Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 1 (1964)
119 (of 135)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
ACTIVITIES OF THE KASHIRAJ TRUST
(June 1963 - Nov. 1963)
During the period under review the following literary and
cultural activities were carried out by the Kashiraj Trust.
CRITICAL EDITIONS OF THE PURANAS
Matsya-Purāna :
The following Matsya-Purāṇa Work has been done at
Madras :----
1.
3.
The text of the Svalpa Matsya-Purāṇa is being
collated with the main Matsya-Purana line by line.
Four chapters of the Svalpa have been edited
for publication in the 'Purāṇa' bulletin. They are now
being published in the present issue of the 'Purāṇa'.
Further portion is being examined and edited.
Matsya quotations in Nibandhas, not found in main
Matsya, are being traced in the Svalpa with a view to
ascertain the antiquity and the authenticity of the
main and the Svalpa Matsya texts.
To help this work, a line index of the Svalpa Matsya
is being prepared.
4. Svalpa Matsya lines, not found in mula Matsya are also
being traced in other Purāṇas.
In addition to the above Matsya-Purāṇa work the following
work has also been done at Madras:-
1. Vyāsaprasasti : In pursuance of the resolution of the
last Purāṇa Committee meeting, a brochure was compiled, bringing
together eulogies on Vyāsa and the Mahābhārata, Vedänta-Sutras
and the Purāṇas-with all of which Vyasa is associated. These
passages have been collected from the Mahābhārata, Purāṇas,
Kāvyas, Nāṭakas and Vedantic works. This brochure has been
printed.
काशिराजन्यासस्� कार्यविवरणम्
( जू� १९६३ - नवम्बर १९६३ )
अस्मिन्नवध� काशिराजन्यासस्� निम्नाङ्कितं साहित्यिकं सांस्कृतिक� �
कार्यजात� संपन्नम् -
पुराणाना� पाठसमीक्षात्मकान� संस्करणानि
मत्स्यपुराणम�-
अधोनिर्दिष्ट� मत्स्यपुराणकार्यविवरणं मद्रासनगरात् डा. वे� राघव�
महोदयै� संप्रेषितम�-
�. स्वल्पमत्स्यपुराणस्य प्रकाशनार्थं तस्य मूलमत्स्यपुराणेन साकं संवादं
कृत्वा सम्पादनकार्य� प्रचलदस्ति � तत्राध्याय चतुष्टयात्मक� भागः पाठभेदाद�-
एवम्
प्रदर्शनपूर्वक� सज्जीकृतः, [kāśirājanyāsasya kāryavivaraṇam
( jūna 1963 - navambara 1963 )
asminnavadhau kāśirājanyāsasya nimnāṅkita� sāhityika� sāṃskṛtika� ca
kāryajāta� saṃpannam -
purāṇānā� pāṭhasamīkṣātmakāni saṃskaraṇāni
ٲⲹܰṇa-
adhonirdiṣṭa� matsyaܰṇakāryavivaraṇa� madrāsanagarāt ḍ�. ve0 rāghavana
mahodayai� saṃpreṣitam-
1. svalpamatsyaܰṇasya prakāśanārtha� tasya mūlamatsyapurāṇena sāka� saṃvāda�
kṛtvā sampādanakārya� pracaladasti | tatrādhyāya catuṣṭayātmako bhāga� pāṭhabhedādi-
evam
pradarśanapūrvaka� sajjīkṛta�, ] 'पुरा� [ܰṇa] ' पत्रिकाय� अस्मिन्न प्रकाश्यते � �
उपरितनभागेष्वप� शोधन� प्रचलदस्ति �
�. निबन्धग्रन्थेष� मत्स्यपुराणीयत्वेन उदाहृताः श्लोका� नैतावत�
मत्स्यपुराणे उपलब्धाः, अस्मिन� स्वल्पमत्स्यपुराणे उपलभ्यन्ते वेति गवेषणकार्य�
प्रचलदस्ति �
�. एतन्निर्धारण सौकर्यार्थ� स्वल्पमत्स्यश्लोकाना� अर्थानुक्रमणिकाप� सज्जी-
क्रियमाण� वर्त्तते �
�. स्वल्पमत्स्यपुराणी यश्लोकानां मूलमस्येऽनुपलभ्यमानाना� पुराणान्तरेष�
उपलब्धिर्दृश्यते तेषा� गवेषणमपि प्रचलदस्ति �
एतदतिरिक्त� निम्नलिखितकार्यविवरणमप� तै� संप्रेषितम�-----
�. व्यासप्रशस्तिः-व्यासं, महाभार�, पुराणञ्चाधिकृत्य संस्कृतसाहित्य�
दृश्यमानान� प्रशस्तिश्लोकान् तत्तदाकर निर्देशपूर्व� संकलय्� मुद्रण� कृतम� �
[patrikāyā asminna prakāśyate ca |
uparitanabhāgeṣvapi śodhana� pracaladasti |
2. nibandhagrantheṣu matsyapurāṇīyatvena udāhṛtā� ślokā� naitāvatā
matsyapurāṇe upalabdhā�, asmin svalpamatsyapurāṇe upalabhyante veti gaveṣaṇakārya�
pracaladasti |
3. etannirdhāraṇa saukaryārtha� svalpamatsyaślokānā� arthānukramaṇikāpi sajjī-
kriyamāṇ� varttate |
4. svalpamatsyapurāṇ� yaślokānā� mūlamasye'nupalabhyamānānā� purāṇāntareṣu
upalabdhirdṛśyate teṣāṃ gaveṣaṇamapi pracaladasti |
etadatirikta� nimnalikhitakāryavivaraṇamapi tai� saṃpreṣitam-----
1. vyāsapraśasti�-vyāsa�, mahābhārata, ܰṇañcādhikṛtya saṃskṛtasāhitye
dṛśyamānān praśastiślokān tattadākara nirdeśapūrvaka saṃkalayya mudraṇa� kṛtam |
]
