Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 4, Part 1 (1962)
113 (of 236)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan. 1962] भगवती लक्ष्मी� [bhagavatī lakṣmī� ] 107 अथ सरस्वत्य� अप� मार्तण्डमण्ड� एव ध्यानं तन्त्रसारे सरस्वतीप्रयोग�
( पृष्ठांकाः ४७� ) विहितम� � इय� � सरस्वती देवी शुभ्रकान्तिः, सिताब्जे
निषण्ण�, विद्याधिदेवत�, विद्यादायिनी, सकलविभ�- सिद्धिदा � प्रोक्ता � यथ�
सरस्वती लक्ष्म्याः शक्तिस्तथा लक्ष्मीरप� सरस्वत्यास्तनुर्वर्तते � यथ� तिथितत्त्व�
पञ्चमीप्रकरण�-
[atha sarasvatyā api mārtaṇḍamaṇḍala eva dhyāna� tantrasāre sarasvatīprayoge
( pṛṣṭhāṃkā� 473 ) vihitam | iya� ca sarasvatī devī śubhrakānti�, sitābje
niṣaṇṇā, vidyādhidevatā, vidyādāyinī, sakalavibhava- siddhidā ca proktā | yathā
sarasvatī lakṣmyā� śaktistathā lakṣmīrapi sarasvatyāstanurvartate | yathā tithitattve
貹ñī첹ṇe-
] "लक्ष्मीर्मेधा धर� पुष्टि गौरी तुष्टि� प्रभ� धृति�
एताभिः पाहि तनुभिरष्टाभिर्मा� सरस्वत� � [lakṣmīrmedhā dharā puṣṭi gaurī tuṣṭi� prabhā dhṛti�
etābhi� pāhi tanubhiraṣṭābhirmā� sarasvati ||] " ( पृष्ठा� १३�-१३� )
अप� � श्रीशब्द� यथ� लक्ष्मीवाचकस्तथ� सरस्वतीवाचकोऽपि � अत्र
खल� तिथितत्त्व� - ( पृष्ठांकाः १३� ) [pṛṣṭhā0 138-139 )
api ca śrīśabdo yathā lakṣmīvācakastathā sarasvatīvācako'pi | atra
khalu tithitattve - ( pṛṣṭhāṃkā� 136 ) ] �पञ्चम्या� श्रीरप� श्रियम� � [pañcamyā� śrīrapi śriyam ||] � इत�,
[iti,
] " पञ्चम्या� पूजयेलक्ष्मी पुष्पधूपान्नवारिभि� �
मस्याधार� लेखनी� � पूजयेन्न लिखेत्तत� �
माघे मासि सिते पक्ष� पञ्चमी या श्रियः प्रिया �
तस्यां पूर्वाहण एवेह कार्यः सारस्वतोत्सव� � [pañcamyā� pūjayelakṣmī puṣpadhūpānnavāribhi� |
masyādhāra� lekhanī� ca pūjayenna likhettata� ||
māghe māsi site pakṣe pañcamī yā śriya� priyā |
tasyā� pūrvāhaṇa eveha kārya� sārasvatotsava� || ] "
( पृष्ठांकाः, १३� १३�) इत� � शास्त्रवचन� समुद्धृत्य,
[pṛṣṭhāṃkā�, 136 138) iti ca śāstravacana� samuddhṛtya,
] �लक्ष्मी-सरस्वती-धी-त्रिवर्ग- सम्पद्- विभूति-शोभासु �
उपकर�-वेशरचनास� � श्रीरिति प्रथित� � [lakṣmī-sarasvatī-dhī-trivarga- sampad- vibhūti-śobhāsu |
upakaraṇa-veśaracanāsu ca śrīriti prathitā |] "
इत� व्याडिकोषं � प्रदर्श्� स्मार्ते� रघुनन्दनेनाप� श्रीशब्दस्�
सरस्वतीपरत्वमपि सुप्रतिपादितमस्त� �
अथैतेभ्य� वचनादिभ्यः स्पष्टमिदं प्रतीयत� यद� वेदस्य काचित् सूर्यमण्डल
सम्बन्धिनी प्रसिद्धैव देवी महाभाग्यात� कर्मपृथक्त्वात� पुराणे तन्त्र� � लक्ष्मीनाम्ना
सरस्वतीनाम्ना � रूपभेदेन � पृथक� पूज्यत� � पर� नास्त्यनयोस्तत्त्वत्तः कश्चिद�
भेदः � अन्यथानयोरुभयो� सूर्यमण्डलसम्बन्धः श्रीप्रभृत� - नामधेयसाम्यं
कर्मविशेषादिसाम्यं � नोपपद्यत� �
अथ कासौ महाभाग� वैदिकी देवी या पुराणे तन्त्र� � लक्ष्मी� सरस्वती
� सञ्जातेत� प्रश्न� प्रोच्यत� - वैदिकी उष� एव सा देवत� चकास्त� � कथम् [iti vyāḍikoṣa� ca pradarśya smārtena raghunandanenāpi śrīśabdasya
sarasvatīparatvamapi supratipāditamasti |
athaitebhyo vacanādibhya� spaṣṭamida� pratīyate yad vedasya kācit sūryamaṇḍala
sambandhinī prasiddhaiva devī mahābhāgyāt karmapṛthaktvāt purāṇe tantre ca lakṣmīnāmnā
sarasvatīnāmnā ca rūpabhedena ca pṛthak pūjyate | para� nāstyanayostattvatta� kaścid
bheda� | anyathānayorubhayo� sūryamaṇḍalasambandha� śrīprabhṛti - nāmadheyasāmya�
karmaviśeṣādisāmya� ca nopapadyate |
atha kāsau mahābhāgā vaidikī devī yā purāṇe tantre ca lakṣmī� sarasvatī
ca sañjāteti praśne procyate - vaidikī uṣ� eva sā devatā cakāsti | katham ] ?
श्रूयताम� � ऋग्वेद� लक्ष्मीशब्द� खल� [śrūyatām | ṛgvede lakṣmīśabda� khalu ] �सक्तमि� तितउना [saktamiva titaunā] " इत्यादिमन्त्रे [ٲ徱Գٰ ] "भद्वैषां
लक्ष्मीर्निहिताधिवाचि � [屹ṣāṃ
lakṣmīrnihitādhivāci |] � ( १०-७१-� ) इत्यत्� सकृदेव श्रूयत� � � तत्रास्त�
[10-71-2 ) ityatra sakṛdeva śrūyate | na tatrāsti
]
