365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 4, Part 1 (1962)

Page:

114 (of 236)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 114 has not been proofread.

108
पुराणम� - [purāṇam - ] ʱĀ
[Vol. IV, No. 1
श्रीसूक्तं � वा लक्ष्मीसूक्तम� � यत्सरस्वतीसूक्तम� ऋग्वेद� दृश्यत� तत्त� नदीपर�
� तु विद्यादेवी परमिति तु निर्विवादमेव � पर� तत्र खिलभाग� श्रीसूक्तमेकमवश्यं
वर्तते � तत्त� पश्चात� संयोजितमित� तस्य खिलनाम्न� सिद्धमेव � परन्तु ऋग्वेद�
भगवती उषादेवी खल� सुप्रसिद्ध� � सा � [śrīsūkta� na vā lakṣmīsūktam | yatsarasvatīsūktam ṛgvede dṛśyate tattu nadīpara�
na tu vidyādevī paramiti tu nirvivādameva | para� tatra khilabhāge śrīsūktamekamavaśya�
vartate | tattu paścāt saṃyojitamiti tasya khilanāmnā siddhameva | parantu ṛgvede
bhagavatī uṣādevī khalu suprasiddhā | sā ca
]
"हिरण्यवर्ण� [󾱰ṇyṇ�] " ( �-७०- � )
[7-70- 2 )
]
शुभ्रा [śܲ ] � ( �-५१-� ) चेति, [4-51-6 ) ceti, ]रेवती [𱹲ī] � ( �-६१-� ) [3-61-6 ) ]प्रचेताश्चेत� [śپ]
( �-६१ - �), [3-61 - 1), ] "सूर्यस्य योषा [sūryasya yoṣ�] ' (�-७५-�) चेति � वर्ण्यते � अतएव
दृश्यत� यत� उष� लक्ष्मीवत� सुवर्णवर्ण�, सरस्वतीवत� शुभ्रवर्णा � � इय� � केवल�
धनाधिदेवता, ज्ञानाधिदेवत� � � लक्ष्मीवदस्या� प्रधान� कर्म � केवल� धनदानं,
परन्तु सरस्वतीवत� ज्ञानदान� � � इय� � सूर्यस्य पत्नी � अतोऽस्या अपरं
ना� [7-75-5) ceti ca varṇyate | ataeva
dṛśyate yat uṣ� lakṣmīvat suvarṇavarṇ�, sarasvatīvat śubhravarṇ� ca | iya� na kevala�
dhanādhidevatā, jñānādhidevatā ca | lakṣmīvadasyā� pradhāna� karma na kevala� dhanadāna�,
parantu sarasvatīvat jñānadāna� ca | iya� ca sūryasya patnī | ato'syā apara�
]
"सूर्या [ū] " इत� श्रूयत� � अत्र यास्कः -- [iti śrūyate | atra yāska� -- ] "सूर्या सूर्यस्य पत्नी � एषैवाभ�
सृष्टकालतम� � [ū sūryasya patnī | eṣaivābhi
sṛṣṭakālatamā |
]
" ( निरुक्तम�, १२-�-� ) अस्य व्याख्याने दुर्गः- [niruktam, 12-7-2 ) asya vyākhyāne durga�- ] " एषैव
उषाः अभिसृष्टकालतमा यथ� सूर्यस्योदयकाल� प्रत्यभिसृष्टतमा भवति गततम�
भवति, तथ� तथ� सैषा उषाः सूर्या सम्पद्यत� � [ṣa
uṣāḥ abhisṛṣṭakālatamā yathā sūryasyodayakāla� pratyabhisṛṣṭatamā bhavati gatatamā
bhavati, tathā tathā saiṣ� uṣāḥ ū sampadyate |
]
इत्थमवदातमेतद् यत� उष� देवी,
वैदिकस्य विष्णो� पत्नी, ध्यानादिसौकर्यार्थ� पूजादिसौकर्यार्थ� �, सुवर्णवर्णेन सम�
सुवर्णादिरूपस्� धनस्�, शुभ्रवर्णे� � सम� निर्मलस्� ज्ञानस्य � संयोजनेन, पुराणे
तन्त्र� � लक्ष्मी� सरस्वती � सम्पन्ना� ते� �, वेदे सत्यामपि प्रसिद्धयौ,
उषादेवी पुराणे तन्त्र� �, ते� रूपे� � पूज्यत� � वा दृश्यत�, यत� खल्विय� तत्र
रूपान्तरमे� प्राप्ता, अतएव पुनस्तत्� उपोरूपेणाविर्भावस्यावश्यकतैव नालोक्यत� �
मतस्यास्� पुष्टि� खल� ऋग्वेदस्� खिलात् श्रीसूक्तात् सुतरां नायत� � तथ� �
श्रीसूक्� श्रयते-
[itthamavadātametad yat uṣ� devī,
vaidikasya viṣṇo� patnī, dhyānādisaukaryārtha� pūjādisaukaryārtha� ca, suvarṇavarṇena sama�
suvarṇādirūpasya dhanasya, śubhravarṇena ca sama� nirmalasya jñānasya ca saṃyojanena, purāṇe
tantre ca lakṣmī� sarasvatī ca sampannā| tena ca, vede satyāmapi prasiddhayau,
uṣādevī purāṇe tantre ca, tena rūpeṇa na pūjyate na vā dṛśyate, yata� khalviya� tatra
rūpāntarameva prāptā, ataeva punastatra uporūpeṇāvirbhāvasyāvaśyakataiva nālokyate |
matasyāsya puṣṭi� khalu ṛgvedasya khilāt śrīsūktāt sutarā� nāyate | tathā ca
śrīsūkta śrayate-
]
"चन्द्रां हिरण्मयी� लक्ष्मी� जातवेद� � आव� | [candrā� hiraṇmayī� lakṣmī� jātavedo ma āvaha | ] "
अन्यच्� - [anyacca - ] " श्रियं देवीमुपह्वये � [śriya� devīmupahvaye |] "
अपरं � - [apara� ca - ] " आदित्यवर्ण� � [ādityavarṇe |] "
किञ्� - [kiñca - ] "सूर्या� हिरण्मयी� लक्ष्मी� जातवेद� � आव� | [ū� hiraṇmayī� lakṣmī� jātavedo ma āvaha | ] "
अप� �- महालक्ष्म्यै � विद्मह� विष्णुपत्न्य� � धीमह� � तन्न� लक्ष्मी�
प्रचोदयात् �
[api ca- mahālakṣmyai ca vidmahe viṣṇupatnyai ca dhīmahi | tanno lakṣmī�
pracodayāt |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: