Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
64 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
चन्पकै� केतकीपुष्पै� विकसदच्छपङ्कजै� � तस्याश्चक्रं प्रवक्ष्यामि श्रवणात्सर्वसिद्धिम् || सप्तकोणं लिखित्वा तु तन्मध्ये वृत्तमालिखेत� � ३१ [canpakai� ketakīpuṣpai� vikasadacchapaṅkajai� | tasyāścakra� pravakṣyāmi śravaṇātsarvasiddhim || saptakoṇa� likhitvā tu tanmadhye vṛttamālikhet | 31 ] لل हींकार बिन्दुमध्य� तु लिखेद् भक्तिपुरसरम् ।। ३३ वलयं विलिख्येत्सप्तकोणादुपर� कन्यका� � लिखेदष्टदल� पश्चाच्चर्तुद्धारसम्मन्वितम् ।। ३४ एव� विलिख्� चिच्चक्र� समाह्व� महेश्वरीम् � सप्राक्षरमहामन्त्र� जपित्वार्चयेतादरात� � � ऊँ, ऐम�, श्रीम्, ह्री�, इत� प्रेक्तं होन्नमोन्त� फलप्रदम् � अतिगुह्य� हि युश्मार्भिगोपनीयमिद� भुवि � � सप्तप्रकारैन्नैश्चव्यञ्जनै� सप्तर्भिभूम् � निवेदयित्व� विधिवद� ब्राह्मणान� भोजयिष्य� ।। युयं कन्याविशोषेण ततस्सिद्धिमवाप्स्य� � एवमुक्त्वामरमुनिस्तत्रैवान्तरधीयत � � तस्माच्छक्रं - [hīṃkāra bindumadhye tu likhed bhaktipurasaram || 33 valaya� vilikhyetsaptakoṇādupari kanyakā� | likhedaṣṭadala� paścāccartuddhārasammanvitam || 34 eva� vilikhya ciccakra� samāhvaya maheśvarīm | saprākṣaramahāmantra� japitvārcayetādarāt | | ū�, aim, śrīm, hrī�, iti prekta� honnamonta� phalapradam | atiguhya� hi yuśmārbhigopanīyamida� bhuvi | | saptaprakārainnaiścavyañjanai� saptarbhibhūm | nivedayitvā vidhivad brāhmaṇān bhojayiṣyatha || yuya� kanyāviśoṣeṇa tatassiddhimavāpsyatha | evamuktvāmaramunistatraivāntaradhīyata | | tasmācchakra� - ] B1 260 ३५
[35
] لل
३६
३७
६८
[36
37
68
]
