Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
67 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
अत्रिः मय� स्रुतन्नारदमुखादेतत्सर्व� त्रिविष्टप� � इदानी� विबुधादीना� स्वरूप� र्दशयिष्यस� ।। तेषा� त्वतहरीशाना� त्वत्पातिव्रत्यर्धमत� � ५५ अनसूयः श्रुत्वा कर्णामृत� वाक्यं स्वर्भतु� करुणाम्बुधेः || ५६ अत्र्यंघ्रिक्षालनात् पूतं दिव्यं शिशुकर� जलम् � आदाय दक्षिण� हस्त� वचनं सा तदाब्रवीत् ।। अनसूया� पतिव्रता यद्यहमेव पत्युः मनोहरा कायमनोवचोभिः � एत� � बाला� प्रभवन्त� शीघ्रं स्वरूपयुक्ता इतिसात्रिपत्नी � � संप्रोक्ष्यामा� जल� विशेषात्तेषा� शरिरेस्वति बालकानाम� � ५७ ५८ स्मृत्वा स्वनाथांघ्रियुगम्मुनीन्द्रा� सन्देशानार्थ� सकलामराणाम� ।। ५९ तत� प्रसन्नानिजरूपमाप्तास्तस्याः प्रसादादजविष्णुरुद्राः � अत्र्याश्रमे दक्षिण वार्द्धितीरे तीर्थाद्रियाम्येत्रिहो द्यलन्द्यः ६० हंसासन� स्वस्य वपुर्धरोभूत् दिव्यञ्च दण्ड� वरपूस्तकञ्� � कमण्डतुञ्चित्रमप� प्रगृह� करैः शिखावान् उपवीतवक्षा� || ६१ शडुखञ्� चक्रञ्� गढ़ाञ्� पद्मम् धृत्वा हारी� पक्षिवराधिरूढः � पतििाम्ब� सन्निहितस्तदासीदृ अञ्याश्रर्� नीलपयोधराभ� ।। ६२ [atri� mayā srutannāradamukhādetatsarva� triviṣṭape | idānī� vibudhādīnā� svarūpa� rdaśayiṣyasi || teṣāṃ tvataharīśānā� tvatpātivratyardhamata� | 55 anasūya� śrutvā karṇāmṛta� vākya� svarbhatu� karuṇāmbudhe� || 56 atryaṃghrikṣālanāt pūta� divya� śiśukara� jalam | ādāya dakṣiṇe haste vacana� sā tadābravīt || anasūyā� pativratā yadyahameva patyu� manoharā kāyamanovacobhi� | ete ca bālā� prabhavantu śīghra� svarūpayuktā itisātripatnī | | saṃprokṣyāmāsa jala� viśeṣātteṣāṃ śariresvati bālakānām | 57 58 smṛtvā svanāthāṃghriyugammunīndrā� sandeśānārtha� sakalāmarāṇām || 59 tata� prasannānijarūpamāptāstasyā� prasādādajaviṣṇurudrā� | atryāśrame dakṣiṇa vārddhitīre tīrthādriyāmyetriho dyalandya� 60 haṃsāsana� svasya vapurdharobhūt divyañca daṇḍa� varapūstakañca | kamaṇḍatuñcitramapi pragṛhā karai� śikhāvān upavītavakṣāḥ || 61 śaḍukhañca cakrañca gaḍha़ाñca padmam dhṛtvā hārī� pakṣivarādhirūḍha� | patiिाmbara sannihitastadāsīd� añyāśrarma nīlapayodharābha� || 62 ] 263
