarātrau tu tava sukṛtānyeva mayā bhakṣitāni | naciketā
daivīvācā 'nuśiṣṭa� sakala� tadupadeśanāta� tathaiva yathāvidhi nirvāhayāmāsa |
|
yamastu evaṃvidhaśāstra marmānubodhakena pratyuttareṇ�''kṛṣṭacetā� ] 'सत्कारार्होऽयं
वर� वृणीष्वेति कुमारं होवा� �
कुमारः, � तु मारणीयः [ٰ'ⲹ�
vara� vṛṇīṣveti kumāra� hovāca |
kumāra�, na tu māraṇīya�] ' इत� निश्चिका� �
नचिकेतसा तु वरत्रय� सद्य एव याचितम� �
पितर� प्राप्नवानीति प्रथमो वर� � मम
त्वयाऽमारितो जीवन्नेव स्वीयं
इष्टापूर्तयो रक्षितिर्भवत� मदीययोः
श्रौतस्मार्तसुकृतयोः कदाप� क्षय� मा भवतु इत� इष्टापूर्तयो� क्षयराहित्या�
हेतुविषयिकी जिज्ञासेति द्वितीयो वर� � मृत्योर्मेऽपचिति� कथ� भवत्विति कृत्वा
पुनर्जन्मनिवारणा� साधननिज्ञासेति तृतीयो वर� � यमस्त्रीनप� वरान� सद्य�
प्रददौ � प्रथमस्त� वर� अकिञ्चित्करप्रतिदाने� मण्डित� विद्यत� � द्वितीयस्य
वरस्� संपूर्ति विषय� नाचिकेताग्निविषयकं सकलं विज्ञानं नचिकेतसे दद� यम� �
तृतीयस्याप� वरस्� पूर्त्तय� नाचिकेताग्निविधै� पुनरपि उपदिष्टा यमेन � एकस्या
[iti niścikāya |
naciketasā tu varatraya� sadya eva yācitam |
pitara� prāpnavānīti prathamo vara� | mama
tvayā'mārito jīvanneva svīya�
iṣṭāpūrtayo rakṣitirbhavatu madīyayo�
śrautasmārtasukṛtayo� kadāpi kṣayo mā bhavatu iti iṣṭāpūrtayo� kṣayarāhityāya
hetuviṣayikī jijñāseti dvitīyo vara� | mṛtyorme'paciti� katha� bhavatviti kṛtvā
punarjanmanivāraṇāya sādhananijñāseti tṛtīyo vara� | yamastrīnapi varān sadya�
pradadau | prathamastu vara� akiñcitkarapratidānena maṇḍito vidyate | dvitīyasya
varasya saṃpūrti viṣaye nāciketāgniviṣayaka� sakala� vijñāna� naciketase dadau yama� |
tṛtīyasyāpi varasya pūrttaye nāciketāgnividhaiva punarapi upadiṣṭā yamena | ekasyā
]
