365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

67 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 67 has not been proofread.

अत्रिः मय� स्रुतन्नारदमुखादेतत्सर्व� त्रिविष्टप� � इदानी� विबुधादीना� स्वरूप� र्दशयिष्यस� ।। तेषा� त्वतहरीशाना� त्वत्पातिव्रत्यर्धमत� � ५५ अनसूयः श्रुत्वा कर्णामृत� वाक्यं स्वर्भतु� करुणाम्बुधेः || ५६ अत्र्यंघ्रिक्षालनात् पूतं दिव्यं शिशुकर� जलम् � आदाय दक्षिण� हस्त� वचनं सा तदाब्रवीत् ।। अनसूया� पतिव्रता यद्यहमेव पत्युः मनोहरा कायमनोवचोभिः � एत� � बाला� प्रभवन्त� शीघ्रं स्वरूपयुक्ता इतिसात्रिपत्नी � � संप्रोक्ष्यामा� जल� विशेषात्तेषा� शरिरेस्वति बालकानाम� � ५७ ५८ स्मृत्वा स्वनाथांघ्रियुगम्मुनीन्द्रा� सन्देशानार्थ� सकलामराणाम� ।। ५९ तत� प्रसन्नानिजरूपमाप्तास्तस्याः प्रसादादजविष्णुरुद्राः � अत्र्याश्रमे दक्षिण वार्द्धितीरे तीर्थाद्रियाम्येत्रिहो द्यलन्द्यः ६० हंसासन� स्वस्य वपुर्धरोभूत् दिव्यञ्च दण्ड� वरपूस्तकञ्� � कमण्डतुञ्चित्रमप� प्रगृह� करैः शिखावान् उपवीतवक्षा� || ६१ शडुखञ्� चक्रञ्� गढ़ाञ्� पद्मम् धृत्वा हारी� पक्षिवराधिरूढः � पतििाम्ब� सन्निहितस्तदासीदृ अञ्याश्रर्� नीलपयोधराभ� ।। ६२ [atri� mayā srutannāradamukhādetatsarva� triviṣṭape | idānī� vibudhādīnā� svarūpa� rdaśayiṣyasi || teṣāṃ tvataharīśānā� tvatpātivratyardhamata� | 55 anasūya� śrutvā karṇāmṛta� vākya� svarbhatu� karuṇāmbudhe� || 56 atryaṃghrikṣālanāt pūta� divya� śiśukara� jalam | ādāya dakṣiṇe haste vacana� sā tadābravīt || anasūyā� pativratā yadyahameva patyu� manoharā kāyamanovacobhi� | ete ca bālā� prabhavantu śīghra� svarūpayuktā itisātripatnī | | saṃprokṣyāmāsa jala� viśeṣātteṣāṃ śariresvati bālakānām | 57 58 smṛtvā svanāthāṃghriyugammunīndrā� sandeśānārtha� sakalāmarāṇām || 59 tata� prasannānijarūpamāptāstasyā� prasādādajaviṣṇurudrā� | atryāśrame dakṣiṇa vārddhitīre tīrthādriyāmyetriho dyalandya� 60 haṃsāsana� svasya vapurdharobhūt divyañca daṇḍa� varapūstakañca | kamaṇḍatuñcitramapi pragṛhā karai� śikhāvān upavītavakṣāḥ || 61 śaḍukhañca cakrañca gaḍha़ाñca padmam dhṛtvā hārī� pakṣivarādhirūḍha� | patiिाmbara sannihitastadāsīd� añyāśrarma nīlapayodharābha� || 62 ] 263

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: