Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 4, Part 1 (1962)
114 (of 236)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
108
पुराणम� - [purāṇam - ] ʱĀ
[Vol. IV, No. 1
श्रीसूक्तं � वा लक्ष्मीसूक्तम� � यत्सरस्वतीसूक्तम� ऋग्वेद� दृश्यत� तत्त� नदीपर�
� तु विद्यादेवी परमिति तु निर्विवादमेव � पर� तत्र खिलभाग� श्रीसूक्तमेकमवश्यं
वर्तते � तत्त� पश्चात� संयोजितमित� तस्य खिलनाम्न� सिद्धमेव � परन्तु ऋग्वेद�
भगवती उषादेवी खल� सुप्रसिद्ध� � सा � [śrīsūkta� na vā lakṣmīsūktam | yatsarasvatīsūktam ṛgvede dṛśyate tattu nadīpara�
na tu vidyādevī paramiti tu nirvivādameva | para� tatra khilabhāge śrīsūktamekamavaśya�
vartate | tattu paścāt saṃyojitamiti tasya khilanāmnā siddhameva | parantu ṛgvede
bhagavatī uṣādevī khalu suprasiddhā | sā ca ] "हिरण्यवर्ण� [ṇyṇ�] " ( �-७०- � )
[7-70- 2 )
] �शुभ्रा [śܲ ] � ( �-५१-� ) चेति, [4-51-6 ) ceti, ] �रेवती [𱹲ī] � ( �-६१-� ) [3-61-6 ) ] �प्रचेताश्चेत� [śپ] �
( �-६१ - �), [3-61 - 1), ] "सूर्यस्य योषा [sūryasya yoṣ�] ' (�-७५-�) चेति � वर्ण्यते � अतएव
दृश्यत� यत� उष� लक्ष्मीवत� सुवर्णवर्ण�, सरस्वतीवत� शुभ्रवर्णा � � इय� � केवल�
धनाधिदेवता, ज्ञानाधिदेवत� � � लक्ष्मीवदस्या� प्रधान� कर्म � केवल� धनदानं,
परन्तु सरस्वतीवत� ज्ञानदान� � � इय� � सूर्यस्य पत्नी � अतोऽस्या अपरं
ना� [7-75-5) ceti ca varṇyate | ataeva
dṛśyate yat uṣ� lakṣmīvat suvarṇavarṇ�, sarasvatīvat śubhravarṇ� ca | iya� na kevala�
dhanādhidevatā, jñānādhidevatā ca | lakṣmīvadasyā� pradhāna� karma na kevala� dhanadāna�,
parantu sarasvatīvat jñānadāna� ca | iya� ca sūryasya patnī | ato'syā apara�
峾 ] "सूर्या [ū] " इत� श्रूयत� � अत्र यास्कः -- [iti śrūyate | atra yāska� -- ] "सूर्या सूर्यस्य पत्नी � एषैवाभ�
सृष्टकालतम� � [ū sūryasya patnī | eṣaivābhi
sṛṣṭakālatamā |] " ( निरुक्तम�, १२-�-� ) अस्य व्याख्याने दुर्गः- [niruktam, 12-7-2 ) asya vyākhyāne durga�- ] " एषैव
उषाः अभिसृष्टकालतमा यथ� सूर्यस्योदयकाल� प्रत्यभिसृष्टतमा भवति गततम�
भवति, तथ� तथ� सैषा उषाः सूर्या सम्पद्यत� � [ṣa
uṣāḥ abhisṛṣṭakālatamā yathā sūryasyodayakāla� pratyabhisṛṣṭatamā bhavati gatatamā
bhavati, tathā tathā saiṣ� uṣāḥ ū sampadyate |] � इत्थमवदातमेतद् यत� उष� देवी,
वैदिकस्य विष्णो� पत्नी, ध्यानादिसौकर्यार्थ� पूजादिसौकर्यार्थ� �, सुवर्णवर्णेन सम�
सुवर्णादिरूपस्� धनस्�, शुभ्रवर्णे� � सम� निर्मलस्� ज्ञानस्य � संयोजनेन, पुराणे
तन्त्र� � लक्ष्मी� सरस्वती � सम्पन्ना� ते� �, वेदे सत्यामपि प्रसिद्धयौ,
उषादेवी पुराणे तन्त्र� �, ते� रूपे� � पूज्यत� � वा दृश्यत�, यत� खल्विय� तत्र
रूपान्तरमे� प्राप्ता, अतएव पुनस्तत्� उपोरूपेणाविर्भावस्यावश्यकतैव नालोक्यत� �
मतस्यास्� पुष्टि� खल� ऋग्वेदस्� खिलात् श्रीसूक्तात् सुतरां नायत� � तथ� �
श्रीसूक्� श्रयते-
[itthamavadātametad yat uṣ� devī,
vaidikasya viṣṇo� patnī, dhyānādisaukaryārtha� pūjādisaukaryārtha� ca, suvarṇavarṇena sama�
suvarṇādirūpasya dhanasya, śubhravarṇena ca sama� nirmalasya jñānasya ca saṃyojanena, purāṇe
tantre ca lakṣmī� sarasvatī ca sampannā| tena ca, vede satyāmapi prasiddhayau,
uṣādevī purāṇe tantre ca, tena rūpeṇa na pūjyate na vā dṛśyate, yata� khalviya� tatra
rūpāntarameva prāptā, ataeva punastatra uporūpeṇāvirbhāvasyāvaśyakataiva nālokyate |
matasyāsya puṣṭi� khalu ṛgvedasya khilāt śrīsūktāt sutarā� nāyate | tathā ca
śrīsūkta śrayate-
] "चन्द्रां हिरण्मयी� लक्ष्मी� जातवेद� � आव� | [candrā� hiraṇmayī� lakṣmī� jātavedo ma āvaha | ] "
अन्यच्� - [anyacca - ] " श्रियं देवीमुपह्वये � [śriya� devīmupahvaye |] "
अपरं � - [apara� ca - ] " आदित्यवर्ण� � [ādityavarṇe |] "
किञ्� - [kiñca - ] "सूर्या� हिरण्मयी� लक्ष्मी� जातवेद� � आव� | [ū� hiraṇmayī� lakṣmī� jātavedo ma āvaha | ] "
अप� �- महालक्ष्म्यै � विद्मह� विष्णुपत्न्य� � धीमह� � तन्न� लक्ष्मी�
प्रचोदयात् �
[api ca- mahālakṣmyai ca vidmahe viṣṇupatnyai ca dhīmahi | tanno lakṣmī�
pracodayāt |
]
