365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 4, Part 1 (1962)

Page:

113 (of 236)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 113 has not been proofread.

Jan. 1962] भगवती लक्ष्मी� [bhagavatī lakṣmī� ] 107 अथ सरस्वत्य� अप� मार्तण्डमण्ड� एव ध्यानं तन्त्रसारे सरस्वतीप्रयोग�
( पृष्ठांकाः ४७� ) विहितम� � इय� � सरस्वती देवी शुभ्रकान्तिः, सिताब्जे
निषण्ण�, विद्याधिदेवत�, विद्यादायिनी, सकलविभ�- सिद्धिदा � प्रोक्ता � यथ�
सरस्वती लक्ष्म्याः शक्तिस्तथा लक्ष्मीरप� सरस्वत्यास्तनुर्वर्तते � यथ� तिथितत्त्व�
पञ्चमीप्रकरण�-
[atha sarasvatyā api mārtaṇḍamaṇḍala eva dhyāna� tantrasāre sarasvatīprayoge
( pṛṣṭhāṃkā� 473 ) vihitam | iya� ca sarasvatī devī śubhrakānti�, sitābje
niṣaṇṇā, vidyādhidevatā, vidyādāyinī, sakalavibhava- siddhidā ca proktā | yathā
sarasvatī lakṣmyā� śaktistathā lakṣmīrapi sarasvatyāstanurvartate | yathā tithitattve
貹ñī첹ṇe-
]
"लक्ष्मीर्मेधा धर� पुष्टि गौरी तुष्टि� प्रभ� धृति�
एताभिः पाहि तनुभिरष्टाभिर्मा� सरस्वत� � [lakṣmīrmedhā dharā puṣṭi gaurī tuṣṭi� prabhā dhṛti�
etābhi� pāhi tanubhiraṣṭābhirmā� sarasvati ||
]
" ( पृष्ठा� १३�-१३� )
अप� � श्रीशब्द� यथ� लक्ष्मीवाचकस्तथ� सरस्वतीवाचकोऽपि � अत्र
खल� तिथितत्त्व� - ( पृष्ठांकाः १३� ) [pṛṣṭhā0 138-139 )
api ca śrīśabdo yathā lakṣmīvācakastathā sarasvatīvācako'pi | atra
khalu tithitattve - ( pṛṣṭhāṃkā� 136 )
]
पञ्चम्या� श्रीरप� श्रियम� � [pañcamyā� śrīrapi śriyam ||]इत�,
[iti,
]
" पञ्चम्या� पूजयेलक्ष्मी पुष्पधूपान्नवारिभि� �
मस्याधार� लेखनी� � पूजयेन्न लिखेत्तत� �
माघे मासि सिते पक्ष� पञ्चमी या श्रियः प्रिया �
तस्यां पूर्वाहण एवेह कार्यः सारस्वतोत्सव� � [pañcamyā� pūjayelakṣmī puṣpadhūpānnavāribhi� |
masyādhāra� lekhanī� ca pūjayenna likhettata� ||
māghe māsi site pakṣe pañcamī yā śriya� priyā |
tasyā� pūrvāhaṇa eveha kārya� sārasvatotsava� ||
]
"
( पृष्ठांकाः, १३� १३�) इत� � शास्त्रवचन� समुद्धृत्य,
[pṛṣṭhāṃkā�, 136 138) iti ca śāstravacana� samuddhṛtya,
]
लक्ष्मी-सरस्वती-धी-त्रिवर्ग- सम्पद्- विभूति-शोभासु �
उपकर�-वेशरचनास� � श्रीरिति प्रथित� � [lakṣmī-sarasvatī-dhī-trivarga- sampad- vibhūti-śobhāsu |
upakaraṇa-veśaracanāsu ca śrīriti prathitā |
]
"
इत� व्याडिकोषं � प्रदर्श्� स्मार्ते� रघुनन्दनेनाप� श्रीशब्दस्�
सरस्वतीपरत्वमपि सुप्रतिपादितमस्त� �
अथैतेभ्य� वचनादिभ्यः स्पष्टमिदं प्रतीयत� यद� वेदस्य काचित् सूर्यमण्डल
सम्बन्धिनी प्रसिद्धैव देवी महाभाग्यात� कर्मपृथक्त्वात� पुराणे तन्त्र� � लक्ष्मीनाम्ना
सरस्वतीनाम्ना � रूपभेदेन � पृथक� पूज्यत� � पर� नास्त्यनयोस्तत्त्वत्तः कश्चिद�
भेदः � अन्यथानयोरुभयो� सूर्यमण्डलसम्बन्धः श्रीप्रभृत� - नामधेयसाम्यं
कर्मविशेषादिसाम्यं � नोपपद्यत� �
अथ कासौ महाभाग� वैदिकी देवी या पुराणे तन्त्र� � लक्ष्मी� सरस्वती
� सञ्जातेत� प्रश्न� प्रोच्यत� - वैदिकी उष� एव सा देवत� चकास्त� � कथम् [iti vyāḍikoṣa� ca pradarśya smārtena raghunandanenāpi śrīśabdasya
sarasvatīparatvamapi supratipāditamasti |
athaitebhyo vacanādibhya� spaṣṭamida� pratīyate yad vedasya kācit sūryamaṇḍala
sambandhinī prasiddhaiva devī mahābhāgyāt karmapṛthaktvāt purāṇe tantre ca lakṣmīnāmnā
sarasvatīnāmnā ca rūpabhedena ca pṛthak pūjyate | para� nāstyanayostattvatta� kaścid
bheda� | anyathānayorubhayo� sūryamaṇḍalasambandha� śrīprabhṛti - nāmadheyasāmya�
karmaviśeṣādisāmya� ca nopapadyate |
atha kāsau mahābhāgā vaidikī devī yā purāṇe tantre ca lakṣmī� sarasvatī
ca sañjāteti praśne procyate - vaidikī uṣ� eva sā devatā cakāsti | katham
]
?
श्रूयताम� � ऋग्वेद� लक्ष्मीशब्द� खल� [śrūyatām | ṛgvede lakṣmīśabda� khalu ]सक्तमि� तितउना [saktamiva titaunā] " इत्यादिमन्त्रे [ٲ徱Գٰ ] "भद्वैषां
लक्ष्मीर्निहिताधिवाचि � [󲹻屹ṣāṃ
lakṣmīrnihitādhivāci |
]
� ( १०-७१-� ) इत्यत्� सकृदेव श्रूयत� � � तत्रास्त�
[10-71-2 ) ityatra sakṛdeva śrūyate | na tatrāsti
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: