Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
66 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
पाद्यञ्च पादयोः पत्युरर्धय� हस्तार्थमादरात� � अन्तश्शुद्धर्थमत्र� स्सागृहीत्वाचमान� शुभम� ।। मधुर्पकं रसोपेतमात्मशुद्धर्यथमद्भुतम् � ४७ अर्चनार्थसुगन्धश्च कुसुमानन्यक्षतानपि � � || ४८ पूर्णपात्रेप्रतिष्टाप्� तत्तत्वात्रे निधा� � � नमश्चक्रेनसूया तं जगदेकपतिव्रत� � सर्वग्रन्धिविनिर्मुक्तहृदयाऽपूजयतत्पतिम् � अर्ध्यपाद्यादिभिस्सम्यगत्रिं स्वप्राणनायकम् ।। सन्तुष्ट� स्वाश्रम� प्रा� देवेरिन्द्रादिर्भिम्मुनि� � तत्रातिसुन्दरान् बालान् ददर्शात्रिर्महाद्युतीन्।। इद� किमद्भुत� बाले नन� त्वंहि पतिव्रता � � एत� बालक� बाले ये तिष्ठन्त� तवाग्रतः � � अनसूयात्रिवचानात� कम्पमानशरीरिणी � मन्दमन्दमुवाचा� शापभीत्या पतिन्निजम् ।। ज्ञातुर्महसि ना� त्वं कर्म तत्किं वदाम्यहम� � सन्तोषचतुल� लेभे स्वपत्नी व्रतर्दशनात् ।। ४९ ५० ५१ ५२ [pādyañca pādayo� patyurardhaya� hastārthamādarāt | antaśśuddharthamatre ssāgṛhītvācamāna� śubham || madhurpaka� rasopetamātmaśuddharyathamadbhutam | 47 arcanārthasugandhaśca kusumānanyakṣatānapi | | || 48 pūrṇapātrepratiṣṭāpya tattatvātre nidhāya ca | namaścakrenasūyā ta� jagadekapativratā | sarvagrandhivinirmuktahṛdayā'pūjayatatpatim | ardhyapādyādibhissamyagatri� svaprāṇanāyakam || santuṣṭa� svāśrama� prāpa deverindrādirbhimmuni� | tatrātisundarān bālān dadarśātrirmahādyutīn|| ida� kimadbhuta� bāle nanu tvaṃhi pativratā | ka ete bālakā bāle ye tiṣṭhanti tavāgrata� | | anasūyātrivacānāt kampamānaśarīriṇ� | mandamandamuvācātha śāpabhītyā patinnijam || jñāturmahasi nātha tva� karma tatki� vadāmyaham | santoṣacatula� lebhe svapatnī vratardaśanāt || 49 50 51 52 ] لل ५४ [54 ] 262
